________________
मृगावती
॥२७॥
विभागो भित्तिभागेषु, निर्ममे चित्रकर्मणि ॥ १४ ॥ कोऽपि राज्ञोऽवदातानि, वादं कश्चिद्विपश्चितां ।। चरित्रम् प्रचक्रमे चित्रयितुं, महालक्ष्मी च कश्चन ॥१६॥ यस्तु निस्तुषविज्ञान-साध्यचित्रक्रियाक्रमः । अं-10 तःपुरविभागोऽभू-चित्रणीयः प्रयत्नतः ॥ १७ ॥ तत्र चित्रक्रियात्यंत-निपुणो निपुणाभिधः । चित्रं चित्रकरः कर्तुं, सुरेखमुपचक्रमे ॥ १८ ॥ युग्मं ॥ अन्यदा स पदांगुष्टं, मृगावत्याः पटांतरे ।
खन्नखमणिज्योति-र्जटालं क्षणभैक्षत ॥ १९ ॥ स च रूपं मृगावत्या-स्तस्मिन्नालिखितुं क्वचित । कलासर्वखविन्यास–पूर्वमारभत क्रमात् ॥२०॥ तस्मिन्मृगावतीरूपे, तूलिकोन्मीलिते क्षणात् । ऊ- 1 | रुमूले मषीबिंदुः । पपात सहसा ततः ॥ २१ ॥ विषादाश्रुचयं मुंचन्, प्रममार्ज स तं सकृत् । भूयो| ऽपि निपुणं तस्मिन्, कोपादिव पपात सः ॥ २२ ॥ भूयोऽप्यमार्जयखिन्न-मनाः स कथमप्यमुं । | पतिते पुनरप्यस्मि–श्चतुरोऽचिंतयत्ततः ॥ २३ ॥ लांछनेनोरूमूलेऽस्या, भवितव्यमसंशयं । किम| न्यथा मषीबिंदुः, पतत्येष पुनः पुनः ॥ २४ ॥ ममादिष्टं हि तुष्टेन, यक्षेणाध्यक्षमूर्त्तिना। यत्त्वं दृष्टैकदेशोऽपि, सर्व रूपं लिखिष्यसि ॥ २५ ॥ तदस्त्वेष प्रमृष्टोऽपि, पोनःपोन्येन पातुकः । एवं विचिं- ।
00000004
॥२७॥