________________
मृगावती | देव, सर्वांगमुपगृहितुं ॥ ४५ ॥ न च मृत्युरुपेत्यासो, स्वीकर्तुं युज्यते सतां । जोवंतो हि पुनर्जातु, चरित्रम्
लभेरनिप्सितं क्वचित् ॥ ४६॥ प्रमृतानां पुनः स्वामिन्, दुर्लभो वल्लभागमः। मार्गः कर्मवशाद्भिन्नैः, lol
संचरंते हि देहिनः ॥ ४७ ॥ किंच किंकार्यतामोहे, कृत्यमार्गप्रकाशिका । आज्ञा मातुर्मगावत्या, D lo| अस्ति नो हस्तदीपिका ॥४८॥ तदेहि त्यज कातयं, गम्यते तत्पदांतिकं । पुंसामाप्तोपदेशाय, देशां-IR
तरगमः कियत ॥ ४९ ।। श्रूयते दिशि पूर्वस्या–मिदानी विहरन् स्वयं । वीरो हि भगवान् विश्व | -कर्मनिर्मूलनोद्यतः ॥ ५० ॥ तत्परीवारसर्वस्वं, निर्मला श्रमणी गुणैः । मृगावत्यपि तत्रैव, संभा- | व्या भुवनाधिप ॥ ५१॥ तत्सर्वमवधायेंदें, सर्वकृत्यविचक्षण । एनमेनखिनं दूरात्, परित्यज हविभुजं ॥ ५२ ॥ प्रपद्येति वचो राजा, रुमण्वंतमभाषत । साधु सेनापते साधु, स्मारितो मातरं | त्वया ॥५३।। दुःखव्यपगमोपायः, साधीयानयमेव मे । जननी जनयत्येव, दृष्टापि सुखसंपदं ॥५४॥ परमाहूयतामल, मंत्री योगंधरायणः । यथालोच्य समं तेन, वितनोमि यथोचितं ॥ ५५ ॥ अथो
॥११२॥ वाच चमूनाथः, सबाष्पः पृथिवीश्वरं । देवी प्रद्योतजा यत्र, तत्र योगंधरायणः ॥ ५६ ॥ इति श्रुत्वा |
400000