SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मृगावती चरित्रम प्रतिगृह्णीयाः, संमुखः सपरिच्छदः ॥ ६७ ॥ एवं तमात्तसंकेतं, कृत्वात्र द्रुतमागमं ॥ इह हि ग्रहिलीभूय, प्रतिचत्वरमभ्रमं ॥ ६८ ॥ केना| प्यहं न लक्ष्येयं, येन भ्राम्यन्निरर्गलं । कुत्रापि त्वां च पश्येय-मपश्यं चापि पुण्यतः ॥ ६९ ॥ त्वा- | मुद्रोक्ष्य विभो दुष्ट-पदातिपरिवेष्टितं । धैर्यसेतुभिदोऽभूवन्, मम नेत्रजलोर्मयः ॥ ७० ॥ ततस्तें-17 तिकमागंतु-मदृश्यीकारकारणं । तदैव गुटिकामेकां, मुखांतः क्षिप्तवानहं ॥ ७१ ॥ प्रभाववैभ- | वादस्या, देव त्वदपरो जनः । विलोकते न मे रूपं, शृणोति न च मे वचः ॥ ७२ ॥ यथैवाहमिहायातः, केनचिन्न च वीक्षितः। तथा देव त्वमागच्छ, संतु वत्साः सदोत्सवाः ॥ ७३ ॥ अथोदात्तां | नृपो वाच-मुवाच सचिवोत्तम । विधुरात्प्रभुमुद्धतु, त्वयि धौरेयता स्थिता ॥ ७४ ॥ उल्लंघयामि | नो वाचं, शक्तिभक्तिमतस्तव । किंत्वियं वत्सराजाय, वचोयुक्तिर्न रोचते ॥ ७५ ॥ यस्य मे त्वादृशो ||or मंत्री, वाचस्पतिविजित्वरः । यस्य मे दुर्जयानीकः, शतानीको नृपः पिता ॥ ७६ ॥ यस्य मेऽनुपमे| यश्री-र्माता देवी मृगावती ॥ पलाय्य तस्य मे यानं । मंत्रिराज त्रपाकरं ॥७७॥ युग्मं ॥ राज्य
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy