________________
मृगावती । प्रजानाथ-स्तं शुशोच पुनः पुनः । समं मुक्तोऽस्मि देव्या च, त्वया च सचिवोत्तम ॥ ५७ ॥ चरित्रम्
त्वामंतरेण दूरेण, गतं मे सुखसंपदा । सद्बुद्धे राज्यधौरेयः, को हि त्वदपरो मम ॥ ५८ ॥ अपरा|धोपहूतस्य, त्वां विना भाविनी मम । विदित्वा विपदं सद्यः, कोऽद्य प्रतिकरिष्यिति ॥५९॥ संग्रामे-101 | प्वभ्यमैत्रीणे, मयि निर्व्याजपौरुषः । त्वां विना पुरतो भूत्वा, को धुरं धारयिष्यति ॥ ६० ॥ किमेवं | | वानुशोचामि, वेधसि प्रातिकूलिके । तद्गत्वा मातुरभ्यणे, कार्यः कार्यस्य निर्णयः ॥ ६१ ॥ परिचर्या |
विनीताभ्यां, ताभ्यामनुगतस्ततः । स शोकविकलात्मापि, प्राचींप्रत्यचलदिशं ।। ६२ । भुज्यमानां To परैर्वीक्ष्य, जागरूकत्रपाभरः । अहोभिः पंचषैरेव, स्वभूमिममुचन्नृपः ॥ ६३ ।। कुर्वन् विश्राममा
| रामे, कुत्रचित्सिद्धपुत्रकं । एकं निविष्टमैक्षिष्ट, सहकारतरोस्तले ॥ ६४ ॥ विलोक्य पुस्तकं हस्ते, R
| नियतं ज्ञानवानयं । इत्यवेत्य नमस्यंत-स्तत्पुरस्तेऽप्युपाविशन् ॥ ६५ ॥ तं रुमण्वांस्ततोऽवादी10 दाबद्धविनयांजलिः । भवादृशाः प्रभोऽवश्यं, स्युः कालत्रयवेदिनः ॥ ६६ ॥ कदा व्यसनपारीणो, ॥१३॥
भविष्यत्येष नः प्रभुः । इदं निवेद्यतामस्ति, यद्यस्मासु कृपालुता ॥ ६७ ॥ इति तेन तदोक्तोऽस्मै, PI
000000