________________
मृगावती | चास्य साहसं । ममाप्यंतःपुरे येन, यद्दत्तं कामसौप्तिकं ॥ ३७ ॥ दंडनीतिविदां दंड्यो, भूपानां पार- परित्रम् २०. दारिकः ॥ 'अन्योऽपि किं पुनः पापः, स्वांतःपुरविलोपकृत् ॥ ३८ ॥ अनेन कृपणान् प्राणान्, प
|णीकृत्य दुरात्मना । कृतं दुःकर्म कोऽप्येति, यस्य दंडो न तुल्यतां ॥ ३९ ॥ एवमालोच्य भूपालः, | करालभृकुटीधरः । तस्य शूलाधिरोपार्थ-मादिशइंडपाशिकं ॥ ४० ॥ धृतपंचशिखः सांद्र-मषी| कृतविलेपनः । विलंबिनिंबप्रालंबः, स्वनद्विस्वरदिडिमः ॥ ११ ॥ प्रसभं रासभारूढः, प्रौढेरारक्षपुरुषैः ॥
। स तैश्चित्रकरोऽयं त-द्वध्यस्थानमनीयत ॥ ४२ ॥ युग्मं ॥ सर्वे चित्रकरास्ताव-देत्य व्यज्ञपय|न्नृपं ॥ स्वामिन् किमिदमक्षत्रं, त्वया राजन् कृतं हि नः ॥ ४३ ॥ तस्मिन्नागसि तस्योक्ते, राज्ञा ते || | जगदुस्ततः। यक्षदत्तवरस्यास्य, नेदमागो मनागपि ॥ ४४ ॥ तत्प्रसीदतु नः स्वामी, वरप्राप्तिकथां 0 | सकृत् । आकार्य निजपादांते, देवो विज्ञापयत्वमुं ॥ ४५ ॥ वरोपपत्तिमाकर्ण्य, प्रत्यक्षेण परीक्ष्य च
। ततः करोतु देवोऽस्य, यन्मनोरुचितं भवेत् ॥ ४६॥ वचोयुक्तिरियं तेषां, नृपतिप्रति मंत्रिभिः । ॥२९॥ Moll युक्तं देव भवत्वेव-मेवं स्थैर्यमनीयत ॥ ४७ ॥ ततः सुवेषमाधाय, तं नरेशनिदेशतः। पुनरास्था- 1
ROPO-FOO O