SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मृगावती मोदमथाघ्राय, जल्पतिस्म वसंतकः ॥ १२ ॥ गजराजो महाराज, पश्चादायाति वेगतः । लुप्तसप्तच्छ- चरित्रम् ॥ ९॥ दोन्मादो, मदामोदो वदत्ययं ॥१३॥ करेणोर्द्विगुणं याति, जंघालोऽयं महागजः । तस्मिन्नेवं वदत्येव, | स चक्षुर्लक्षतामगात् ॥ १४ ॥ ततो राजसुताऽवादी–दार्यपुत्र ममाग्रजौ। अधिरुयैनमायातो, त्वToll दनुपदिकाविमो ॥ १५॥ हेतुं पत्यहिते ह्यस्मिन्, धिग्मामक्षत्रकारिणीं। सह्यो सह्योन्नतस्कंधो, यदेतो । A केन संप्रति ॥ १६ ॥ ततोऽभ्यधत्त भूपाल-स्तामुदात्तमतिस्तदा । राजपुत्रि त्रपाकारि, कथमीदृगु- 17 RI दोर्यते ॥१७॥ वल्लकीवादने पूर्व, विलोक्य लघुहस्ततां । अधुना मम युद्धे तु, तामेतामवलोकय ॥१८॥ | KI इति जल्पंतमेवैतं, कुमारौ ताववोचतां । चौर स्वसारमस्माक–मपहृत्य क्व गच्छसि ॥१९॥ तत्तिष्ट शस्त्रमादत्व, यदि शौंडीर्यमस्ति ते । पीतं पलायमानस्य, नावयोर्विशिखरमृक् ॥२०॥ ताभ्याI मधिज्य चापाभ्यां, वाक्यैरेवमरंतुदैः । कुपितो धृतधन्वासौ । प्रहर्तुमुपचक्रमे ॥ २१ ॥ तयोर्मनोरथैः साधं, धनुर्वेदधनंजयः । बाणश्रेणिमसौ चंडै-निजकांडेरखंडयत् ॥ २२ ॥ स गोपालं च पालं च, बाणच्छेदविषादिनं । निर्ममे निजधन्वोत्थै—मार्गणैर्मर्ममार्गणैः ॥ २३ ॥ विलक्षवदनो वीक्ष्य, तो @@@@@2004
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy