SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ मृगावती | त्येव, दुर्वातोपहतं फलं ॥६५॥ सानर्गलेंद्रियग्रामा, ग्राममेकमशिश्रयत् । स्वारणोत्वेन तत्रापि, गणि- चरित्रम् कात्वे ह्यवर्तत ॥ ८६ ॥ शतानि पंच ते चौराः, कुतोऽप्येत्य निरत्ययं । लुटनैकपटोयांस-स्तं ग्राम-10 | मुपदुद्रुवुः ॥८७॥ तस्य कुप्यमकुप्यं च, धनं जीवधनं च ते । स्वीकृत्याऽकृत्यनिष्णाता, निजं स्थानं || प्रतस्थिरे ॥ ८८ ॥ तानालोक्य प्रियालोक-सुखास्वादमवाप्य सा । तेषु पूर्वभवाभ्यासा-दिरंसा| माससाद च ॥ ८९ ॥ ततस्तान् व्रजतोऽवादी–दहो साहसिकोत्तमाः । मानुषं ह्रियते यन्न, तन्न | वस्तस्करव्रतं ॥ ९० ॥ एषास्मि भवतां नित्य-मर्थसंपादनक्षमा । तन्मामहाय गृह्णीत, संगृह्णोत | सुखश्रियं ॥ ९१ ॥ तद्भावज्ञास्ततस्तेऽपि, संगीरंतेस्म सस्मिताः । एहि भद्रे द्रुतं शर्म, गृहिष्यामः | | परस्परं ॥१२॥ तामित्युक्त्वात्मना साकं, ते निन्युनिजपर्वते । मृगाक्षी तादृशीं प्राप्य, कः सकामो | विमुंचति ॥९३॥ तत्राहोरात्रमप्येतां, ते प्रत्येकमनेकधा । विकस्वरस्मराः स्मेर-मुखांभोजामभुजत A ॥ ९४ ॥ तथापि मन्मथोन्माद-स्तस्याः प्रत्युत वर्धते । कंडूयनाद्धि कंडूति-वर्द्धते कामपापयोः | | ॥ ९५ ॥ तां तथाक्रम्य भुंजाना–स्ते चक्रुरिति चेतसि । एतस्याः खलु भाव्येव-मबलाया बल 4640
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy