________________
मृगावती 8 वचसा कार्यसिद्धयः ॥ ६॥ भूपः स्मररसानूप-स्तन्मनास्तन्निदेशतः। अपरयच्च कौशांबी, तृणधा- चरित्रम्
न्येंधनादिभिः ॥७॥ नृपोंकुरितकंदर्पः, प्रसर्पत्पुलकस्ततः । व्यसृजद्विनयोदारां, दूती प्रतिमृगावती || |॥ ८॥ गत्वा मृगावतीं प्राह, साहसं संविधाय सा। त्वां देवि मालवाधीशो, विज्ञापयति संप्रति || | ॥ ९॥ कृतं देवि समादिष्टं, ममाभीष्टं विधीयतां । भवत्युन्नतचित्तानां, प्रतिपन्नं हि नान्यथा | 21 | ॥ १० ॥ मृगावती ततोऽवादी-द्राजा ते दूति नूतनः । स हि रक्षत्यनाचारं, किं पुनः कुरुते स्वयं । | ॥ ११ ॥ श्रुतिः कापि स्मृतिः कापि, पुराणं वास्ति किंचन । यत्रान्यदारसंभोगः, शुभोदकः प्रकी- 10 | र्त्यते ॥१२॥ जडानामपि कालेन, कालुष्यमपगच्छति । वर्षासु कल्लुषीभूय, शरद्यंभः प्रसीदति ॥१३॥
ततः प्राकारनिर्माण–प्रकारेण कृता मया । अस्याऽन्यायप्रसक्तस्य, व्याजतः कालयापना ॥१४॥ परं पापः कुहेवाक-मेनं न श्लथयत्यसौ । न कालेऽपि हि काकोलः, कालिमानं विमुंचति ॥१५॥ [0 आन्विक्षिकीत्रयीवाता, दंडनीतिं च जानता । दूति त्वदीयभूपेन, ज्ञातं नैतदपि स्फुटं ॥१६॥ शीलं ||॥२॥ सतोनां नागानां, मणीन् केसरिणां सटाः। एतान्यमीषामाच्छेत्तुं, कस्याप्यस्ति न योग्यता ॥१७।।
707003e