________________
चारत्रम
मृगावती व्यवहारशं, तमिह प्राहिणोन्नृपः ॥ २४ ॥ स एष जयवर्माख्यः, प्रद्योतस्य चमूपतिः। सेनां संस्था
प्य पुरतो, विज्ञापयितुमागतः ॥ २५ ॥ ततो विज्ञपयामास, सेनानीदेव मंत्रिणा । यदुक्तं तत्तथा ॥१०४॥
किंतु, शुभं निर्णीयतां दिनं ॥ २६ ॥ मोहर्त्तिकैरथादिष्टे, सुमुहुर्ते महोत्सवात् । मुदा वासवदत्तायाः,
पाणिमादत्त पार्थिवः ॥२७॥ प्रत्यापणं प्रतिगृहं, प्रतिदेवालयं ततः । विविधारब्धमांगल्यां, कौशांबी-| A मविशन्नृपः ॥२८॥ महाव्यसनविध्वंसा-द्विवाहोत्सवतस्तथा । मंगलानि प्रजास्तस्य, द्विगुणानि प्रते
निरे ॥२९॥ जयवर्माथ निर्माय, स्वाम्यादेशमशेषतः । अर्पितोपायनो राज्ञा, विसृष्टोऽगाद्यथाजगतः | Joll३०॥ वसंतकाय महतीं, लक्ष्मीमुदयनो ददौ । उपकारद्रुमः स्थाने, रोपितः किमु निष्फलः ॥३१॥ JAI धुरमारोप्य राज्यस्य, धुर्ये योगंधरायणे । स स्मरादिष्टमध्यष्ट, रहस्यं प्रियया सह ॥३२॥ सा प्रिया |
तद्वपुस्तञ्च, साम्राज्यं तच्च यौवनं । अतो निरर्गलस्तस्य, जजंभे मकरध्वजः ॥३३॥ उद्याने मकरं-10 10 दाख्ये, कदाचित्सहितस्तया । स लतामंडपक्रोडे, क्रीडतिस्म स्मरातुरः ॥३४॥ उत्क्षिप्तदोलतामेनां, An १४॥ IA कदाचित्कुसुमार्थिनीं । उदस्य चुंबनं चक्रे, धूर्तस्तस्याश्च वांछितं ॥ ३५॥ सूक्ष्मक्षोमाभिरामांग्या, RI
400204000