SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मृगावती | कदापि स तया सह । जलकेलिच्छलात्कामं, कामोद्यानमसिंचत ॥ ३६ ॥ इत्यंतःपुरवास्तव्य-स्त- चरित्रम् संगममहोत्सवैः । गणरात्रमहोरात्र लीलया सोऽत्यवाहयत् ॥ ३७॥ सर्वात्मनापि संरुद्ध-मिदं ॥१०५॥ वासवदत्तया । इतीर्ण्ययेव तच्चेतो, मुमुचे राज्यचिंतया ॥३८|कथांतरप्रसंगेन, तमप्रच्छत्प्रियान्यदा। स्वामिन्नद्यापि तस्मान्मे, मंत्राच्चित्रीयते मनः ॥ ३९॥ ततो मे कथ्यतां नाथ, केयं देवी मृगावती। A यस्याः स्मरणमात्रेण, तीर्यते द्रुतमापदः ॥ ४० ॥ इति पृष्टः सरोमांच-मवोचदथ पार्थिवः । इयं 0 मे तस्य मंत्रस्य, श्रूयतां मूलमात्रिका ॥४१॥ विपत्प्रमाथजननी, जननी मे मृगावती । उरीकृतव्रता साक्षा-तपोवियेव विद्यते ॥४२॥ महिमातिशयस्तस्या, दृष्टपूर्वः सहस्रशः। असो मया चमत्कारी, प्रस्तावे दर्शितस्तव ॥ ४३ ॥ इत्युपश्रुत्य सानंद, प्रद्योतदुहितावदत् । मन्येऽहं धन्यमात्मानं, यस्या श्वश्रूरपीदृशी ॥ ४४ ॥ श्वश्रूपादान प्रसादात्ते, यदि वंदय भक्तितः । फलं जीवितकल्पद्रोः, प्राणेश प्राप्नुयां तदा ॥ ४५ ॥ दैवात्तदैव कोऽप्येत्य, व्याजहार मनोहरं । चिरादभीष्टलाभेन, दिष्ट्या त्वं |॥१०५॥ देव वर्थसे ॥ ४६॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy