________________
चरित्रम्
मृगावती | मालिंग्य, बभाषे वाष्पनिर्भरः। मंत्रोशः कुशलं राज्ये, तस्य धूः कस्य धार्पिता ॥ ५६ ॥ कथमाक्रम्य ३८९॥
| पंथान--मियती भुवमागतः । कथं चात्र प्रविष्टोऽसि, वेष्टितेऽत्र पदातिभिः ॥ ५७ ॥ इति पृष्टो | | रहस्याख्यत्, सर्व यौगंधरायणः । तदा बंदीकृतो देव-श्चिरेणाज्ञायि सेनया ॥ ५८ ॥ साथ क्रोधादधाविष्ट, दुष्टनिग्रहकाम्यया । परं देव न कुत्रापि, शत्रुसैन्यमुदैक्षत ॥ ५९ ॥ ततः सेनाप्यसेना | | सा, वामनासेदुषो प्रभो । लज्जानम्रमुखी रात्रो, राजधानीमुपाययौ ॥ ६० ॥ आवेदितेऽत्र वृत्तांते, तया बाष्पायमाणया। सर्वास्यामपि कौशांब्यां, शोकाऽद्वैतमजायत ॥६१।। अहं तं मोहं संहृत्य, सेना-16 पतिमभाणिषं । दंडेश युज्यते शोको, लोकवन्नावयोरथ ॥६॥ तत्त्वं राजधुरं धेहि, येन स्वामिनमानये | । विनीतः सोऽपि सेनानी-स्तथेति प्रतिपन्नवान् ॥ ६३ ॥ प्राग्दत्ताः सिद्धपुत्रेण, चित्रातिशयशा
| लिनोः । आदाय गुटिकाः काश्चि-दथ प्रस्थितवाहनं ॥ ६४ ॥ भीमपल्लीमथागत्य, पल्लीद्रं दृष्टवानहं | 10|| मत्तो विदितवृत्तांतः, सोऽपि खेदं समासदत् ॥६५|| स स्मरन्निखिलां युष्म-दोत्रमैत्री पुरातनी |
। त्वत्कायें यत्नवानेवं, संकेतं ग्राहितो मया ॥ ६६ ॥ आगच्छंतं पथानेन, वत्सेश्वरनरेश्वरं । अहाय
FOR