________________
0
मुंगावतो
॥३१॥
04@
00000000
| वाशु, क्रूराशयतया द्रुतं । विपाशकमिव व्याघ्रो, हंति चित्रकरं तदा ॥५९॥ आसूत्रि चित्रकैर्मृत्यु-भय- चरित्रम्
भ्रांतैः पलायनं । ययुज॑भभिदो भीत्या, भूभृतः किं न तोयधिं ॥ ६० ॥ एकसंकलिताश्चक्रे, नश्यतस्तान्नृपस्ततः । अचित्रितोऽथ यक्षोऽयं, मारिकृन्मास्मभूदिति ॥ ६१ ॥ साकेतपतिरेतेषां, सर्वेषां चित्रशिल्पिनां । पत्रकेषु लिखित्वाथ, नामानि कलशेऽक्षिपत् ॥ ६२ ॥ घटमध्यात्समाकृष्टे, कुमार्या | नामपत्रके ॥ यस्य तन्नाम तेनायं, चित्रणीयो न संशयः ॥ ६३ ॥ चित्रकर्माथ निर्माय, चित्रकर्मा | स यक्षतः । कृतांतनगरातिथ्यं, लभते पारितोषिकं ॥ ६४ ॥ पुत्रो ममैकपुत्राया, विचित्रस्तव बांध-12 वः । वर्षेऽस्मिन्नामनिर्दिष्टः, स यक्ष चित्रयिष्यति ॥६५॥ स चैतच्चित्रकर्माते, याता कीनासदासतां । भाविपुत्रवियोगार्ता, तेनाहं वत्स रोदिमि ॥ ६६ ॥ इत्याकर्ण्य सहर्षेण, बभाषे स्थविरा मया । रुदित्वालमुदित्वाल-मवलंबस्व निवृतिं ॥ ६७ ॥ अयं धिनोतु मबंधुः, कल्पायुः शिल्पिनां वरः । मया चित्रयितव्योऽय-मप्रियोऽपि सुरप्रियः ॥ ६८ ॥ ज्ञातं च मे मनस्यैत-देतैः सत्वरगत्वरैः ।।
॥३१॥ एकस्यापि परित्राणं, प्राणैश्चेत्प्राणिनो भवेत् ॥ ६९ ॥ तदानीं मम पाथेयं, परलोकपथे भवेत् । धर्म
@
@
@
@