SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ मृगावती ०/–द्योषितः पतिदेवताः ॥ ३३ ॥ तीर्थं गत्वार्यपुत्रस्य, तपोभिः पावनीकृतं । साधीयं साधयाम्येषा, चरित्रम् INI तदहं स्वसमीहितं ॥३४॥ अभिधायेति तत्तीर्थ-मभिसंधाय सत्वरं । चलिता गलितानंद-मित्यूचे ॥१४७॥ व सचिवेन सा ॥ ३५ ॥ देवि प्रसीद सीदंति, मादृशाः सरुषि त्वयि । चंद्रिकायामसांद्रायां, दुनोत्येव | चकोरकः ॥ ३६॥ हितकारी न हेयः स्याद्, दूरं दुःखाकरोऽपि चेत् । निदोष एव दोषज्ञो, रोगिणं | लंघयन्नपि ॥ ३७ ॥ तदेते तव भर्तुश्च, तव चोन्नतिहेतवे । ममापराधाः सर्वेऽपि, पर्वेदुमुखि जज्ञिरे ॥३८॥ पद्मावत्याः पतियः स्या-त्स लब्धा सार्वभौमतां । इति नैमित्तिकस्तथ्य–मादिदेश ममै- III कदा ॥३९॥ भर्तुरभ्युदयोत्कर्ष-प्रथमानमनोरथः। ततः पद्मावतीयोग-प्रयोगमहमावहं ॥४०॥ | एवमप्यपराधश्चे-त्वया मनसि मन्यते । युगंधरसुतस्यापि, मरणं शरणं ततः ॥ ४१ ॥ इत्युक्तापि | | यदा देवो, ददौ किंचन नोत्तरं । मृत्यवे सचिवस्तस्या, निश्चिक्ये निश्चयं तदा ॥ ४२ ॥ सुविमर्ष || शुभोपाय-मात्मीयं मंत्रनाटकं । दृष्ट्वा विरसनिर्वाहं, मंत्री खेदमुपाददौ ॥ ४३ ॥ ततो देवीममात्यं | L१४॥ Mच, मरणैकविनिश्चयो । विज्ञाय व्याकुला वेगा-दागतास्मि तवांतिकं ॥४४॥ आगत्य तत्र चेदेवो, AI
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy