________________
मृगावती
चरित्रम्
॥११७॥
| भाग्यपरंपरा । एकोऽद्य श्रेयसे मृत्युः, स च कर्तुं न लभ्यते ॥१॥ न च किंचित्तदुद्यानं, न सा वापी | न तत्सरः । उद्वेगस्यायमावेगः, क्षणं यत्रातिवाह्यते ॥ २ ॥ ततो वसंतकः प्राह, देव मिथ्यैव खि- | | द्यसे । किं प्रभावः प्रभोरस्य, वचो वा ज्ञानिनोऽन्यथा ॥ ३ ॥ तत्प्रतीक्षस्व वर्षांते । लप्यसे सर्वमी| प्सितं । इदानीं तु विनोदाय, शृणु स्थानं निवेदये ॥ ४ ॥ ____ इहैव नातिदूरेऽस्ति, सुपुष्पं नाम काननं । तस्मिन् सुमनश्चेतु-मपरेयुरहं गतः ॥५॥ चिंन्वंती | | तत्र पुष्पाणि, स्त्रियमेकां व्यलोकयं । आलापसस्पृहां मत्वा, तामपृच्छमनुत्सुकः ॥६॥ भद्रे पुष्पाणि | चीयंते, किमेतानि सहस्रशः । इति पृच्छानुयुक्ता सा, व्यक्तमेवमचीकथत् ॥७॥ अस्ति माहिष्म| तीनाम-नगरी श्रीगरीयसी । महीपतिर्महाबाहुः, शास्ति तामास्तिकोत्तमः ॥८॥ प्रिया कमल| मालेति, तस्यास्ति सुरभिर्गुणैः । तयोः सुदर्शनः सूनु-रनूननयविक्रमः ॥९॥ तथास्ति सागर- | | स्येव, पद्मा पद्मावती सुता। भविष्यति पतिर्योऽस्याः, स एव पुरुषोत्तमः ॥ १० ॥ रूपे निरुपमे सा | | तु, नवे च वयसि स्थिता। पार्थिवैः प्रार्यमानापि, वरं न बहुमन्यते ॥ ११ ॥ किंतु त्यक्तगृहावासा, |
P११७॥