SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ मृगावती याऽनल्पं, बालराज्यमरातिभिः । चंद्रचूडः समाक्रम्य, गमितः प्राणसंशयं ॥ ३८॥ मृत्योरंतिकमा- चरित्रम् ॥३८॥ यातः, स मात्रा पत्रलेखया । समुत्पाट्य झटित्येव, समानीतोऽत्र पर्वते ॥ ३९ ॥ गिरावत्र स्फुरद्रत्ने, | रत्नप्रस्थाभिधे स्थितः । विद्यासाधनमारेभे, स निस्तंद्रो जितेंद्रियः ॥ ४० ॥ तस्य साधयतो विद्यामनवद्यक्रियाजुषः । अतिचक्राम षण्मासी, दिनमेकं तु शिष्यते ॥ ४१ ॥ अद्य क्षपायां प्रत्यक्षा, प्रज्ञप्तिः परमेश्वरी । दृढाऽवष्टंभतुष्टास्मै, साम्राज्यमुपदास्यति ॥ ४२ ॥ | इतः प्रत्यर्थिनो ज्ञात्वा, विद्यासिद्धिं समत्सराः । अद्योपेत्य समोहंते, प्रत्यूहं कर्तुमंजसा ॥४३॥ सवित्री पत्रलेखास्य, परमुत्तरसाधिका । मुहुस्ताम्यति किंचैषा, योषिदेका करोतु किं ॥ ४४ ॥ तदेषा पुरुषं कंचि-त्प्रत्याशं प्रत्यवेक्षते ॥ स्वसूनोरसहायस्य, यः साहाय्यकरो भवेत् ॥ ४५ ॥ वत्स साहं न पश्यामि, नरं पुत्रोपकारिणं । अत्याहितं च पश्यामि, स्वसूनोस्तेन रोदिमि ॥ ४६ ।। इदानीं पातु मुदं नोता, दृष्टेन सदय त्वया । सर्वा हि मम पुत्रस्य, परित्राद्य भविष्यसि ॥ ४७ ॥ उदाराग्रे | ॥८॥ | ह्यपार्थाः स्यु-रर्थिनां न मनोरथाः । पूर्णे चंद्रे चकोराणां, पारणे किमु संशयः ॥ ४ ॥ इत्युक्त्वा Do đó, sssss 9
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy