SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ॥७९॥ मृगावती | विपंचोव्यापार–पारवश्यमुपेयिवान् । छलेन हो गृहोतोऽस्मि, धिग्मामित्थमनायुधं ॥ ४२ ॥ चरित्रम् | आपदामापतंतोना-माकर्षणकरं परं । एकं व्यसनमाख्यातं, विद्वद्भिर्महीमंडले ॥ ४३ ॥ महेभबंध| व्यसन-द्वारमासाद्य मेऽद्य तत् । समागता विपत्प्रौढा, या तरोतुं न पार्यते ॥ ४४ ॥ याप्यापत्तर| णोपाया, सापि दूरे वरूथिनो । सेयमंतरकूपार–पेतुषः पोतविच्युतिः ॥ ४५ ॥ इति मिमांसमा| नोऽसौ, वत्सानां परमेश्वरः । उत्पाट्य सुभटैर्नीतः, पुरः प्रद्योतभूपतेः ।। ४६ ॥ अवदातानुसारेण, प्रद्योतः पारितोषिकं । वितीर्य तेषामावास-गमनाय समादिशत् ॥४७॥ कौशांबीशमवंतीशः, संभाव्य स्निग्धया दृशा । निजसिंहासनस्याधे, गौरवेण न्यवीविशत् ॥४८॥ आलपञ्च महीपालं, महाबाहो | कलांबुधे । अमीभिश्छलितोऽस्मीति, मास्मांतर्मानसं कृथाः ॥ ४९ ॥ गजेंद्राश्च नरेंद्राश्च, सुवंश्याः | सत्त्ववृत्तयः । सत्कारायैव बध्यंते, छलतोऽपि द्वयेऽप्यमीः ॥५०॥ सदृक्षानिक्षुभिः संतो, भवादृक्षान् | प्रचक्षते । निःपीडिता अपि मुह-माधुर्य न त्यजंति ये ॥ ५१ ॥ ते हि सर्वत्र सत्कारं, लभंते गुण- | Al॥७९॥ BI सौरभात् । विन्यस्यंते शिरस्येव, कुसुमानि मनीषिभिः ॥ ५२ ।। OOOOOO
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy