SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥ ११४ ॥ कथयामास सोऽप्यदः । भविष्यत्येष वर्षांते, दुःखाकूपारपारगः ॥ ६८ ॥ वंचितोऽनेन यच्चक्र-चक्रवाकीपिधानतः । याममेकं पुरा तस्य कर्मणस्तदिदं फलं ॥ ६२ ॥ किंत्वसामान्यमासाय, कन्यार नमयत्नतः । असौ साम्राज्यलक्ष्मी च, प्रेयसीं च प्रपत्स्यते ॥ ७० ॥ इति श्रुत्वा तं नत्वा, ताभ्यामनुगतोऽग्रतः । व्रजन्नुदयनो मान्यं, सेनान्यं समभाषत ॥ ७१ ॥ प्रियोक्तिभिर्मृषाद्यापि धूर्तैरार्त्तः प्रतार्यते । दग्धाप्युदीर्यते देवी, जीवतीति किमन्यथा ॥७२॥ भावी मे प्रियया योगः, प्रोषितप्राणयापि चेत् । पूर्वजा अपि सर्वेऽपि किं मिलेयुर्न मेऽधुना ॥ ७३ ॥ जीवत्यद्यापि देवीति, वदंती किंवदंत्यापि । प्राणप्रयाणभंगाय, जातेदानीं तथापि मे ॥ ७४ ॥ आशापि व्यवसायेषु, प्रवर्त्तयति यज्जनं । दूरं धावंति नाध्वानं, किं मृगा मृगतृष्णया ॥ ७५ ॥ त ध्वजिनीनाथ, कौशांव्यालंबनं भव । इदानीं सा दशां कांचि -- त्प्रपन्नेति न वेद्यहं ॥ ७६ ॥ अथ शुभ्रमते भ्रातः स्मर्त्तव्यं मंत्रिणो वचः । यत्नः कार्यः प्रभावेव - मुक्त्वैकांते वसंतकं ॥ ७८ ॥ बाप्पांबुपंकिलीभूत-भृतलन्यस्तमस्तकः । रुमण्वान् स्वामिनं नत्वा, प्रत्यावृत्तः पुरींप्रति ॥ ७९ ॥ 994 चरित्रम् ॥११४॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy