SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ मृगावती | तेऽतिथिसस्क्रिया ॥ ८९ ॥ साप्यूचे सखि गच्छ त्वं, प्रथयातिथिपूजनं । नित्यमेवास्मि विमुखी, चरित्रम् पुरुषांतरदर्शने ॥९०॥ पद्मावत्यर्घहस्ताथ, निर्ययो च तदा बहिः । अंतः कांचनमालां च, रहः प्रद्यो- | तजाऽवदत् ॥९१॥ सखि जानासि निःशेषां, यथा योगंधरायणः । पुरांतः पुरमागत्य, प्रांजलिमा व्यजिज्ञपत् ॥९२॥ सखि तदा समागत्य, मंत्री योगंधरायणः । विनयावनतोऽवादीत, शृणु मातर्वचो मम | ॥२२॥ देवि स्मरवशे देवे, शुद्धांतमधितस्थुषि | राज्यमाज्यमिवापीतं, बलात्प्रत्यर्थिपार्थिवैः ॥१३॥ चंडप्रयोतभूभर्तुः, पुत्री त्वमसि यद्वयं । किं ब्रूमो वेत्सि यत्सर्व-मित्युक्ताहमथाब्रुवम् ॥ ९४ ॥ एत-10 त्यजामि वा राज्यं, यामि वा पितृवेश्मनि । ब्रूषे यत्तत्करोमीति, मयाप्यस्मै प्रतिश्रुतं ॥ ९५॥ | ततस्तेन निजारंभ-संरंभेण सुरंगया। वह्निमंतःपुरे दत्वा, समाकृष्टास्म्यहं बहिः ॥ ९६ ॥ क्रीडाशुकपिकीहंस-कुरंगकचकोरकाः। सुप्ता निजनिजे स्थाने, हहा तत्यजिरे मया ॥ ९७ ॥ ज्वलनालिंगनोद्भूत-निद्राछेदः परिच्छदः । अभृन्मदीयोऽनेदीयो, मृत्योरत्याकुलः कथं ॥९८॥ तत्त- | | दित्यनुशोचंती, दाक्षिण्यात्तस्य मंत्रिणः । नक्तमंह्रिक्षरद्रक्ता, चलितास्मि पुरस्ततः ॥ ९९ ॥ निःशू-II
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy