Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha
Catalog link: https://jainqq.org/explore/600193/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री अष्टोत्तर तीर्थाधिराजाय नमः शासन सम्राट श्री विजयनेमि-विज्ञान-कस्तूरसूरीश्वरेभ्यो नमः जैनाचार्य वर्धमानसूरि विरचिताचारदिनकरग्रन्थान्तर्गत श्री अर्हन्महापूजन तथा श्री पौष्टिकमहापूजन : संपादक: जैनाचार्य श्री विजय चन्द्रोदयमूरि पट्टधराचार्य श्री विजय जयचन्द्रमरि शिष्य मुनि श्री अनन्तचन्द्र विजय -0 प्रकाशक - पूना निवासी श्रेष्ठिवर्य श्री शान्तिलाल हिमाजी जसाजी मुथा परिवार Page #2 -------------------------------------------------------------------------- ________________ श्रीमदहत्पूजने प्रथमदिने धूपपूजा मन्त्रः ( श्लोकः ) कर्पूरसिल्हाधिक काकतुण्ड, कस्तूरिका चन्दननन्दनीयः । / धूपो जिनाधीश्वरपूजनेऽत्र, सर्वाणि पापानि दहत्वजस्त्रम् ॥ 1 ॥ धूपपूजा shlokH। ऊर्ध्वाधो भूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्ष, प्रौतिप्राप्तप्रकर्षः क्षितिरूहरजस:-क्षीणपापावगाहः । धूपोऽकृपारकल्प प्रभवमृतिजरा-कष्ट विस्पष्टदुष्ट, स्फूर्जत्संसारपारा धिगममतिधियां-विश्वभर्तुः करोतु ॥ 1 ॥ - 108 अभिषेकना कलेक ( त्रीजे दिवसे बालवा योग्य ) मेरुशृङ्गे च यत्स्नात्र, जगद्भः सुरैः कृतम् । बभूव तदिहाम्त्वेत, दस्मत्कर निषेकतः ॥ 1 ॥ शांतिनाथ प्रभुनी nA217 - ही श्री शान्तिनाथाय नमः इह जिनस्नात्रमहोत्सवे आगच्छ आगच्छ, इदं जलं गृहाण गृहाण, गन्धं गृहाण2, धूपं गृहाण2, दीपं गृहाण2, नैवेद्य गृहाण2, विघ्नं हर हर, दुरितं हर 2. शान्ति कुरु कुरु, तुष्टि करु 2, पुष्टि कुरु 2, ऋद्धिं कुरु 2, वृद्धिं कुरु 2. स्वाहा । / ( वधमानसूरि उचित आचार दिनकरना आधारे ) Page #3 -------------------------------------------------------------------------- ________________ श्री भई महा पूजनविधिः । ॥ 2 ॥ प्रत 1000 मुद्रक सहकार नवनीत जे. महेता सागर प्रिन्टर्स पादशाहनी पोळ, अमदावाद - 1. Jain Educatiational प्राप्तिस्थान ( 1 ) शा शान्तिलाल हिमाजी मुथा हिमगिरि 322 - 11 शंकरशेठ रोड पुना (महाराष्ट्र ) 364270 " (2) श्री धर्म - शान्ति - आराधना भवन धर्मशाला पालिताणा (सौराष्ट्र ) 411006 (3) कपूरचन्द्र आर. वारैया पालिताणा ( सौराष्ट्र ) 364270 (4) मुनि अनन्तचन्द्र विजयजी C/o. कुमारपाल अमीचंद बागरेचा तमाकुनी खली- स्टेशन रोड- बोरसद (गुजरात ) फोन नं. 207 For Personal & Private Use Only मूल्य रू. 16 मुद्रक पूजा प्रिन्टर्स एन्ड ट्रेडर्स महेंदीकुवा चार रस्ता शाहपुर, अमदावाद - 1. ॥ 2 ॥ www.brary.org Page #4 -------------------------------------------------------------------------- ________________ श्री भर्द्वन्महा पूजनविधिः । ॥ 2 ॥ प्रत 1000 मुद्रक सहकार नवनीत जे. महेता सागर प्रिन्टर्स पादशाहनी पोळ, अमदावाद - 1. Jain Educational प्राप्तिस्थान (1) शा शान्तिलाल हिमाजी सुथा ' हिमगिरि 322 - 11 शंकरशेठ शेड पुना ( महाराष्ट्र ) 364270 (2) श्री धर्म - शान्ति - आराधना भवन धर्मशाला पालिताणा (सौराष्ट्र ) 411006 (3) कपूरचन्द्र आर. वारैया पालिताणा ( सौराष्ट्र ) 364270 (4) मुनि अनन्तचन्द्र विजयजी C/o. कुमारपाल अमीचंद बागरेचा तमाकुनी खली - स्टेशन रोड - बोरसद (गुजरात) फोन नं. 207 For Personal & Private Use Only मूल्य रू. 16 मुद्रक पूजा प्रिन्टर्स एन्ड ट्रेडर्स महेंदीकुवा चार रस्ता शाहपुर, अमदावाद - 1. ॥ 2 ॥ brary.org Page #5 -------------------------------------------------------------------------- ________________ श्री महेमदा पूनन विधि । ॥ 2 ॥ निवेदन समग्र जिनशासनना vidhigra'thAmAM आचार-दिनकर'" विधि-ग्रंथनुं स्थान वधिज्ञामां आदरणीय अने विश्वसनीय छे. जेम आ विधिग्रन्थमां आंतर-बाह्य विभागाने तपासी ए छीए. तेमां UMDA ऊतरतां जईए छीए तेम ग्रंथकार पूज्य स्वनामधन्य आचार्य श्री वर्धमानसूरीश्वरजी म. नी प्रौढ प्रतिभाना अने भगवान श्री अरिहत परमात्मा प्रत्येनी तेओश्रीनी व्यक्तिपूर्ण आंतरवृत्तिना स्पष्ट ख्याल मळी शके तेम छे. विधिज्ञो, मांत्रिका. तेम अध्यात्मपूर्ण व्यक्तिए माटे ज्यारे कोइ गच्छ के संप्रदायना आग्रहथी तेने समजवा के आळखवा प्रयत्न थाय छे. त्यारे तेओनी वास्तविकताना ख्याल मळी शकता नथी तेए तेवा अधनाथी पर हाय छे अने तेथी ज ता सेकडा हुजारा वर्षो बाद पण तेओनी कृति सव गच्छ के सोंप्रदायमां एटला ज आदरने पात्र बनती हेआय छे तेम आचार दिनकर माटे पण मृत्यु' छे छेल्ला 50/60 वर्षथी आचार-दिनकरने अनुसरीने प. पू. शासन सम्राट् तपागच्छाधिपति श्री कन्रु बगिरिजी आदि अनेक तीर्थोद्धारक आचार्य महाराजधिराज श्रीमद् विजय नेमिसूरीश्वरजी महाराजाए पोताना पट्टधर pa. pU. For Personal & Private Use Only // 3 // Page #6 -------------------------------------------------------------------------- ________________ mA महापूज्ञ्विधिः गीतार्थ शिरोमणि आचार्य भगवंत श्रीमद् विजयसूरीश्वरजी म. तथा तेओश्रीना पट्टधर 5. पू. श्री संध कोशल्याधार आचार्य भगवंत श्री विजयनंदनसूरीश्वरजी म. आदि ए श्री अरिहंत महापूजन, श्री बृहदनंघावत महापूजनादि ने प्रारंभ कर्यो. अने तेनी परम प्रभावितानो विधिज्ञोने ख्याल आवी गयो अने दिन-प्रतिदिन ते विधि विधान वधु आदरणुं थवा लाग्या. जो के आचार दिनकर ग्रंथना विधेइ विधान करवाना प्रसंगे केटलीक हकीक्तने स्वमतिथी केटलाक विद्याने दूर करी पितानी अतिपूर्वकनी प्रवृत्ति करवा कराववा माटे जे प्रयास थई रह्या छे ते एग्य नथी. ॥ ET ग्रंथकार अने ग्रंथने मान्य राखीने पण ग्रंथकारना कथनने पोताना विचारोने प्राधान्य आपीने लेप करवानी जे प्रवृत्ति चाले छे ते ग्रंथ अने ग्रंथकार प्रत्येने अनादर कराई रह्यो छे ते भूलाई जाय छे. जेथी सुज्ञनुं लक्षण छे के जे जे विधिग्रंथनुं संपादन करे तेमां ग्रंथ अने ग्रंथकारना कथनने पोताना मान्य विचारना माध्यमथी दूर करीने तेनुं संपादन न करे के जेथी भाविमां ग्रंथ अने ग्रंथकारे निणत करेली विधिनी व्यवस्था सचवाई रहे. प्रस्तुत श्री अरिहंत महापूजन ग्रंथने आचार-दिनकरना जुदा जुदा विभागमांथी संपादन करवानुं निमित्त ते बन्युं che ke ninanana nanananana Jain Education international For Personal & Private Use Only www.ainorary.org Page #7 -------------------------------------------------------------------------- ________________ श्री म्ह्न्म्हापूनाविधिः । RRRRR प. पू. शासन-सम्राट तपागच्छाधिपति आचार्य महाराज श्री विजयनेमिसूरीश्वरजी महाराजना परिवारना प. पू. आचार्य म. श्री. विजय चंद्रोदयसूरीश्वरजी महाराज प. पू. आचार्य म. श्री. विजय अशोकचंद्रसूरीश्वरजी म. तथा प. पू. आचार्य म. श्री विजय जयचंद्रसुरीश्वरजी म. आदि पालीताणु चांडेराव जिनेन्द्र भवनमां वि. सं. 2040 मां चोमासुं हता ते वखते चतुर्विध श्री संघमां थयेल अभूतपूर्व आराधनानी अनुमोदनार्थे श्री अरिहंत महापूजन श्री शांति विधानक महापूजन, भणाववा निर्णय थयो परंतु ते प्रसंगे श्री अरिहंत महापूजननी प्रत अप्राप्य बनी अने जेथी पूजनमां आवतां श्री अरिहंत भगवंतनी असाधारण गुण वैशिसभर गुणवैभवनो परिचय करवामां मुसीबत पडी जेथी आ पुस्तकनुं संपादन करवाने प्रथम विक9प पू. मुनिराज श्री अनंतचंद्रविजय महाराजने थये ते विकल्पने चालु वर्षमां विधि केशुभाई चीमनलाल भेजके वधु प्रेरित करी गतिशील बनाव्यो अने तेना परिपाक रूपे प. पू. गुरुदेव श्रीमान् आचार्य-विजय जयचन्द्रसूरीश्वरजी महाराज साहेबना सदुपदेशथी- कागमाला-कुंदनपुर-राजस्थान हाल पूना निवासी शांतिलाल हिमाजी मुथाए पोताना धर्ममित्र-धर्माजीमोटाजी महेता गाम (राजस्थान) पूनावाळाए श्री शत्रुंजय महातीर्थमां श्री धर्म-शांति आराधना भवननुं निर्माण करी ते नूतन आराधना भवनमां श्री शांतिलाल हिमाजी मुथाए प. पू. आचार्य म. श्री. विजयचोदयसूरीश्वरजी म. प. 5, A. म. श्री विजय जयचंद्रसूरीश्वरजी म. साहेब आदिनी निश्रामां तरणुं तारणु श्री सिद्धगिरिराजनी नव्वाणुं यात्रा सेंकडो आराधकोने कराववाने तथा श्री धर्म-शांति-आराधना भवन मंडन श्री आदीश्वर भगवानना गृह ईई विः vavava For Personal & Private Use Only www.ainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ श्री अर्हन्महा पूजन fSaH । ॥ 6 ॥ जिनमंदिरनी प्रतिष्ठा प्रसंगे श्री अंजनशलाका प्राण प्रतिष्ठा महोत्सवनी भव्य उजवणी तथा नव्वाणु' यात्रा बाद प्रगट प्रभावी श्री शंखेश्वर पार्श्वनाथ तीर्थनी यात्रा माटे cha'rI पाळता श्री संघना भव्य मनारथनी स्मृति निमित्ते आ प्रतनुं संपादन करवानु बन्यु. छे. प्रस्तुत श्री अरिहंत महापूजनना sa`pAdananA कार्यकरोए आचार दिनकर ग्रंथना एक विभागमां शांतिकविधाननी जेम पौष्टिक विधान पण हावाथी अने ते विधान अंगे विधिकारने पण विधि करावता सुगम पडे जेथी ते पौष्टिक विधान पण आ साथे मुकवामां आव्युं छे. अने ते महाविधान श्री सिद्धगिरिजीनी पवित्र तीर्थ भूमिमां सौ प्रथमवार वि. स. 204-का. सु. 11-12-13 त्रण दिवसमां खीमत निवासी शा. नागरदास उजमलाल नेगाणी तरफथी भणाववानु` पशु थयु छे. प्रस्तुत प्रत प्रकाशन अंगे प. पू. संयमट्ठाता गुरूदेव आचाय म. श्री विजय चद्रोदयसूरीश्वरजी म. सा. ना आशीर्वाद तेमज मार्ग दर्शन प्राप्त थतां आ कार्य खूब ज सूंदर अने सरळ बन्युं छे. प. पू. प्राणप्यारा गुरूदेव आचा` म. श्री विजय जयचद्रसूरीश्वरजी म. साहेबे अथाक परिश्रम लई आ प्रकाशन कार्यमां प्रसशेआधनादि का खूब ज त्वरित रीते करी आपता झडपी प्रकाशन zakya banyu' che. For Personal & Private Use Only RA // 6 // www.jainlibrary.org Page #9 -------------------------------------------------------------------------- ________________ श्री अर्जुमदा पूजन विधिः। ॥ 7 ॥ Jain Education प्रेसमुद्रण अ ंगे सागर प्रिन्ट वाळा नवनीतभाई जे महेताए अनेक मुश्केलीए हावा छतां दीपावली आदि महापर्वनी रजाओमां पण आ प्रकाशन शक्य बनाव्युं छे. अंतमां आ विधिग्रंथना प्रकाशन दाताने धन्यवाद छे के जेना सहयोगथी आ कार्य शक्य बन्युं छे विधिकारी ने नग्ननिवेदन छे के खूब ज झडपथी थयेला आ प्रकाशनमां काई स्कुलना ष्टिगत थाय ते sa'pAdakane सूचित करे अगर मुद्रणदोषना हिसाबे रहेली खामीने क्षम्य गणी भूला सुधारी वांचे एज अभ्यर्थना. For Personal & Private Use Only || ज्ञ ॥ Tav.org Page #10 -------------------------------------------------------------------------- ________________ श्री अर्हन्महा धूनन विधिः। ॥ 8 ॥ Jain Educat (1) prathama dina प्राप्तकरणीय विधि: (2) पच्चीस कुसुमांजली. (3) धूप पूजा श्र्लाक. (4) सप्तपीठ पूजन. (5) प्रथम' pa'caparameSThi पीठ पूजन. (6) द्वितीय' दशदिकपाल पीठ पूजन (7) तृतीयं बार राशि पीठ पूजन (8) चतुर्थां 28 नक्षत्र पीठ पूजन (9) पंचम' नवग्रह पीठ पूजन (10) षष्ठं सेआळविद्यादेवी पीठ पूजन (11) सप्तमं पीठ पूजन ational अनुक्रमणिका पृष्ठ 1 थी 23 24 थी 53 54 56 56 थी प 59 थी 63 64 थी 66 66 थी 72 72 थी 76 36 थी 80 81 थी 83 E (12) सप्तपीठ हाम मा. (13) बृहत्स्नात्र विधि. (14) अष्टमंगलदि पूजन (15) श्री. शांतिदडक (1) श्री पौष्टिविधान महा पूजन prAra'bha. (र) प्रथम* श्री चउसठ इन्द्र पीठ पूजन, (3) द्वितीय* श्री दिकपालपीठपूजन (4) तृतीय' श्री नवग्रह पीठ पूजन (5) चतु" श्री seALa विद्यादेवी पीठ पूजन (6) pa'cama' श्री छ द्रुह देवी पीठ पूजन. (7) पौष्टिक दंडक. For Personal & Private Use Only पृष्ठ : 85 थी 89 90 थी 100 100 थी 102 104 थी 111 113 113 थी 133 59 थी 63 76 थी 76 76 थी 80 133 थी 135 136 थी 140 ॥ OM ॥ orary.org Page #11 -------------------------------------------------------------------------- ________________ Jain Education onal पूना निवासी शा. शांतिलाल hiMmAjI muthA instit पूना निवासी a.sau. कमळाबेन शांतिलाल मुथा For Personal & Private Use Only - www.jainalibrary.org Page #12 -------------------------------------------------------------------------- ________________ papUbApAthI पाणी ना विशव नो थै जाय काम ना काणा काम माधावे - रवि u7सुरीश्वबहु मजा. म । किजल विततने रीक्षा मां । S t ation Internation पपू. रबारणार्थे H.Nii विसरा विज्ञानीपरजी ma.sA. For Personal Private se Only पण आ वार्थे मधर' idharaW WT आ eiliffmUruM/परा ष, सा. प.पू.आचार्य म थी विजय कस्तुरसूरीश्वरजी महाराजा Page #13 -------------------------------------------------------------------------- ________________ जैन शासन शणगार प्रवचन प्रभावक आचार्य श्री विजय चंद्रोदध्यसूरीश्वरजी महाराजी आचार्य श्री विजय जयचंद्रसूरीश्वरजी महाराजा For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ thura निवासी शा. धर्माजी मोटाई साकरीया थुर निवासी a.sau. लीलाबेन धमओण्जी साकरीया For Personal & Private Lise Only Page #15 -------------------------------------------------------------------------- ________________ महाजनविधिः ॥ 1 ॥ श्री अष्टोत्तरशततीर्थाधिराजाय नमः श्री स्वनामधन्याचार्य विजय - वर्धमानसूरि - विरचित-आचारदिनकरग्रन्थान्तर्गतश्री शान्तिकाधिकार नाम - चतुस्त्रिंशत्तम - उद्यानुसारेण श्री - अर्हन्महापूजन विधिः ॥ [ श्री पौष्टिक विधान महापूजन विधि सहित ] अथ शान्तिकाधिकारविधिः ॥ तत्रादौ गुरुगृह्यगुरु स्नातः कङ्कणमुद्राङ्कितकरः सदशाव्यङ्गश्वेतवस्त्रधरो भवेत् । शान्तिककारोऽपि तादृग्वेषभूषणधारी सभ्रातृपुत्रो भवेत् । गीतनृत्यवाद्यादिनामङ्गलगायनाचारं प्रगुणीकुर्यात् ततो बृहत्स्नात्रविधिनारभेत । जिनार्चनविधिरहत्कल्पकथनानुसारेण प्रोच्यते । स यथा श्राद्धः केवलदृढ सम्यक्त्वधारी प्राप्तगुरूपदेश: सर्वांगसुस्नातः वद्धवम्मिलः शुचिपरिधानः कृतोत्तरासंगः स्वर्णानुसारेण ( स्वलक्ष्म्यनुसारेण ) जिनोपत्रीतोत्तरीयोत्तरासंगभृत् कृतमुखकाशोऽनन्यचित्तो जिनालये चैत्ये वा एकान्ते जिनार्चनं कुर्यात् । ternational For Personal & Private Use Only prathamadine प्रातः करणीयः ॥ 1 ॥ linelibrary.org Page #16 -------------------------------------------------------------------------- ________________ पईन्महाजनविधिः ॥ 2 ॥ ॥ जिनानविधिः ॥ प्रथमं स्नात्रपीठे श्रीशान्तिनाथप्रतिमा स्थापयेत् । तत्प्रतिमाया अलाभेऽन्यजिनप्रतिमायामपि निश्चयेन श्री शान्तिनाथप्रतिमा कल्पयेत् तन्मन्त्री यथा..OM नमोऽहंदभ्यस्तीर्थकरेभ्यः श्रीशान्तिनाथेभ्यो जिनेभ्योऽनाद्यन्तेभ्यः समबलेभ्यः समकृत्येभ्यः समप्रभावेभ्यः समकेवलेभ्यः समतत्त्वोपदेशेभ्यः समपूजनेभ्यः समकल्पनेभ्यः श्रीशान्तिनाथभगवान् (सममस्त्वत्र तीर्थकरनाम ) पश्चदशकर्मभूमिभवस्तीर्थकरो योऽत्राराध्यते सोऽत्र प्रतिमायां सन्निहितोऽस्तु स्वाहा OM ह्री~ ठः ठः ठः स्वाहाः ॥ अनेन मन्त्रेण जिनप्रतिमायां यस्य तीर्थंकरस्य कल्पना विधीयते स तीर्थकरः प्रतिमायां पूजितो भवति ॥ अत एव वासक्षेपेण अन्यप्रतिमायां शान्तिजिनकल्पना । तदनन्तरं पूर्वमहत्कल्पविधिना पूर्णा जिनार्चनपूजां विदध्यात् । / ॥ वज्रपञ्जरस्तोत्रम् ॥ OM परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॥ 1 ॥ OM नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । OM नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ 2 ॥ OM नमो आयरियाणं, aNgrkssaatishaayinii| OM नमो उवज्झायाणं, आयुधं हस्तयोदृढम् ॥ 3 ॥ baECRECAUGUAE प्रथमदिने प्रातः करणीयः Jain Er mal For Personat & Private Use Only Horary.org Page #17 -------------------------------------------------------------------------- ________________ महन्महा OM नमो लोए सब्यसाहणं, मोचके पादयोःशुभे । एसो पंचनमुक्कारो, शिला वज्रमयी तले ॥ 4 ॥ पूजनविधिः सधपावप्पणासणो, वनो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिरांगारखातिका ॥ 5 ॥ स्वाहांतं च पदं ज्ञेयं, पढमं हवै मंगलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ 6 ॥ महाप्रभाषा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ 7 ॥ यश्चनां कुरुते रक्षां परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥ 8 ॥ क्षि paOM स्वा हा हा स्वा OMpa क्षि इत्यक्षरैर्यथाक्रमं पादांगुष्ठाग्रजानुसन्धि-हृदयमुखभालांतान्यारोहावरोहाभ्यांमध्यांगुलिद्वयाग्राभ्यां स्पृशन् आत्मरक्षां करोति ॥ एवं वज्रपञ्जरकवचादिमन्त्रेण शरीररक्षामात्मरक्षां च प्रथमं विदध्यात् । न तदनु च जलपुष्पपत्राक्षतफलधूपपह्निदीपगन्धादीनां सर्वेषां पूजोपकरणानां निरवद्यताकरणम् । / तन्मन्त्राश्चमे-जलमन्त्र:- . OM आपोडकाया एकेन्द्रिया जीवा निरवद्याहत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तुः सद्गतयः सन्तु न मेऽस्तु संघट्टनहिंसापापमहदर्चने स्वाहा ॥ इति जलाभिमन्त्रणम् । अथ पत्रपुष्पफलधूपचन्दनादिमन्त्रः OM वनस्पतयो वनस्पतिकाया जीवा एकेन्द्रिया निरवद्यार्हत्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु BAna मेऽस्तु संघटनहिंसापापमईदर्चने स्वाहा । / इति पत्रपुष्पफलचंदनधूपायभिमन्त्रणम् । 35343434343425ARE REACHES प्रथमदिने प्रातः करणीयः JainEducaC ational For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ महन्महाजनविधिः ॥ 4 ॥ अथ दीपभिमन्त्रणं तद्यथा- OM अग्नयोऽग्निकाया जीवा एकेन्द्रिया निरवद्यात्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टनहिंसापापमदने स्वाहा ॥ इति वहिदीपाद्यभिमन्त्रणम् । सर्वेषामपि मन्त्रणं वासक्षेपेन त्रिविरान् । ततः पुष्पगन्धादि हस्ते गृहीत्वा -- OM त्रसरूपोऽहं संसारिजीवः सुवासनः सुगन्धः सुमेधा एकचित्तो निरवद्यार्हदर्चने निर्व्यथो भूयासं निष्पापो भूयासं freeratari संश्रिता अन्येऽपि संसारिजीवा निरवद्यार्हदर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरुपद्रवां भूयासुः स्वाहा ॥ अनेन मन्त्रेण स्वस्य तिलककरणम् । पुष्पादिभिः स्वशिरोऽर्चनं च । पुनः पुष्पाक्षतादि करे गृहीत्वा दशदिगभिमन्त्रः- OM पृथिव्यप्तेजोवायुवनस्पतित्रसकाया एक द्वि-त्रि- चतुष्पश्चेन्द्रिया स्तिर्यग्मनुष्यनारक देवगतिगताश्चतुर्दशरज्ज्वात्मलोकाकाश निवासिनः इह श्रीजिनाचने कृतानुमोदनाः सन्तु, निष्पापाः सन्तु निरपायाः सन्तु सुखिनः सन्तु प्राप्तकायाः सन्तु, मुक्ताः सन्तु, बोधमाप्नुवन्तु स्वाहा ॥ अनेन मन्त्रेण दशस्वपि दिक्षु गन्धजलाक्षतादिक्षेपः ॥ Jain Eduernational For Personal & Private Use Only prathamadine प्रातः करणीयः ॥ 4 ॥ Punelibrary.org Page #19 -------------------------------------------------------------------------- ________________ आ महन्महाजनविधिः -ME-%AC ततः शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोपाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ॥ 1 ॥ (आर्या) सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निराम्याः। सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाय भवेत् ॥ 2 ॥ (अनुष्टुप् ) भूशुद्धिमन्त्र:- OM भूतधात्री पवित्रा.तु, अधिवासितास्तु, सुप्रोक्षितास्तु, स्वाहा । इति जलेन पूर्वलिप्तभूमौ प्रोक्षणम् ॥ ततः पीठमन्त्र:- OM स्थिराय शाश्वताय निश्चलाय पीठाय नमः स्वाहा ॥ इति प्रक्षालित -चन्दनलिप्त, स्वस्तिकांकित-पूजापट्टस्थालादिस्थापनम् ॥ चैत्ये तु स्थिरबिम्बे एताभ्यां मन्त्राभ्यां तद्भूमिजलपट्टायधिवासनम् । / tataHOM अत्र क्षेत्रे अत्र काले नामान्तो रूपान्तो द्रव्याईन्तो भावान्तो समागताः सुस्थिताः सुनिष्ठिताः सुप्रतिष्ठाः सन्तु स्वाहा ॥ इत्यहत्प्रतिमास्थापनम् । निश्चलविम्बे चरणाधिवासनम् । ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा पुष्पाभिषेकमन्त्र:OM नमोऽहंदभ्यः सिद्धेभ्यस्तीर्णेभ्यस्तारकेभ्यो बोधकेभ्यः सर्वजन्तु हितेभ्य इह कल्पनाबिम्बे भगवन्तोऽर्हन्तः AAAAAAA प्रथमदिने प्रातः करणीयः Rain Edu For Personal & Private Use Only P lainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ अहन्महाजनविधिः HEREKAAGRAAAAwara | सुप्रतिष्ठिताः सन्तु स्वाहा । / इति मौनेन कथयित्वा भगवच्चरणोपरि पुष्पस्थापनम् । / पुनरपि पुष्पेण जलार्3इतेन कथनं यथा-स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्ठास्तु स्वाहा ॥ ततः पुष्पाभिषेकेण-अर्ध्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु स्वाहा ॥ . एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलादितपुष्पारोपणं विधीयते ॥ ततो जलं गृहीत्वा mantrazlokaHOM अर्ह वं- जीवन तर्पणं हृद्यं, प्राणदं मलनाशनम् । जलं जिनार्चनेऽत्रैव, जायतां सुखहेतवे ॥ 1 ॥ स्वाहा ॥ इति जलेन प्रतिमाभिषेचनम् । स्नपनं च । ततश्चन्दनकुंकुमकपूरकस्तूरीप्रमुखगन्धं करे गृहीत्वा मन्त्रश्लोकः । yakSakardamapUjAOM अहं लं- इदं गन्धं महामोदं, बृंहणं प्रीणनं सदा । जिनार्चनेऽत्र सत्कर्म-संसिद्ध्यै जायतां मम ॥ 1 ॥ स्वाहा । / इति विविधगन्धैः प्रतिमाविलेपनम् । / ततः पुष्पपत्रिकादि हस्ते गृहीत्वा मन्त्रश्लोकः BREGIONSHIKARAN प्रथमदिने प्रातः करणीयः Jan Edu For Personal & Private Use Only elibrary.org Page #21 -------------------------------------------------------------------------- ________________ arha mahApUjanavidhiH || 9 || Jain Educa national OM अहं क्षं - नानावर्ण महामोदं सर्वत्रिदशवल्लभम् । जिनानेऽत्र संसिद्ध्यै, पुष्पं भवतु मे सदा ॥ 1 ॥ स्वाहा ॥ इति पुष्पपूजा । ततोऽक्षतान् गृहीत्वा मन्त्रश्लोकः OM अर्हत प्रीणनं निर्मलं बल्यं, माङ्गल्यं सर्वसिद्धिदम् । जीवनं कार्यसंसिद्ध्यै, भूयान्मे जिनपूजने ॥ 1 ॥ स्वाहा ॥ इत्यक्षतान् जिनप्रतिमोपरि आरोपयेत् ॥ ततः पूगजातिफलानि वर्त्तमानर्तुफलं करे गृहीत्वा mantrazlokaHOM अहं फु:जन्मफलं स्वर्गफलं, पुण्यमोक्षफलं फलम् । दयानार्चनेऽत्रैव, निपादाग्रसंस्थितम् ॥ 1 ॥ स्वाहा ॥ इति जिनाग्रे फलपूजा ॥ ततो धूपं गृहीत्वा श्लोक:OM अहं रं श्रीखण्डागरुकस्तूरी - द्रुमनिर्याससंभवः । प्रीणनं सर्वदेवानां धूपोऽस्तु जिनपूजने ॥ 1 ॥ स्वाहा ॥ इति वधूपक्षेपः ॥ ततः पुष्पं गृहीत्वा मन्त्रश्लोकः For Personal & Private Use Only prathamadine प्रतिः करणीयः ॥ 7 ॥ library.org Page #22 -------------------------------------------------------------------------- ________________ अहन्महाजनविधिः ॥ 8 ॥ ऋ पश्चज्ञानमहाज्योति-र्मयोऽयं ध्वान्तघातने । द्योतनाय प्रतिमाया, दीपो भूयात्सदार्हतः ॥ 1 ॥ स्वाहा । / इति दीपमध्ये पुष्पन्यासः । ततः पुष्पाणि गृहीत्वा मन्त्र: OM अर्ह भगवद्भ्योऽर्हद्भ्यो जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैः संप्रानमस्तु, OM पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तत्रिलोकस्थिता, नामाकृति-द्रव्य-भावयुताः स्वाहा ॥ इति जिनपूजनम् । / ततो वासान् गृहीत्वा मन्त्रो yathaOM सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुखा ग्रहा इह जिनपादाग्रे समायान्तु पूजां प्रतीच्छन्तु स्वाहा ॥ इत्युक्त्वा जिनपादाधः स्थापितग्रहेषु स्नानपट्टे वा वासान् निक्षिपेत् ॥ ततः आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु 4aa स्वाहा । दीपोऽस्तु स्वाहा । इति क्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैहाणां पूजा । / ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा मन्त्रः-- OM सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुख ग्रहाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गाल्यदाः सन्तु, महोत्सबदाः सन्तु, स्वाहा ॥ इति ग्रहेषु पुष्पारोपणम् । MARCRORECARROREA प्रथमदिने प्रातः 'करणीयः ECERIES ॥ 8 ॥ For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ अर्हन्महा जनविधिः AirAmarARNINE पुनरनयैव रीत्या मन्त्रा OM इन्द्राग्नि यम-निति-वरुण-वायु-कुबेरेशान-नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाग्रे समागच्छन्तु पूजां प्रतीच्छनु स्वाहा ॥ इति पूजापट्टोपरि लोकपालानां वासक्षेपः ॥ ततः आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा। अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । इतिक्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूपैलेओकपालानां पूजा ॥ ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा मन्त्रः OM इन्द्राग्नि-यम-निति-वरुण-वायु-कुबेरेशान-नाग-ब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः । सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सबदाः सन्तु, स्वाहा ॥ इति लोकपालेषु पुष्पारोपणम् । ततः पुष्पाञ्जलिं गृहीत्वा मन्त्रो yathAOM अस्मत्पूर्वजा गोत्रसंभवा देवगतिगता: सुपूजिताः सन्तु, सानुग्रहाः सन्नु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, | प्रथमदिने माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततः पुनः पुष्पाञ्जलि प्रातः गृहीत्वा मन्त्र: 4 करणीयः OM अहं अर्हद्भक्ताष्टनवत्युत्तरशतं ( 198) देवजातयः सदेव्यः पूजां प्रतीच्छन्तु, सुपूजिताः सन्तु, सानुग्रहाः ॥ 9 ॥ For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः SHAIKAHASR-RRORISROAD सन्नु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाने पुष्पाञ्जलिं क्षिपेत् । ततोऽञ्जल्यग्रे पुष्पं धृत्वा अर्हन्मन्त्रं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् । अर्हन्मन्त्री यथा - "OM अहं नमो अरिहंताणं, OM अहं नमो सयंसंबुद्धाणं, OM अहं नमो पारगयाणं स्वाहा" ॥ ____ अयं तु त्रिपदो मन्त्रः, श्रीमतामहतां परः । भोगमोक्षप्रदो नित्यं, सर्वपापनिकृन्तनः ॥ 1 ॥ न स्मर्तव्योऽपविअउश्च, नान्यचित्तैन सस्वरम् । न श्राव्यश्च नास्तिकानां, नैव मिथ्यादृशामपि ॥ 2 ॥ ततोऽष्टोत्तरशतं तदर्ध वा मन्त्रजापः । (108 अथवा 54 मन्त्रजापः कार्यः) / ततो नैवेद्यढौकनं पात्रद्वयेन (प्स्भोज्ञ्स्थाल्:)| तत एकपात्रजलं चुलुके गृहीत्वा मन्त्र:OM अह- नानापडूरससंपूर्ण, नैवेद्यं सर्वमुत्तमम् जिनाग्रे ढौकितं सर्व-सम्पदे मम जायताम् ॥ 1 ॥ प्रत्येकं तत्र नैवेद्ये जलचुलुकक्षेपः । पुनर्जलचुलुकं गृहीत्वा मन्त्री यथा OM सर्वे गणेशक्षेत्रपालाद्याः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवाः देवाः सर्वेऽष्टनवत्युत्तरशतं देवजातयः सदेव्योऽर्हद्भक्ता अनेन नैवेद्येन संतर्पिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, CAEGAAAAACAREE प्रथमदिने प्रातः करणीयः ॥ 10 ॥ For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः महोत्सवदाः सन्तु, स्वाहा ॥ इति द्वितीयनैवेद्यस्योपरि चुलुकक्षेपः ॥ इति निनार्चनविधिः ॥ ततः पुष्पाञ्जलिं गृहीत्वा - यो जन्मकाले पुरुषोत्तमस्य, सुमेरुशृङ्ग कृतमज्जनैश्च । देवैः प्रदत्तः कुसुमाञ्जलिः स, ददातु सर्वाणि समीहितानि ॥ 1 ॥ पुष्पाञ्जलिक्षेपः ॥ ततः dvi0 ku0 ॥ राज्याभिषेकसमये त्रिदशाधिपेन, छत्रध्वजाङ्कतलयोः पदयोर्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलियः, स प्रीणयत्यनुदिनं सुधियां मनांसि ॥ 2 ॥ द्वितीयकुसु0 ॥ ततः तृतीयकुसु0 ॥ देवेन्द्रैः कृतकेवले जिनपतौ सानन्दभक्त्यागतैः संदेहव्यपरोपणक्षमशुभव्याख्यानबुद्धाशयैः आमोदान्वितपारिजातकुसुमैयत्स्वामियादाग्रतो, मुक्तः स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पाञ्जलिः ॥ 3 ॥ तृतीयकुसुमाञ्जलिक्षेपः ॥ इति वृनत्रयेण पुष्पाञ्जलित्रयक्षेपः ॥ ततो लवणं गृहीत्वा प्रथमदिनमध्याहने द्वितीयदिने तृतीयदिने च क्रियाविधिकरणात् पूर्व पृष्ठ 1 तः पृष्ठ 8 इति जिनार्धनविधिः ॥ तत्पर्यतं विधि विधाय तत्पश्चाद् अग्रेतनक्रियाविधिः करणीयः । प्रथमदिने प्रातः करणीयः Jain Educa For Personal & Private Use Only AIRibrary.org Page #26 -------------------------------------------------------------------------- ________________ प्रहन्महाजनविधिः ASAIR आ लावण्यपुण्याङ्गभृतोऽहतो य दृष्टिभावं सहसैव धत्ते । स विश्वभन्तुलवणावतारो, गर्भावतारं सुधियां विहन्तु ॥ 1 ॥ इति जिनस्य लवणोत्तारणम् ॥ ततः पुनरपि लवणं0 ॥ लावण्यैकनिधेर्विश्व-भत्तस्तदवृद्धिहेतुकृत । लवणोत्तारणं कुर्याद , भवसागरतारणम् । / 2 ॥ इति dvi0 लवणोत्तारणम् । इति वृत्तद्वयेन द्विवेलं लवणोत्तारणम् । ततो लवणमिश्रं जलं गृहीत्वा वृत्तम् सक्षारतां सदासक्तां, निहन्तुमिव सोद्यमः । लवणाब्धिलवणाम्बु मिषात्ते सेवते पदौ ॥ 1 ॥ | इति लवणमिश्रपानीयोतारणम् । ततः शुद्ध जलं गृहीत्वा वृत्तम् । भुवनजनपवित्रताप्रमोद-प्रणयनजीवन कारणं गरीयः । जलमविकलमस्तु तीर्थनाथ-क्रमसंस्पर्शि सुखावहं जनानाम् ॥ 1 ॥ हा इति जिन चरणयोः शुद्धजलप्रक्षेपः । ततः सतवर्तिकावागत्रिकावतारगवृत्तम् सप्तभीतिविधाताई, सप्तव्यसननाशकृत् । यत्सप्तनरकद्वार-सप्ताररितुलां गतम् ॥ 1 ॥ सप्ताङ्गराज्यफलदानकृतप्रमोद, तत्सप्ततत्वविदनन्तकृतप्रबोधम् । तच्छक्रहस्तधृतसंगतसप्तदीप-मारात्रिकं भवतु सप्तमसद्गुणाय ॥ 2 ॥ AISASAR ASHABANARAS TRAIN-PRASADS प्रथमदिने प्रातः करणीयः ॥ 12 ॥ in Education emasona For Personal & Private Use Only brary.org Page #27 -------------------------------------------------------------------------- ________________ अहेन्महाजनविधिः ॥ 13 ॥ ततो मङ्गलप्रदीपावतारणवृत्तानि यथा विश्वभर्जीवैः सदेवासुरमानवैः । चिन्मङ्गलं श्रीजिनेन्द्रात् प्रार्थनीयं दिने दिने ॥ 1 ॥ , यन्मङ्गलं भगवतः परमार्हतः श्री - संयोजने प्रतिबभूव विवाहकाले । ससुरासुरवधूमुखगीयमानं, सप्तर्षिभिश्च सुमनोभिरुदीर्यमाणम् ॥ 2 ॥ दास्यं गतेषु सकले सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यदासीत् ॥ 3 ॥ सन्मङ्गलं मिथुनपाणिगतीर्थवारि, पादाभिषेकविधिना न्युपचीयमानम् ॥ 4 ॥ यद्विश्वाधिपतेः समस्ततनुभृत्संसार निस्तारणे, तीर्थे पुष्टमुपेयुषि प्रतिदिनं वृद्धिं गतं मङ्गलम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामर्हतां, भूयान्मङ्गलमक्षयं च जगते स्वस्त्यस्तु संधाय च ॥ 4 ॥ इति वृत्तचतुष्टयेन मङ्गलदीपोल्लासः । ततः शक्रस्तवपाठ: ( नमुत्थुणं0 ) | ॥ इति जिनार्चनविधिः ॥ ( आचारदिनकर pR. 58-61 ) For Personal & Private Use Only prathamadine प्रातः करणीयः ॥ 13 ॥ w Page #28 -------------------------------------------------------------------------- ________________ महन्महाजनविधिः ॥ 14 ॥ PAAAAAAAAAA अथ कश्चनापि श्राद्धो निभरार्हद्भक्तिः नित्यं पर्वणि कार्यान्तरे वा जिनस्नात्रं (लघुस्नात्रं ) चिकीर्षति तस्य चायं विधिः ॥ | पूर्वस्नात्रपीठे पूर्वोक्तप्रकारेण दिक्पालग्रहान्य देवतापूजनवजितेन जिनप्रतिमां संपूज्य तथाऽऽरात्रिकं विधाय मंगलदीपवर्जितं श्राद्धः पूर्वोपचारयुक्तो गुरुसमक्षं चतुर्विधे श्रीसंघ मीलिते चतुर्विधे गीतवाद्याद्युत्सवे पुष्पाञ्जलिं करे गृहीत्वा 'नमो अरिहंताणं, नमोऽहं सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' उक्त्वा वृत्तद्वयं शार्दूलमालिनीरूपं पठेत् - कल्याणं कुलवृद्धिकारिकुशलश्लाघारीमत्यद्भुतं, सर्वाधप्रतिघातनं गुणगणालंकारविभ्राजितम् । कान्तिश्रीपरिरंभणप्रतिनिधिप्रख्यं जगत्यहतां, ध्यानं दानवमानवैविरचितं सर्वार्थसंसिद्धये ॥ 1 ॥ भुवनभवनपापवान्तदीपायमानं परमतपरिघातप्रत्यनीकायमानम् । धृतिकुवलयनेत्रावश्यमंत्रायमाणं, जयति जिनपतीनां ध्यानमभ्युत्तमानाम् ॥ 2 ॥ इति पुष्पाञ्जलिक्षेपः ततो धूपं गृहीत्वां वृत्तम्- ( उपजातिः) / कर्पूरसिल्हाधिककाकतुंड-कस्तूरिकाचंदननंदनीयः । धूपो जिनाधीश्वरपूजनेऽत्र, सर्वाणि पापानि दहत्वजस्रम् ॥ 1 ॥ अनेन वृत्तेन सर्वपुष्पाञ्जल्यन्तरे धूपोत्क्षेपः शक्रस्तवपाठश्च । ततो जलकलशं गृहीत्वा श्लोक-वसन्ततिलके पठेत केवली भगवानेकः स्याद्वादी मडनैर्विना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः ॥ 1 ॥ भुवनभर CARRERARSHIPAROARSHACHTER प्रथमदिने प्रातः करणीयः ॥ 14 ॥ Jain Educa IN For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ ahamaddA pUjanavidhiH // 15 // Jain Educat national तस्येशितुः प्रतिनिधिः सहजंश्रियादयः पुष्पैर्विनापि हि विना वसनप्रतानैः । गन्धैर्विना मणिमयाभरणैर्विनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ 2 ॥ कलशाभिषेकः । ततः पुष्पालंकारादीनामवतारणं, ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्तद्वयम् -- भवाम्बुधितरी सर्वापदां कर्त्तरी, मोक्षाध्यैकविलंघनाय विमला विद्या परं खेचरी । युद्भावितकल्मषापनयने बद्धप्रतिज्ञा दृढं रम्यात्प्रतिमा तनोतु भविनां सर्वं मनोवांछितम् ॥ 1 ॥ परमतरसमागमोत्थ- प्रसृमरहर्षविभासिसन्निकर्षा । इति प्रतिमायाः विश्वानंद जयति जगदिनस्य शस्यदीप्तिः प्रतिमा कामितदायिनी जनानाम् ॥ 2 ॥ पुष्पाञ्जलिक्षेपः । पूर्वोक्तवृत्तेन ( कर्पूर0) धूपोत्क्षेपः शक्रस्तवश्च । पुनः पुष्पांजलिं गृहीत्वा वृत्तद्वयम् -- न दुःखमतिगात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिर्न विषमा नृणां दुःस्थता । न चापि गुणहीनता न परमप्रमोदक्षयो, जिनार्चनकृतां भवे भवति चैत्र निःसंशयम् ॥ 1 ॥ एतत्तत्त्वं परममसमानन्दसंपन्निदानं, पातालोकः सुरनररहितं साधुभिः प्रार्थनीयम् । सर्वारम्भपचयकरणं श्रेयसां सन्निधानं, साध्यं सर्वैर्विमलमनसा पूजनं विश्वभर्तुः ॥ 2 ॥ इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं गृहीत्वा वृत्तद्वयं पठेत् For Personal & Private Use Only %%%%%% prathamadine प्रातः करणीयः । / 15 / / www.brary.org Page #30 -------------------------------------------------------------------------- ________________ अर्हन्महा जनविधि: ॥ 16 ॥ कर्पूरागरु सिल्हचन्दनबलामांसीशशैलेयक - श्रीवास द्रुमधूपरालघुसृणैरत्यन्तमामोदितः । व्योमस्थः प्रसरच्छशांककिरणज्योतिः प्रतिच्छादको धूमो धूपकृतो जगत्त्रयगुरोः सौभाग्यमुत्तु ॥ 1 ॥ ( शार्दूल0 ) सिद्धाचार्य प्रभृतीन् पंचगुरून् सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः प्रीणयतु जिनाचनारचितः ॥ 2 ॥ ( आर्या) इति धूपोत्क्षेपः । शक्रस्तवपाठच । पुनः पुष्पाञ्जलिं गृहीत्वा वसन्ततिलकोपजाती पठेत् -- जन्मन्यनन्त सुख दे भुवनेश्वरस्य, सुत्रामभिः कनकशैलशिरः शिलायाम् । स्नात्रं व्यधायि विविधाम्बुधिकूप वापी - कासारपवलसरित्सलिलैः सुगन्धैः ॥ 1 ॥ तां बुद्धिमाधाय हृदीह काले, स्नात्रं जिनेन्द्रप्रतिमागणस्य । कुर्वन्ति लोकाः शुभभावभाजी, महाजनो येन गतः स पन्थाः । / 2 / / इति पुष्पाञ्जलिक्षेपः । ततः पुष्पसमूहं गृहीला वृत्तम्- परिमलगुणसार सद्गुणाढ्या, बहुसंसक्तपरिस्फुरद्विरेफा । बहुविधबहुवर्णपुष्पमाला, वपुषि जिनस्य भवत्वमोघयोगा ॥ 1 ॥ अनेन वृत्तेनापादान्तशिरोऽन्तं जिनप्रतिमायां पुष्पारोपणम् । पूर्ववृत्तेन ( कर्पूर0 ) धूपोत्क्षेपः । शक्रस्तवपाठश्च । ततः पुष्पाञ्जलिं करे गृहीत्वा शार्दूलोपजाती पठेत् Jain Educational For Personal & Private Use Only prathamadine प्रातः करणीयः ॥ 16 ॥ selibrary.org Page #31 -------------------------------------------------------------------------- ________________ अहन्महा पूजन विधिः -% % GURUNGAR यः साम्राज्यपदोन्मुखे भगवति स्वर्गाधिपैर्गुम्फितो. मंत्रित्वं बलनाथतामधिकृति स्वर्णस्य कोशस्य च । बिभ्रद्भिः कुसुमाञ्जलिर्विनिहितो भक्त्या प्रभोः पादयोदुःखौघस्य जलाञ्जलिः स तनुतादालोकनादेव हि ॥ 1 ॥ चेतः समाधातुमतीन्द्रियार्थे पुण्यं विधातुं गणनाव्यतीतम् । निक्षिप्यतेऽर्हत्प्रतिमापदाग्रे, पुष्पाञ्जलिः प्रोद्गतभक्तिभावैः ॥ 2 ॥ - इति पुष्पाञ्जलिक्षेपः । पूर्ववृत्तेन ( कर्पूरसिल्हा0 ) धृपोत्क्षेपः । शक्रस्तवपाठश्च । ततः पुष्पादिभिः प्रतिमा पूज्यते । ततः स्नातकलशप्रगुणीकरणम् । ततः कलशास्तु मणि-स्वर्ण-रूप्य-ताम्र-मिश्रधातु-मृन्मयाः स्नात्रचतुष्किकोपरि स्थाप्याः। तेषु सर्वजलाशयोदकानि गंगोदकमिश्राणि निवेशयेत् । चंदन-कुंकुम-कर्पूदादिभिः सुगंधद्रव्यैर्वासयेत् . चंदनादिभिः कुसुममालाभिश्च कलशान् पूजयेत् । जल पुष्पाद्यभिमंत्रणमंत्रास्ते पूर्वोक्ता एव । ततः स एकः श्राद्धोऽन्येऽपि च बहवः पूर्वोदितवेषशौचभाजो गन्धानुलिप्तकरा मालाविभूपितकंठा विशिष्टमणिकनकादिविभूषणास्तदभावे च चंदनकुंकुमकृतविभूषणास्तान् कलशान् करे दधति । ततस्ते स्वस्थप्रज्ञानुसारेण जिनजन्माभिषेकांकितस्नात्रस्तोत्राणि सजिनस्तुतिषट्पदानि पठन्ति । तत इमानि वृत्तानि पठेयुः-- प्रथमदिने प्रातः करणीयः For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ अर्हन्महाचूजनविधिः ACASACOSKUSLAPISALOSOS जाते जन्मनि साविष्टपपतेरिन्द्रादयो निर्जरानीत्वा तं करसम्पुटेन बहुभिः सार्धं विशिष्टोत्सवे । शृंगे मेरुमहीधरस्य मिलिते सानन्ददेवीगणे, स्नात्रारंभमुपानयन्ति बहुधा कुंभांबुगंधादिकम् ॥ 1 ॥ ( शार्दूल. ) योजनमुखान् रजतनिष्कमयान् मिश्रधातुमृद्रचितान् । दधते कलशान् संख्या तेषां युगषदखदन्तिमिता ॥ 2 ॥ (आर्या0 ) वापीकूपदाम्बुधितडागपल्लनदी निझरादिभ्यः । / आनीतैविमलजलै-स्तानधिकं पूरयन्ति च ते ॥ 3 ॥ ( आर्या0 ) कस्तूरीवनसारकुंकुमसुराश्रीखंडककोलकै-हीं वेरादिसुगन्धवस्तुभिरलं कुर्वन्ति तत्संवरम् । देवेन्द्रावरपारिजातबकुरश्रीपुष्प जातीजपा-मालाभिः कलशाननानि दधते स्ण्प्राप्थार्स्न्ः॥ 4 ॥ (शार्दूल0) ईशानाधिपतेनिजांककुहरे संस्थापितं सामिनं, सौधर्माधिपनिर्मितादद्भुतचतुःप्रांशूक्षशंगोद्गतः । धारावारिभरैः शशांकविमलैः सिंचन्त्यनन्यातयः शेषाश्चैव सुराप्सर समुदयाः कुर्वन्ति कौतुहलम् ॥ 5 ॥ __ ( शार्दूल0 ) REARRECTORREARS प्रथमदिने प्रातः करणीयः ॥ 18 ॥ Jain Educ IV For Personal & Private Use Only waimelibrary.org Page #33 -------------------------------------------------------------------------- ________________ arhanmahA pUjanavidhiH // 19 // Jain Educatio वीणामृदंगतिमिलार्द्रकराहनूर - ढका हुडुकपणवस्फुट काहलाभिः । सद्वेणुझर्झरक दुंदुभिखिखिणीभिः, वाद्यैः सृजन्ति सकलाप्सरसो विनोदम् ॥6॥ ( वसन्ततिलका0 ) शेषाः सुरेश्वरास्तत्र गत्वा करसम्पुटैः । कलशांस्त्रि जगन्नाथं स्नपयन्ति महामुदः ॥ 7 ॥ (श्लोकः) तस्मिंस्तादृश उत्सवे वयमपि स्वर्लोकसंवासिनो, भ्रान्ता जन्मविवर्त्तनेन विहितश्रीतीर्थसेवाधियः । जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं, स्मृस्यैतत् करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् ॥ 8॥ ( शार्दूल0) बालत्तणंमि सामि सुमेरुसिहरंमि कणयकलसेर्हि । तिसारेहिं हविओ ते धन्ना जेहिं दिट्ठो सि ॥ 9 ॥ इति कलशैः प्रतिमाभिषेचनम् । ततः स्त्रियोऽपि गन्धोदकैः स्नात्रं कुर्वन्ति, ततोऽभिषेकान्ते गन्धोदकपूर्ण कलशं गृहीत्वा -- संघे चतुर्विध इह प्रतिभासमाने श्रीतीर्थपूजनकृतप्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्यजत्रं, स्नात्रं जगत्त्रयगुरोरतिपूतधारैः ॥ 1 ॥ इति निपादोपरि कलशाभिषेकं विधाय स्नात्रनिवृत्ति: ॥ [ पंचामृतस्नात्रयुक्तिस्तु For Personal & Private Use Only 322 prathamadine प्रातः करणीयः । / 19 / / Page #34 -------------------------------------------------------------------------- ________________ महा पूजनविधि ॥ 20 ॥ शान्तिकपौष्टिकप्रतिष्ठोपयोगितया वृद्धस्नात्रविधौ कथयिष्यते ॥ अर्हतु श्वेताम्बरमते पंचामृतस्नात्रविधिः शान्तिकादिषु भवति, नित्यपर्व स्नात्रं गन्धोदकैरेव ] अथ दिक्पालपूजनम् । ततः पुष्पाञ्जलिं गृहीत्वा वृत्तम्- इन्द्राग्नेयम निरृते जलेश वायो वित्तेशेश्वरभुजगा विरंचिनाथ । संघटाधिक नमभक्तिभारभाजः स्नात्रेऽस्मिन् भुवनविभोः श्रियं कुरुध्वम् ॥ 1 ॥ इति स्नपनपीठपार्श्वस्थकल्पितदिक्पालपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततस्तत्पीठोपरि दिक्षु यथाक्रमं दिक्पालान् स्थापयेत् । तत एकैकं दिक्पालं प्रति पूजा । तत्र प्रथममिन्द्रं प्रति जलगन्धादि गृहीत्वा शिखरिणीवृत्तपाठः सुराधीश श्रीमन् सुतरसम्यक्त्ववस्ते, शचीकान्तोपान्तस्थित विबुधकोट्या नतपद । ज्वलद्वज्राघातक्षपितदनुजाधीशकटक, प्रभोः स्नात्रे विघ्नं हर हर हरे पुण्यजयिनाम् ॥ 1 ॥ OM शक्र ! इह जिनस्नात्रमहोत्सवे आगच्छ आगच्छ, इदं जलं गृहाण गृहाण, गन्धं गृहाण गृहाण, धूपं गृहाण गृहाण, दीपं गृहाण गृहाण, नैवेद्यं गृहाण गृहाण, विघ्नं हर हर, दुरितं हर हर, शान्ति कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टि कुरुकुरु, ऋद्धिं कुरु कुरु, वृद्धिं कुरु कुरु स्वाहा । इति जल- गन्ध - पुष्पादिभिरिन्द्रपूजनम् ॥ 1 ॥ ततोऽग्निं prati- For Personal & Private Use Only prathamadine प्रातः करणीयः ॥ 20 ॥ Page #35 -------------------------------------------------------------------------- ________________ अर्हन्महा पूजनविधिः ॥ 21 ॥ रन्तरजसा विदधत् कार्यकारणसंगतिम् । जिनपूजन आशुशुक्षिणो कुरु विघ्नप्रतिघातमंजसा ॥ 1 ॥ (व्यपच्छंद सिकवृत्तपाठः ) नात्रमहोत्सवे आगच्छ आगच्छ इदं जलं 0 इत्यादि पूर्ववत् ॥ 2 ॥ यमं प्रति-- OM ( वसन्ततिलकापाठ: -) दीप्ताञ्जनप्रभ तनोतु च संनिकर्ष, वाहारिवाहन समुद्धर दंडपाणे । सर्वत्र तुल्यकरणीय करस्थधर्म, कीनाश नाशय विपद्विशरं क्षणेऽत्र ॥ 1 ॥ OM यम ! iha0 शेषं पूर्ववत् ॥ 3 ॥ निरृतिं प्रति -- ( आर्यापाठः) राक्षसगणपरिवेष्टित चेष्टितमात्रप्रकाश हतशत्रो । स्नात्रोत्सवेऽत्र निरृते नाशय सर्वाणि दुःखानि ॥ 1 ॥ OM निरृते ! iha0 शेषं पूर्ववत् ॥ 4 ॥ वरुणं प्रति - ( स्रग्धरावृत्तपाठः - ) कल्लोलानीतलोलाधिककिरणगणस्फीतरत्नप्रपञ्च-प्रोद्भूतौर्वाग्निशोभं वरमकरमहापृष्ठ देशोक्तमानम् । चचच्चीरल्लीचं गिप्रभृतिझपगणैरंवितं वारुणं नो, वर्ष्मच्छिन्द्यादपायं त्रिजगदधिपतेः स्नात्र OM वरुण ! iha0 शेषं पूर्ववत् ॥5॥ ततो वायुं प्रति - ( मालिनीवृत्तपाठः - ) For Personal & Private Use Only pavitre // 1 // prathamadine प्रातः करणीयः ॥ 21 ॥ Page #36 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः ॥ 22 ॥ ध्वजपटकृतकीर्तिस्फूर्तिदीप्यद्विमान-प्रसमरबहुवेगत्यक्तसर्वोपमान । इह जिनपतिपूजासन्निधौ मातरिश्चन् , नय नय समुदायं मध्यबाह्यातपानाम् ॥ 1 ॥ OM वायो ! iha0 शेषं पूर्ववत् ॥ 6 ॥ ततः कुवेरं प्रति- (बसन्ततिलकापाठ:-) कैलासवास विलसत्कमलाविलास, संशुद्धहास कृतदोस्थ्यकथानिरास । श्रीमत्कुबेर भगवन् स्नपनेऽत्र सर्व-विनं विनाशय शुभाशुभ शीघ्रमेव ॥ 1 ॥ OM कुबेर । iha0 शेषं पूर्ववत् ॥ 7 ॥ ईशानं प्रति- (वसन्ततिलका-) गंगातरंगपरिखेलनकीर्णवारि-प्रोद्यत्कपर्दपरिमण्डितपार्श्वदेशम् । नृत्यं जिनस्नपनहृष्टहृदः स्मरारे-र्विघ्नं हरतु सकलस्य जगत्त्रयस्य ॥ 1 ॥ OM ईशान ! इह. शेषं पूर्ववत् ॥ 1 ॥ ततो नागान् प्रति- (वैतालीयपाठः-) फणिमणिमहसा विभासमानाः कृतयमुनाजलसंधयोपमानाः । फणिन इह जिनाभिषेककाले बलिभवनादमृतं समानयन्तु ॥ 1 ॥ OM नागा ! iha0 शेषं पूर्ववत् ॥ 9 ॥ ब्रह्माणं प्रति - ( द्रुतविलम्बितवृत्तम्-) विशद पुस्तकशस्तकरद्वयः प्रथितवेदनया प्रमदप्रदः । भगवतः स्नपनावसरे चिरं, हरतु विघ्नभयं दृहिणो विभुः ॥ 1 ॥ BABASIRSARASHARAD प्रथमदिने प्रातः करणीयः ॥ 22 ॥ Jain Educa For Personat & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ अर्हन्महा. पूजनविधिः OM ब्रह्मन् इह शेषं पूर्ववत् ॥ 10 ॥ एवं क्रमेण दिक्पालपूजनम् ॥ अथ ग्रहपूजनम्- ततः पुनरपि पुष्पाञ्जलिं करे गृहीत्वा- आर्यावृत्तपाठ: दिनकरहिमकरभूत-शशिसुतबृहतीशकाव्यरवितनयाः । / राहो केतो सक्षेत्रपाल जिनस्यार्चने भवत सनिहिताः ॥ 1 ॥ इति ग्रहपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततः पूर्वादिक्रमेण सूर्य-शुक्र-मङ्गल-राहु-शनि-चन्द्र-बुध-बृहस्पतीन् ग्रहान् स्थापयेत् । अधः केतुम् उपरि क्षेत्रपालं च स्थापयेत् । ततः सूर्य प्रति- (वसन्ततिलकावृत्तपाठ:-) विश्वप्रकाश कृतभव्यशुमावकाश ध्वान्तप्रतानपरितापन सद्विकाश । आदित्य नित्यमिह तीर्थकराभिषेके कल्याणपल्लवनमाकलय प्रयत्नात् ॥ 1 ॥ OM सूर्य ! इह शेषं पूर्ववत् ॥ 1 ॥ शुक्रं प्रति- ( मालिनीवृत्तपाठ:-) स्फटिकधवलशुद्धध्यानविध्वस्तपाप, प्रमुदितदितिपुत्रोपास्यपादारविन्द । त्रिभुवनजनशश्वजन्तुजीयातुविद्य, प्रथय भगवतोऽर्ची शुक्र हे वीतविघ्नाम् ॥ 1 ॥ OM शुक्र ! iha0 शेषं पूर्ववत् ॥ 2 ॥ भौम प्रति- (आर्यापाठः-) प्रबलबलमितितकुशल-लालनाललितकविघ्नहते । भौम जिनस्नपनेऽस्मिन् विघटय विधनागमं सर्वम् ॥ 1 ॥ PSPEC35-44-4-444 445 49 प्रथमदिने प्रातः करणीयः ॥ 23 / Jain Educati o nal For Personal & Private Use Only Mainmbrary.org Page #38 -------------------------------------------------------------------------- ________________ अहन्महापूजनविधिः ॥ 24 ॥ OM मङ्गल ! iha0 शेषं पूर्ववत् ॥ 3 ॥ राहुं प्रति- ( श्लोकपाठः- ) अस्तांहः सिंहसंयुक्त, स्थविक्रममन्दिर । सिंहिकासुत पूजाया-मत्र सन्निहितो भव ॥ 1 ॥ OM राहो ! iha0 शेषं पूर्ववत् ॥ 4 ॥ शनि प्रति फलिनीदलनीललीलयान्तः स्थगितसमस्तवरिष्ठविषजात । रवितनय नय प्रबोधतान् जिनपूजाकरणैकसावधानान् ॥ 1 ॥ OM शने ! iha0 शेपं पूर्ववत् ॥ 5 ॥ चन्द्रं ! प्रति- (द्रुतविलम्बितवृत्तपाठ:-) . अमृतवृष्टिविनाशितसर्वदो-पचितविघ्नविपः शशलांछनः । वितनुतां तनुतामिह देहिनां प्रमृततापकरस्य जिनार्चने ॥ 1 ॥ OM चन्द्र ! iha0 शेषं पूर्ववत् ॥ 6 ॥ बुधं प्रति-वृत्तम् बुध विबुधगणार्चितांघ्रियुग्म प्रमथितदैत्यविनीतदुष्टशास्त्र । जिनचरणसमीपगोऽधुना स्वं रचय मति भवघातनप्रकृष्टाम् ॥ 1 ॥ OM बुध ! इह. शेषं पूर्ववत् ॥ 7 ॥ गुरुं प्रति- वृत्तम् ISISASTRATOPSISTAR प्रथमदिने प्रातः करणीयः ॥ 24 ॥ Jain Education Interational For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः ॥ 25 ॥ सुरपतिहृदयावतीर्णमंत्र, प्रचुरकलाविकलप्रकाश भास्वन् । जिनपतिचरणाभिषेककाले, कुरु बृहतीवर विघ्नप्रणाशम् ॥ 1 ॥ OM गुरो ! इह शेषं पूर्ववत् ॥ 8 ॥ केतुं प्रति - ( द्रुतविलम्बितवृत्तपाठः -- ) निजनिजोदययोगजगत्त्रयी, कुशलविस्तरकारणतां गतः । भवतु केतुरनश्वरसम्पदां सततहेतुरवारितविक्रमः ॥ 1 ॥ OM तो ! i0 शेषं पूर्ववत् ॥ 9 ॥ क्षेत्रपालं प्रति -- ( आर्या ) कृष्णसित कपिलवर्ण - प्रकीर्णकोपासितांघ्रियुग्म सदा । श्रीक्षेत्रपाल पालय, भविकजनं विघ्नहरणेन ॥ 1 ॥ OM क्षेत्रपाल ! इह शेषं पूर्ववत् ॥ 10 ॥ इति ग्रह - क्षेत्रपालपूजा ॥ ( विद्यादेवता - शासनयक्ष-यक्षिणी - सुरलोकाधिपूजनं बृहत्स्नात्रविधौ कथयिष्यते प्रतिष्ठाशांतिक पौष्टिकोपयोगित्वात् ) / ततो जिनप्रतिमाया गन्धपुष्पाक्षतधूपदीपपूजा पूर्वमंत्रैरेव ( " इदं गन्धं0 " गन्धपूजा, " नानावर्ण " पुष्पपूजा, " प्रीणनं 0 " अक्षतपूजा, दीपपूजा, मन्त्र पृष्ठे 6 / ततः करे वस्त्रं गृहीत्वा - ( वसन्त 64 धूपपूजा, पञ्चज्ञान0 " श्रीखण्डा0 " तिलकावृत्त पाठ: -- ) " For Personal & Private Use Only prathamadine प्रातः करणीयः । / 25 / / Page #40 -------------------------------------------------------------------------- ________________ आ महन्महापूजन विधिः BREASTHA त्यक्ताखिलार्थवनितासुतभूरिराज्यो, निःसंगतामुपगतो जगतामधीशः । भिक्षुर्भवन्नपि स वर्मणि देवदृष्य-मेकं दधाति वचनेन सुरासुराणाम् ॥ 1 ॥ इति व्स्त्र्पूजा। ततो नानाविध-खाद्य-पेय-चूष्य-लेह्य-संयुतं-नैवेद्यं स्थालद्वये विधाय, एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठः सर्वप्रधानसद्भूत, देहि देहं सुपुष्टिदम् । अन्नं जिनाग्रे रचितं, दुःखं हरतु नः सदा ॥ 1 ॥ इति जलचुलुकेन प्रतिमाया नैवेद्यदानम् । ततो द्वितीयपात्रेभो भो सर्वे लोकपालाः सम्यग्दृशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥ 1 ॥ इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानम् । स्नपनं विनापि पूजायां जिनप्रतिमानैवेद्यदानमनेनैव । मंत्रेण । ततः सप्तवर्तिकावदारात्रिकं मंगलदीपश्च पूर्ववत् । "स्प्त्भीति0"| "vishvtry."| शक्रस्तवश्च । यस्याः प्रतिमायाः स्नानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते । ततो धूपं गृहीत्वा श्रीखंडकर्पूरकुरंगनाभि-प्रियंगुमांसीनतकाकतुंडैः । / जगत्त्रयस्याधिपतेः सपर्या-विधी विदध्यात् कुशलानि धूपः ॥ 1 ॥ अनेन वृत्तेन सर्वपुष्पाञ्जलीनामंतराले धृपोत्क्षेपः शक्रस्तवपाठश्च । ततः प्रतिमाविसर्जनम् । तन्मंत्रो यथा AAAAR -AIRS । प्रथमदिने प्रातः । करणीयः ॥ 26 ॥ Jain Educ Horary.org a For Personal & Private Use Only tion Page #41 -------------------------------------------------------------------------- ________________ महम्महापूजन विधिः OM अह~ नमो भगवतेऽर्हते समये पुनः पूजां प्रतीच्छ स्वाहा । इति पुष्पन्यासेन प्रतिमाविसर्जनम् । ततः पुष्पं गृहीत्वा OM हूः इन्द्रादयो लोकपालाः सूर्यादयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा । इति पुष्पपूजादिभिग्रहदिक्पालविसर्जनम् । तत: आज्ञाहोनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देवाः क्षमन्तु परमेश्वराः ॥ 1 ॥ आह्वानं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वमेव शरणं मम ॥ 2 ॥ कीर्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं त्वदासतां मां नय सर्वदापि ॥ 3 ॥ आशातना या किल देवदेव, मया त्वद रचनेऽनुषक्ता । क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः ॥ 1 ॥ इति सर्वकरणीयान्ते जिनप्रतिमादेवादिविसर्जनविधिः । अहंदर्चनविधावपि एवं विसर्जनं ज्ञेयम् । ॥ इति लघुस्नात्रविधिः ॥ आचारदिनकर पृ. 61-66 ॥ इति प्रथमदिने प्रातःकरणीयो विधिः ॥ - - प्रथमदिने प्रातः करणीयः Jain Education For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ महापूजनविधिः ॥ 28 ॥ अथ पञ्चविंशतिकुसुमाञ्जलयः ( प्रथमदिने मध्याहने पूर्वं पृष्ठ 2 तः पृष्ठ 8 इति जिनपूजनम् । तत्पर्यतं पूजनविधिं विधाय तस्पश्चात् कुसुमाञ्जलिक्षेपं विदध्यात् ) ततः श्राद्धः स्नानपीठं प्रक्षाल्य स्वयं स्नातानुलिप्तः शुचिवस्त्रधारी कङ्कणस्वर्णमुद्रांकितहस्तो जिनोपवीतोत्तरासंगधरः उत्तरासंगवसनेन मुखमाच्छाद्य चलस्थिरप्रतिमाया अग्रतः स्थित एकाकी द्वित्रिचतुष्पंचयुतो वा सर्वैः समं करसंपुटे कुसुमाञ्जलिं निधायेति पठेत् Jain Educational लक्ष्मीरद्यानवद्यप्रतिभपरिनिगद्याद्य पुण्यप्रकर्षोत्कर्षैराकृष्यमाणा करतलमतुलारोहमारोहति स्म । शश्वद्विश्वातिविश्वोपशम विशदतोद्भासविस्मापनीयं स्नात्रं सुत्रामयात्राप्रणिधिजिनविभोर्यत्समारब्धमेतत् ॥ 1 ॥ कल्याणोल्ल(सलास्यप्रसृमरपरमानन्दकन्दायमानं मन्दामन्दप्रवोधप्रतिनिधिकरुणाकारकं दायमानम् । स्नात्रं श्रीतीर्थ भर्तुर्घनसमयमिवात्मार्थकं दायमानं दद्याद् भक्तेषु पापप्रशमनमहिमोत्पादकं दायमानम् ॥ 2 ॥ देवादेवाधिनाथप्रणमननवनानन्तसानन्तचारि, प्राणप्राणावयानप्रकटितविकटव्यक्तिभक्तिप्रधानम् । For Personal & Private Use Only prathamadine प्रातः करणीयः ॥ 28 ॥ library.org Page #43 -------------------------------------------------------------------------- ________________ महापूजन विधिः ॥ 29 ॥ शुक्लं शुक्लं च किंचिञ्चिदधिगमसुखं सत्सुखं स्नात्रमेत नन्द्यान्नन्द्यात् प्रकृष्टं दिशतु शमवतां सन्निधानं निधानम् ॥ 3 ॥ विश्वान् संभाव्यलक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसा मासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे । भावा निर्मुच्य शोच्यान जनि जिनपतिर्यः समायोगयोगी, तस्येयं स्नात्रवेला कलयतु कुशलं कालधर्मा प्रणाशः ॥ 4 ॥ नालीकं यन्मुखस्योपमितिमलभत् क्वापि वार्तान्तराले, नालीकं येन किंचित् प्रवचन उदितं शिष्यपर्वत्समक्षम् । नालीकं चापशक्त्या व्यरचयत न वै यस्य सद्रोहमोहं, नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले ॥ 5 ॥ ( धरा0 ) अनेन वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः । ततश्चन्दनं गृहीत्वा - फणिनिकर विवेष्टनेस्पि येनोज्झितमतिशैत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं तदिदं चन्दनमर्हतोऽर्चने स्युः ॥ 1 ॥ अनेन वृत्तेन चन्दनचर्चनम् । ततः शक्रस्तवपाठः । ततो धूपं गृहीत्वा -- For Personal & Private Use Only ARAK prathamadine मध्याहूने करणीयः ॥ 29 ॥ library.org Page #44 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः ॥ 30 ॥ CORRECER-CA47ECE ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घ्राणहर्षात , प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजाक्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवतिजराकष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥ 1 ॥ अनेन स्रग्धरावृत्तेन सर्वकुसुमांजल्यन्तरालेषु बिम्बस्य धूपदानम् । पुनः कुसुमाञ्जलि गृहीत्वा--(2) कल्पायुः स्थिति कुंभकोटिविटपैः सर्वैस्तुरापाइगणैः, कल्याणप्रतिभासनाय विततप्रव्यक्तभक्त्यानतः । कल्याणप्रसरैः पयोनिधिजलैःशक्त्याभिषिक्ताश्च ये, कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ॥ 1 ॥ रागद्वेषजविग्रहप्रमथनः संक्लिष्टकर्मावली, विच्छेदादपविग्रहः प्रतिदिन देवासुरश्रेणीभिः । सम्यक् चर्चितविग्रहः सुतरसा निधूतमिथ्यात्वहक, तेजः क्षिप्तपविग्रहः स भगवान् भूयाद् भवोच्छित्तये ॥ 2 ॥ संक्षिप्ताश्रवविक्रियाक्रमणिकापर्युल्लसत्संवरं, पण्मध्यप्रतिवासिवैरिजलधिप्रष्टंभने संवरम् । उद्यकामनिकामदाहहुतभुगविध्यापने संवरं वन्दे श्रीजिननायकं मुनिगणप्राप्तप्रशं संवरम् ॥ 3 ॥ श्रीतीर्थेश्वरमुत्तमै निजगुणैः संसारपाथोनिधेः, कल्लोलप्लबमानवप्रवरता सन्धानविध्यापनम् । बन्देऽनिन्द्यसदागमार्थकथनप्रौढप्रपंचैः सदा, कल्लोलप्लबमानवप्रवरता सन्धानविध्यापनम् ॥ 4 ॥ स्नात्रं तीर्थपतेरिदं सुजनताखानिः कलालालसं, जीवातुर्जगतां कृपाप्रथनकृत् क्लुप्तं सुराधीश्वरैः । अंगीकुर्म इदं भवाच बहुलस्फुतः प्रभावैनिः , स्नात्र तीर्थपतेरिदं सुजनताखानिः कलासालसम् ॥ 5 ॥ (शार्दूलः) RECTREAUCROR- प्रथमदिने मध्याहने करणीयः CACK-c Jain Educa For Personal & Private Use Only library.org Page #45 -------------------------------------------------------------------------- ________________ अर्हन्महा पूजनविधिः ॥ 31 ॥ अनेन वृत्तपञ्चकेन कुसुमान्य्ज्लिप्र्क्स्सेप्ः। ततः कुङ्कम गृहीत्वा-- दूरीकृतो भगवता रससंश्रयो यो, ध्यानेन निर्मलतरेण स एव रागः । मुक्त्यै सिसेविषुरमुं जगदेकनाथ-मंगे विभाति निवसन् घुसणच्छलेन ॥ 1 ॥ इति कुङ्कुमार्चनम् । त्त्ः। shkstvpaatthH। ऊर्ध्वाधो0 वृत्तेन धूपोत्क्षेपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(3) प्रभोः पादद्वन्द्वे वितणरसुधाभुक शिखरिणी, वसंभूतश्रेयोहरिमुकुटमाला शिखरिणी । विभाति प्रश्लिष्टा समुदयकथा वै शिखरिणी, नतेजः पूंजाढ्या सुखरसनकान्त्या shikhrinnii। जगद्वन्द्या मृतिः प्रहरणविकारैश्च रहिता, विशालां तां मुक्तिं सपदि मुददाना विजयते । विशालांतां मुक्तिं सपदि सुददाना विजयते, दधाना संसारच्छिदुरपरमानन्दकलिता ॥ 2 ॥ भवाभासंसारं सदिहरणकम्प प्रतिनयत् , कलालं वः कान्तप्रगुणगणनासादकरणः । भवाभासंसारं सदिहरणकम्प प्रतिनयत् , कलालं वः कान्तप्रगुणगणनासादकरणः ॥ 3 ॥ जयं जीव भानुं बलिनमनिसं संगत इला-विलासः सत्कालक्षितिरलसमानो विसरणे । जयं जीवं भानुं बलिनमनिसं संगत इला-विलासः सत्कालक्षितिरलसमानो विसरणे ॥ 4 ॥ अमाद्यद्वेषोऽर्हन् नवनमनतिक्रान्तकरणइ-रमाद्यद्वेषोऽर्हन् नवनमनतिक्रान्तकरणैः । सदा रागत्यागी विलसदनवद्यो विमथना, सदा रागत्यागी विलसदनवद्यो विमथनः ॥ 5 ॥ (zi0) -AAAACACCOACC प्रथमदिने मध्याहने करणीयः For Personal & Private Use Only library.org Jain Educatile labional kA Page #46 -------------------------------------------------------------------------- ________________ अम्मापूजनविधिः ॥ 32 ॥ इतिवृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः ततो यक्षकर्दमं गृहीत्वा : प्राणतर्पणसमर्पणापटुः कॢप्तदेवघटनागवेषणः । यक्षकर्दम इनस्य लेपनात् कर्दमं हरतु पापसंभवम् ॥ 1 ॥ विम्बस्य यक्षकर्दमविलेपनम् । पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपोत्क्षेपः पुनः कुसुमाञ्जलिं गृहीत्वा - ( 4 ) आनन्दाय प्रभव भगवन्नंगसङ्गावसान आनन्ददाय प्रभव भगवन्नंगसङ्गावसान । 1 आनन्दाय प्रभव भगवन्नंगसङ्गावसान आनन्दाय प्रभवभगवन्नंगसङ्गावसान ॥ 1 ॥ लाभ प्राप्तप्रसृमरमहाभाग निर्मुक्तलाभं देववातप्रणतचरणांभोज हे देवदेव । जातं ज्ञानं प्रक्तटभुवनत्रास सज्जंतुजातं हंसश्रेणीधवलगुणभा सर्वदा जातहंस ॥ 2 ॥ जीवन्नंतर्विषमविषयच्छेद कॢप्तासिवार जीवस्तुत्यप्रथितजननांभोनिधौ कर्णधार । प्रौढप्रणयनमहासूत्रणासूत्रधार जीवस्पर्धारहितशिशिरेन्दोपमेयान्दधार ॥ 3 ॥ पापाकांक्षामथनमथनप्रौढ विध्वंसितो क्षान्त्यावस्थानिलयनिलयश्रान्तिसंप्राप्ततत्त्व । साम्यक्राम्यम्नयननयनव्याप्तिजातावकाश स्वामिभन्दाशरणशरणप्राप्तकल्याणमाल ॥ 4 ॥ जीवाः सर्वे रचितकमल त्वां शरण्यं समेताः क्रोधाभिख्याज्वलन कमलकान्तविश्वारिचक्रम् । भव्य श्रेणिनयनक मल प्राविबौधैकभानो मोहासौख्यप्रजनकमलच्छेदमस्मासु देहि ॥ 5 ॥ ( मन्दाक्रान्ता0 ) For Personal & Private Use Only prathamadine मध्याहूने करणीयः ॥ BR ॥ elibrary.org Page #47 -------------------------------------------------------------------------- ________________ अर्हन्महापूजन विधिः ॥ 33 ॥ SHARELA इति वृत्तपञ्चकेन कुसुमान्य्ज्लिक्स्सेप्ः। ततः कर्पूरं गृहीत्वा-- निरामयत्वेन मलोज्झितेन गन्धेन सर्वप्रियताकरेण । गुणैस्त्वदीयातिशयानुकारी नवाङ्गमागच्छतु devcndrH॥1॥ bimbe कर्पूरारोपणम् । ततः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपोत्क्षेपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(5) संसारवारिनिधितारण देवदेव ! संसारनिर्जितसमस्तसुरेन्द्रशैल । संसारबन्धुरत या जिनराजहंस संसारमुक्त कुरु मे प्रकटं प्रमाणम् ॥ 1 ॥ रोगादिमुक्तकरणप्रतिभाविलास कामप्रमोदकरणव्यतिरेकघातिन् । / ___षष्ठाष्टमादिकरणप्रतपप्रवीण मां रक्ष पातकरणश्रमकीर्णचित्तम् ॥ 2 ॥ त्वां पूजयामि कृतसिद्धिरमाविलासं नम्रक्षितीश्वरसुरेश्वरसद्विलासम् । उत्पन्न केवलकलापरिभाविलासं ध्यानाभिधानमकरुड्वदनाविलासम् ॥ 3 ॥ गम्यातिरेकगुणपापतरावगम्या न व्याप्नुते विषयराजिरपारनव्या । सेवाभरेण भवतः प्रकटेरसेवा तृष्णा कुतो भवति तुष्टिमतां च तृष्णा ॥ 4 ॥ वन्दे त्वदीयवृषदेशनसन देव जीवातुलक्षितिमनन्तरमानिवासम् । आत्मीयमानकृतयोजनविस्तराढ्यं जीवातुलक्षितिमनन्तरमाविलासम् ॥ 5 ॥ (वसन्ततिलका0) VARACIAAAAAA TED प्रथमदिने मध्याहने करणीयः ॥ 33 ॥ Educat onal For Personal & Private Use Only Mammemorary.org Page #48 -------------------------------------------------------------------------- ________________ अहन्महापूजनविधिः ॥ 34 ॥ RRRRRRRRRRRE इति कुसुमाञ्जलिक्षेपः । ततो वासं गृहीत्वा-- नैर्मल्यशालिन इमेऽप्यजडा अपिंडा संप्राप्तसद्गुणगणा विपदा निरासाः। बदज्ञानवजिनपते कृतमुक्तिवासा वासा पतन्तु भविनां भवदीयदेहे ॥ 1 ॥ इति वासक्षेपः बिम्बे । ततः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धृपोत्क्षेपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा-(6) सुरपतिपरिकॢप्तं स्वत्पुरो विश्वभर्तः, कलयति परमानन्दक्षणं प्रेक्षणीयम् । न पुनरधिकरागं शान्तचित्ते विधत्ते, कलयति परमानन्दक्षणं प्रेक्षणीयम् ॥ 1 ॥ सदयसदयवा nartitAmaya'harSA, विजयविजयपूजाविस्तरे सन्निकर्षा । विहितविहितबोधा देशना ते विशाला, कलय कलय मुच्चैर्मय्यनत्याचित्ते ॥ 2 ॥ विरचितमहिमानं माहिमानन्दरूपं, प्रतिहत कलिमानं कालिमानं क्षिपन्तम् । जिनपतिमभिवन्दे माभिवन्देतिघातं, मुविशदगुणभारं गौणभारंगसारम् ॥ 3 ॥ सुभवभृदनुकम्पानिर्विशेष विशेष, क्षपितकलुपसंघातिप्रतानं प्रतानम् । पदयुगमभिवन्दे ते कुलीनं कुलीनं, उपगतसुरपर्पत्सद्विमानं विमानम् ॥ 4 ॥ किरणकिरणदीप्तिर्विस्तरागोतिरागो, विधुतविधुतनूजाक्षान्तिसाम्योऽतिसाम्यः । विनयविनययोग्यः संपरायो परायो, जयति जयतिरोधानकदेहः सुदेह्ः॥5॥ (मालिनी0) RECARBAACAREKAREKARAK प्रथमदिने मध्यामे करणीयः ॥ 34 ॥ Jain Educ a tional For Personal & Private Use Only cary.org Page #49 -------------------------------------------------------------------------- ________________ अहन्महापूजनविधिः ARRRRRORE इति कुसुमाञ्जलिः । ततो मृगमदलेपं गृहीत्वा-- श्रितफणिपतिभोगः क्लप्त सर्वागयोगः श्लथितसदृढरोगः श्रेष्ठिनां सोप्भोग्ः। सुरवपुषितरोगः सर्वसंपनभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोप्योग्ः॥1॥ इति बिम्बे मृगमदलेपः । पुनः । शक्रस्तवः । ऊधिओ0 वृत्तेन धूपोत्क्षेपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(7) यशश्चारशुभीकृतानेकलोका, सुसिद्धान्तसंतर्षितच्छे कलोकः । महातच विज्ञायिसंबिकलोकः प्र्तिक्स्सिप्त्क्र्मारिवैपाक्लोक्ः॥1॥ विमानाधिनाथस्तुतांघ्रिद्वयश्री-विमानातिरेकाशयः kaashkiirtiH। विमानाप्रकाशैर्महोभिः परीतो, विमानायिकैर्लक्षितो नैव किंचित् ॥ 2 ॥ क्षमासाधनानन्तकल्याणमाल:, क्स्स्मास्ज्ञान्न्त्ब्न्धाण्घ्रियुग्म्ः। जगद्भावनानन्तविस्तारितेजाः, जगद्व्यापनानन्तपूः सार्थवाहः ॥ 3 ॥ वपुः सङ्करं सङ्करं खंडयन्ति, महासंयम संयम संतनोति । कलालालसं लालसं तेजसे तं, सदा भावनं भावनं स्थापयामि ॥ 4 ॥ विशालं परं संयमस्थं विशालं विशेष सुविस्तीर्णलक्ष्मी विशेषम । / नयानन्दरूपं स्वभक्तानयानं, जिनेशं स्तुतं स्तौमि देवं जिनेशम् ॥ 5 / / (भुजङ्गप्रयात0) प्रथमदि मध्याह्ने करणीयः Jain Educat i onal For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ महन्महापूजनविधिः ARREARSHASRISHISARETASALES इति कुसुमाञ्जलिक्षेपः ततः कालागरुलेपं गृहीत्वा वृत्तम्-- देवादेवाद्यभीष्टः परमपरमहानन्ददाताददाता, कालः कालप्रमाथी विशरविशरणः सङ्गतश्रीगतश्रीः । जीवाजीवाभिमर्शः कलिलकलिलताखंडनार्होडनाही. द्रोणाद्रोणास्यलेपः कलयति लयतिग्मापवर्ग पवर्गम् ॥ 1 ॥ विम्बे कालागरुलेपः । पुनः शक्रस्तवः । ऊर्धाधो0 वृत्तेन धपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा-8) विधुतकर्मारिबल: सनातनो, विधुतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोजितस्थितिः, प्रयोगशाली जिननायकः श्रिये ॥ 1 ॥ सुपुण्यसंदानितकेशवप्रियः, सदैव संदानितपोविधानकः । मुविस्तृताशोभनवृत्तिरेन्द्रक-स्तिरस्कृताशोभनपापतापनः ॥ 2 ॥ स्थिता ततिः पुण्यभृतां क्षमालया, पुरोपि यस्य प्रथिताक्षमालया । तमेव देवं प्रणमामि सादरं, पुरोपचीर्णेन महेन सादरम् ॥ 3 ॥ कलापमुक्तव्रतसंग्रहक्षमः, कलापदेवा सुरवन्दितक्रमः । कलापवादेन विवर्जितो जिनः, कलापमानं वितनोतु दहिषु :4 ॥ निदेशसंभावितसर्वविष्टपः, सदाप्यदं भावित्द्स्युस्ण्ह्तिः। पुराजनुर्भावितपोमहोदयः, सनामसंभावितसर्व विष्टपः ॥ 5 / / (वंशस्थ0) AAAAAAL प्रथमदिने मध्याह्ने करणीयः Jain due For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ अहन्महाजनविधिः इति कुसुमान्य्ज्लिक्स्सेप्ः। विभूषणोऽप्यद्भुतकान्तविक्रमः, सुरूपशाली स्तुतभीरुविक्रमः । जिनेश्वरो भात्यनघो रविभ्रमः, प्रमाथकारी महसातिविभ्रमः ॥ 1 ॥ इति बिम्बात् पुष्पालङ्कारावतारणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपः । पुनः कुसुमां0-(9) प्रासङ्गताप्तं जिननाथचेष्टितं, प्रासङ्गमत्यदभुतमोक्षवर्मनि । प्रासङ्गतां त्यक्तभवाश्रयाशये, प्रासजवीराधभिदे नमांसि ते ॥ 1 ॥ कल्याणकल्याणकपञ्चकस्तुतः, संभारसंभारमणीयविग्रहः । सन्तानसन्तानवसंश्रितस्थितिः, क्न्द्र्प्क्न्द्र्प्भ्राज्ज्येज्जिन्ः॥2॥ विश्वान्धकारककरापवारणः, क्रोधेभविस्फोटकरापवारणः । सिद्धान्तविस्तारकरापवारणः, श्रीवीतरागोऽस्तु करापवारणः ॥ 3 ॥ संभिन्नभिन्ननयप्रमापणः, सिद्धान्त्सिद्धान्त्न्य्प्र्माप्न्न्ः। देवाधिदेवाधिनयप्रमापणः, संजातसंजातनयप्रमापणः ॥ 4 ॥ कालापयानं कलयत्कलानिधिः, kaalaaprshlokcitaakhilkssitiH| कालापवादोज्झितसिद्धिसंगतः, कालापकारी भगवान् श्रियेऽस्तु नः । / 5 ॥ (इन्द्रवंशा0) प्रथमदिने मध्याह्ने करणीयः ॥ 37 ॥ For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ महन्महा(जनविधिः ॥ 38 ॥ AAAAAAE अनेन वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः पीठक्षालनजलं गृहीत्वाप्रकृतिभासुरभासुरसेवितो, धृतसुराचलराचलसंस्थितिः । स्नपनपेषण पेषणयोग्यतां, वहतु संप्रति sNprtivissttrH। // 1 // iti स्नपनपीठक्षालनम् । पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(10) निहितसत्तमसत्तमसंश्रयं, ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृते-नमत लोकगुरुं कगुरुं सदा ॥ 1 ॥ सदभिनन्दननन्दनशेष्यको, जयति जीवनजीवनशैत्यभाक । उदितकंदलकंदलखंडनः, प्रथितभारतभारतदेशनः ॥ 2 ॥ वृषविधापनकार्यपरंपरा, सुसदनं सदनं चपलं भुवि । अतिवसौ स्वकुले परमे पदे, दकमलं कमलं कमलं भुवि ॥ 3 ॥ तब जिनेन्द्र विभाति सरस्वती, प्रवरपारमिता प्रतिभासिनी । न यदुपांतगताऽवति बुद्धगीः, प्रवरपारमिता प्रतिभासिनी ॥ 4 ॥ सदनुकम्पनकम्पनवर्जित, द्रतधिकारणकारण सौहृद्॥ जय कृपावनपावन तीर्थकृत , vimlmaansmaanssdyshH|| 5 // (द्रुतविलम्बित0) HARSA%AAAAAAAEXAM प्रथमदिने मध्याइने करणीयः ॥ 38 ॥ Jain Eduellemnational For Personal & Private Use Only Albelibrary.org Page #53 -------------------------------------------------------------------------- ________________ महन्महा पूजन विधिः ॥ 39 ॥ BEGUSAREE इति कुसुमाञ्जलिक्षेपः । ततो बिम्बमानवस्त्रं गृहीत्वान हि मलभरो विश्वस्वामिस्त्वदीयतनौ क्वचिद् , विदितमिति च प्राज्ञैः पूर्वैरैथाप्य्धुनाभ्वैः। स्नपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं, नयति निधनं मायं विम्ब वृथा तब देव हि ॥ 1 ॥ (हरिणी) इति बिम्बमार्जनम् । पुनः शक्रस्तवपाठः ऊर्धाधो0 / वृत्तेन धूपः पुनः कुसुमाञ्जलिं गृहीत्वा-(11) संबरः प्रतिनियुक्तसंवरो, विग्रहः प्रकमनीयविग्रहः । संयतः सकलुषैरसंयतः, पङ्कहृदिशतु शांतिपङ्कहृत् ॥ 1 ॥ जंभजित् प्रणतसूरजभजित् , सङ्गतः शिवपदं susnggtH। जीवनः सपदि सर्वजीवनो, निर्वृतिर्भविकदत्तनिर्वृतिः ॥ 2 ॥ निर्जरप्रतिनुतश्च निर्जरः, पावनः श्रितमहात्रपावनः । नायको जितदयाविनायको, हंसगः सविनयोरुहंसगः ॥ 3 ॥ धारितप्रवरसत्कृपाशयः, paashyssttidhrdevsNstutH| संस्तुतो दमवतां सनातनो नातनः कुगतिमंगभृन्मुधा ॥ 4 ॥ लोभकारिपरिमुक्तभूपणो, भूषणो विगतसर्वपातकः । पातकः कुमनसां महाबलो, हावलोपकरणो जिनः श्रिये ॥ 5 ॥ (रथोद्धता0) इति कुसुमाञ्जलिक्षेपः ततः पुष्पं गृहीत्वाकार्य कारणमीश सर्वभुवने युक्तं दरीदृश्यते । त्वत्पूजाविषये द्वयं तदपि न प्राप्नोति योगं क्वचित् । GUICKMARARH प्रथमदिने मध्याह्न करणीयः For Persona & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ अहन्महापूजनविधिः ॥ 40 ॥ SASABASEAAR यस्मात्पुष्पममीभिरर्च कजनैस्त्वन्मस्तके स्थाप्यते, तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नुयात् ॥ 1 ॥ इति बिम्बशिरसि पुष्पारोपणम् । शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा-(12) महामनोजन्मिनिषेव्यमाणो, नन्याययुक्तोत्थिव एव म्त्यैः। महामनोजन्मिनिकृन्तनश्च, नन्याययुग्ररक्षिततीर्थनाथः ॥ 1 ॥ कामानुयाता निधनं विमुंचन्, प्रियानुलापावरणं विहाय । गतो विशेषानिधनं पदं यः, स दुष्टकर्मावरणं भिनत्तु ॥ 2 ॥ मृदुत्वसंत्यक्तमहाभिमानो, भक्तिप्रणम्रोरुसहस्रनेत्रः । अंभोजसंत्यक्तमहाभिमानः, कृतार्थ्तात्म्स्मृतिघ्स्र्नेत्र्ः॥3॥ समस्तसंभावनया वियुक्त-प्रतापसंभावनयाभिनन्दन् । अलालसंभावनया न कांक्षी, वरिष्ठसंभावनया न कांक्षी ॥ 4 ॥ समस्तविज्ञानगुणावगन्ता, गुणावगन्ता प्र्माभिराम्ः। रामाभिरामः कुशलाविसर्पः, शिलाविसों ज्य्ताजिनेन्द्र्ः॥5॥ (उपजाति0) कुसुमान्य्ज्लिक्स्सेप्ः। ततः फलानि गृहीत्वा CARBARABAR प्रथमदिने मध्याह्मे करणीयः For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः ॥ 41 ॥ 00 रम्यैरनन्तगुणषड्रसशोभमानैः, सद्वर्णवर्णिततमैरमृतोपमेयैः । स्वाङ्गैश्वाद्यफलविस्तरणैर्जिनार्चा-मर्चामि वर्चसि परैः कृतनित्यचर्चः ॥ 1 ॥ farar फलोकनम् । पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपोत्क्षेपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा - (13) करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् । विनयन्नयापद सुचारिसंयमो, विनयभयापदसुचारिसंयमः ॥ 1 ॥ इनमन्धतामसहरं सदासुखं, प्रणमामि कामितफलप्रदायकम् । इनमन्धतामसहरं सदासुखं, विजये च तेजसि परिष्ठितं चिरम् ॥ 2 ॥ निजभाव चउग्दमनं दयानिधिं, दमनं च सर्वमुनिमंडलीवृतम् । नमंजसा भवत्पयोनिधौ, विलसत्कवीर्यसहितं नमामि तम् ॥ 3 ॥ बहुलक्षणौघकमनीयविग्रहः, क्षणमात्रभिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो, भवमुक्तमुक्तकुपदावतारणः ॥ 4 ॥ सुरनाथमा नहरसंपदञ्जितः, क्षतराजमान हरहासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो, विगताभिमान हरवध्यशातनः ॥ 5 ॥ (सन्धिवर्षिणी 0 ) For Personal & Private Use Only prathamadine मध्याह ने करणीयः ॥ 41 ॥ Page #56 -------------------------------------------------------------------------- ________________ महन्महापूजनविधिः BREOR+- ॥ 42 ॥ इति कुसुमान्य्ज्लिः। अगरुं गृहीत्वाधाराधाराभिमुक्तोद्रसबलसबले क्षोदकाम्यादकाम्या, भिक्षाभिक्षाविचारस्वजनितजनितप्रातिमानोऽतिमानः । प्राणप्राणप्रमोदप्रणयननयनं धातहंधातहन्ता, श्रीदः श्रीदप्रणोति स्वभवनभवनः काकतुंडाकतुंडाः ॥ 1 ॥ itygrukssepH| पुनः shkrstvH। ऊर्ध्वाधो0 वृत्तेन धूपोत्क्स्सेप्ः। पुनः कुसुमाञ्जलिं गृहीत्वा-(14) ज्ञानकेलिकलितं गुणनिलयं, विश्वसाररचितं गुणनिलयम् । / कामदाहदहनं परममृतं स्वर्गमोक्षसुखदं परममृतम् ॥ 1 ॥ स्वावबोधरचनापरमहित, विश्वजन्तुनिकरे परमहितम् । / रागसङ्गिमनसां परमहितं, दुष्टचित्तमुमुचां परमहितम् । / 2 ॥ भव्यभावजनतापविहननं, भव्यभावजनतापविहननम् । जीव जीव भवसारविनयनं, जीव जीव भवसारविनयनम् ॥ 3 ॥ कालपाशपरिघातबहुलं, कालपाशकृतहारविहरणम् । नीलकंठसखिसन्निभनादं, नीलकंठहसितोत्तमशयनम् ॥ 4 ॥ न्यायबन्धरविचारविलसन, लोकबन्धुरविचारसुमहसम शीलसारसनवीरतनुधरं, सर्वसारसनवीरमुपनये ॥ 5 ॥ (जगतिजाति0)) RAPISTARPRATA प्रथमदिने मध्याहने करणीयः ॥ 42 ॥ Jain Educa R atona For Personal & Private Use Only library.org Page #57 -------------------------------------------------------------------------- ________________ अर्हन्महा पूजनविधिः ॥ 43 ॥ RSSISTARRESTRAL कुसुमाञ्जलिः । वाससंयुक्तं धूपं गृहीत्वा विनयविनयवाक्य-स्फारयुक्तोरयुक्तः, पुरुषपुरुषकाराद् भाव्नीयोव्नीय्ः। जयतु जयतुषारो दीप्रमादे प्रमादे, सपदि सपदि भंका वासधूपः सधूपः ॥ 1 ॥ इति वासयुक्तधृपोत्क्षेपणम् । शक्रस्तवः ऊओधो0 वृत्तेन धूपश्च । अनः कुसुमाञ्जलिं गृहीत्वा-(15) आततायिनिकरं परिनिघ्नन्नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशी-रेकपाददयिताकमनीयः ॥ 1 ॥ व्र्स्स्दान्क्र्भाजित्ल्क्स्स्मी-वारुभीरुक्रिभाजित्वित्त्ः। मुक्तशुभ्रव्रतलालसहारो, ध्वस्तभूरितरलालसकृत्यः ॥ 2 ॥ युक्तसत्यबहुमानवदान्यः, कल्पितद्रविणमानवदान्यः । देशनारचितसाधुविचारो, मुक्तताविजितसाधुविचारः ॥ 3 ॥ उक्तसंशयहरोरुकृतान्त स्तान्त्सेव्क्प्लाय्कृतान्त्ः। पावनीकृतवरिष्ठकृतान्त-स्तांतथा गिरमवेत्य कृतान्त्ः॥4॥ यच्छतु श्रियमनर्गलदानो, दानवस्त्रिदशपुण्यनिदान । दानवार्थकरिविभ्रमयानो, यानवर्जितपदोतिदयानः ॥ 5 ॥ (स्वागतावृत्तानि) इति कुसुमाञ्जलिः । ततो जलं गृहीत्या अमृतविहितपोषं शैशवं यस्य पूर्वा-दमृतपथनिदेशाद् दुर्घरा कीर्तिरासीत् । प्रथमदि मध्याहने करणीय Jain Educati o nal For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ अहन्महापूजनविधिः SPECICIRECRUGARCAKACREAS अमृतरचितभिक्षा यस्य वृत्तित्रतादो-रमृतममृतसंस्थस्यार्चनायास्तु तस्य ॥ 1 ॥ (मालिनी0) इति ज्ल्पूजा। पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपोत्क्षेपश्च । पूनः कुसुमाञ्जलिं गृहीत्वा-(16) विश्वेशः क्षितिलसमानमानमान:, प्रोद्याति म्रुदुफार्हार्हार्ः। संत्यक्तप्रवरवितानतानतानः, सामस्त्याद्विगतगानगानगानः ॥ 1 ॥ विस्फर्जन्मथितविकासलासलासः, स्ण्क्स्सेप्क्स्स्पित्विकार्कार्कार्ः॥ सेवार्थव्रजितविकालकालकाल-चारित्रक्षरितनिदानदानदानः ॥ 2 ॥ पूजायां प्रभवदपुण्यपुण्यपुण्य-स्तीर्थार्थ vilsdgnnygnnygnnyH| सध्यानः स्फुरदवलोकलोकलोको, दीक्षायां हतभावजालजालजालः ॥ 3 ॥ स्मृत्यैव क्षतकवीरवीरवीरः, पादान्त्प्र्तिन्त्राज्राज्राज्ः। सद्विद्याजितशतपत्रपत्रपत्रः, पार्श्वस्थप्रवरविमानमानमानः ॥ 4 ॥ नेत्रश्रीजितजलवाहवाहवाहो, yogitvaamRtghnshiitshiitshiitH| वैराग्यादधृतमुवालवालवालो, नामार्थोस्थितमुदधीरधीरधीरः ॥ 5 ॥ (प्रहर्षिणी0) इति कुसुमाञ्जलिः । ततोऽक्षतान् गृहीत्वा AAAAAAARICA प्रथमदिने मध्याहने करणीयः Jain Educ a tional For Personal & Private Use Only ollelbrary.org Page #59 -------------------------------------------------------------------------- ________________ अर्हन्महापूजन विधिः । / 45 / / Educational क्षणनतताडनमर्दनलक्षणं, किमपि कष्टमवाप्य तितिक्षितम् । त्रिभुवनस्तुतियोग्ययदक्षतै - स्तव तनुष्व जने फलितं हि तत् ॥ 1 ॥ इति विक्षतारोपणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा - (17) तारं तारंगमलनैः स्यादवतारं सारं सारंगेक्षणनार्यक्षतसारम् । कामं कामं घातितवन्तं कृतकामं, वामं वामं द्रुतमुज्झितगतवामम् ॥ 1 ॥ देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्ता वेगं द्रुतभावम् । नारं नारं शुद्धभवन्तं भुवनारं, मारं मारं विश्वजयं तं सुकुमारम् ॥ 2 ॥ देवं देवं पादतलाल नरदेवं, नाथं नाथं चान्तिकदीप्यच्छुरनाथम् । पार्क पार्क संयमयन्तं कृतपार्क, वृद्धं वृद्धं कुड्मलयन्तं सुरवृद्धम् ॥ 3 ॥ कारं कारं भाविरसानामुपकारं काम्यं काम्यं भाविरसानामतिकाम्यम् । जीवं जीवं भाविरसानामुपजीवं, वन्दे वन्दे भाविरसानामभिवन्दे ॥ 4 ॥ सर्वैः कार्यैः सङ्कुचरत्नं कुलरत्नं, शुद्धमूर्त्या भाविवितानं विवितानम् । वन्दे जातत्राससमाधिं ससमाधिं, तीर्थाधीशं सङ्गतसङ्गं गतसङ्गम् । / 5 / / (मत्तमयूर 0 ) For Personal & Private Use Only prathamadine मध्वाने करणीयः ॥ 45 ॥ Page #60 -------------------------------------------------------------------------- ________________ अर्हन्महापूजन विधिः SANSARAKARSAAR इति कुसुमान्य्ज्लिक्स्सेप्ः। तत:स्वामिन् जायेताखिललोकोऽभयरक्षो, नामोच्चारात्तीर्थकराणामनघानाम् । यत्तबिम्बे रक्षणकर्म व्यवसेयं, तत्र प्रायः श्लाध्यतमः स्याद् व्यवहारः ॥ 1 ॥ इति बिम्बे हां ही हू~ हौ हः रूपैः पञ्चशून्यैः पञ्चांग (ललाट-नयन-हृदय-सर्वा ग-पीठ) रक्षा गुरुभिः कार्या । पुनः shkrstvH। ऊर्ध्वाधो0 वृत्तेन dhuupotkssepshc.| पुनः कुसुमाञ्जलिं गृहीत्वा-(18) बद्धनीतासुगं बद्धनीतासुगं, सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसङ्घाश्रयं मुक्तसञ्जाश्रयं, प्रोतिनिर्यातनं प्रीतिनिर्यातनम् ॥ 1 ॥ सर्वदा दक्षणं पारमार्थे रतं, सर्वदा दक्षणं पारमार्थे स्तम् । निर्जराराधनं संवराभासनं, संवराभासनं निर्जराराधनम् ॥ 2 ॥ तैजसं सङ्गतं सङ्गतं तैजसं, दैवतं बन्धुरं बन्धुरं दैवतम् । सत्तमं चागमाच्चागमात्सत्तमं साहसे कारणं कारणं साहसे ॥ 3 ॥ विश्वसाधारणं विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मुक्ति चंद्रार्जनं मुक्तिचंद्राजनं सारसंवाहनं सारसंवाहनम् ॥ 4 ॥ SAGARABARSAGARAABASS प्रथमदिने मध्याहूने करणीयः Jain Educ a tional For Personal & Private Use Only wajsinelibrary.org Page #61 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः कामलाभासह पापरक्षाकरं, पापरक्षाकरं कामलाभासहम् । बाणचिद्वर्धनं पूरकार्याधरं पूरकार्याधरं बाणचिद्वर्धनम् ॥ 5 ॥ (चन्द्रानन0) अनेन कुसुमाञ्जलिः । ततःसंसारसंसारसुतारणाय, सन्तानसन्तानकतारणाय, देवाय देवायतितारणाय, नामोऽस्तु नामोस्तुतितारणाय ॥ 1 ॥ इति बिम्बस्य निरंछनकरणम् । पुनः शक्रस्तवः । ऊर्धाधो वृत्तेन धूपः । पुनः कुसुमां-(19) सदातर्नु दयाकर दयाकरं सदातनुम् । विभावरं विसङ्गरं विसङ्गरं विभावरम् ॥ 1 ॥ निरञ्जनं निरञ्जनं कुपोषणं कुपोषणम् । सुराजितं सुराजितं धराधरं धराधरम् ॥ 2 ॥ जनं विहाय रञ्जनं कुलं वितन्य सङ्कलम् । भवं विजित्य सद्भवं जयं प्रतोप्य वै जयम् ॥ 3 ॥ घनं शिवं शिवं घनं चिरंतनं तनं चिरम् । कलावृतं वृतं कला भुवः समं समं भुवः ॥ 4 ॥ नमामि तं जिनेश्वरं सदाविहारिशासनम् । सुराधिनाथमानसे सदाविहारिशासनम् ॥ 5 ॥ (प्रमाणिका0) इति कुसुमाञ्जलिः ततो माल्यं गृहीत्वाप्रकटमानवमानवमंडलं, प्रगुणमानवमानवसङ्कुलम् । नमणिमानवमानवरं चिरं, जयति मानवमानवकौमुमम् ॥ 1 ॥ विधि प्रथमदि मध्याहूने करणीयः ॥ 7 ॥ Jain Education For Persona & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः । / 48 ॥ RANASEXAAAAP इति बिम्बे माल्यारोपणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपः । पुनः कुसुमाञ्जलिं0-(20) बहुशोकहरं बहुशोकहरं कलिकालमुदम् कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् ॥ 1 ॥ कमलाक्षमलं विनयायतनं विनयायतनं कमलाक्षमलम् । परमातिशय वसुसंवलभं वसुसंवलभं परमातिशयम् ॥ 2 ॥ अतिपाटवपाटवलं जयिनं हतदानवदानवसुं सगुणम् । उपचारजवारजनाश्रयणं प्रतिमानवमानवरिष्टरुचम् ॥ 3 ॥ सरमं कृतमुक्तिविलासरमं भयदं भयमुक्तमिलाभयदम् । परमं बजनेत्रमिदं परमं भगवन्तमये प्रभुताभगवम् ॥ 4 ॥ भवभीतनरप्रमदाशरणं शरणं कुशलस्य मुनीशरणम् । शरणं प्रणमामि जिनं सदये सदये हृदि दीप्तमहागमकम् ॥ 5 ॥ (जगति.) इति कुसुमाञ्जलिः । ततःआशातना या किल देवदेव, मया त्वदर्चारचनेऽनुपक्ता । क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः ॥ 1 ॥ इति जिनविम्बस्यांजलिना बद्धेनापराधक्षामणम् । पुनः शक्र. ऊर्ध्वाः धूपः । / पुनः कुसुमां0-(21) करकलितपालनीयः कमनीयगुणैकनिधिमहाकरणः । करकलितपालनीयः स जयति जिन्प्तिर्क्र्म्कृत्क्र्न्न्ः॥1॥ RECEAE%AAAAAE प्रथमदिने मायाम करणीयः ॥ 48 ॥ Jain Educat l aboral For Personal & Private Use Only library.org Page #63 -------------------------------------------------------------------------- ________________ aInmahAjanavidhiH // 49 // lamational विनयनयगुणनिधानं सदारतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं सदारतावर्जनं विसमवायम् ॥ 2 ॥ जलतापवारणमहं नमामि सुखदं विशालवासचयम् । जलतापवारणमहं नमामि सुखदं विशालवासचयम् ॥ 3 ॥ शृंगारसमर्यादं यादः पतिवत् सदाप्यगाधं च । शृंगारसमर्यादं यादः पतिवन्दितं प्रणिपतामि ॥ 4 ॥ अत्ररति वन्दे परमेश्वरं सितश्लोकम् । उज्झितकलत्र पोतं वन्दे परमेश्वरं सितश्लोकम् ॥ 5 ॥ ( गीतयः ) इति सुकुमाञ्जलिः । ततो दीपं गृहीत्वा - नीरस्य तर्षहरणं ज्वलनस्य तापं तार्क्ष्यस्य गारुडमनं गतनोर्विभूषणम् । कुर्मो जिनेश्वर जगत्त्रयदीपरूप दीपोपदां तव पुरो व्यवहारहेतोः ॥ 1 ॥ इति दीपपूजा । पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपः । पुनः कुसुमां 0 - (22) वनवासं वनवासं गुणहारिणहारिवपुषं वपुषम् । विजयानं विजयानं प्रभुं प्रभुं नमत नमत बलिनं बलिनम् ॥ 1 ॥ सोमकलं सोमकलं पङ्के हितं पतिं पुण्ये पुण्ये । बहिर्मुख बहिर्मुखमहितं महितं परं परं धीरं धीरम् ॥ 2 ॥ For Personal & Private Use Only 6 prathamadine मध्याहने करणीयः ॥ 49 ॥ *elibrary.org Page #64 -------------------------------------------------------------------------- ________________ भई महापूजनविधिः ॥ 50 ॥ Jain Educational स्मृतिदायी स्मृतिदायी जिनो जिनोपास्तिकायः कायः । नखरायुध न खरायुध वन्द्यो वन्द्यो यकृद्यकृत्कान्तः कान्तः ॥ 3 ॥ शङ्काहृत् शङ्काहृत् कुलाकुलाहारः हारः करणः करणः । विश्वगुरुर्विश्वगुरुः कविराट् कविराट् महामहाकामः कामः ॥ 4 ॥ कल्याणं कल्याणं प्रथयन् प्रथयन् हिते हिते प्रख्यः प्रख्यः । परमेष्ठी परमेष्ठी लाभो लाभो वितर वितर सत्त्वं सच्चम् ॥ 5 ॥ ( खंधाजातिः ) इति कुसुमाञ्जलिः । ततो दर्पणं गृहीत्वा -- धीराधीरावगाहः कलिलकळिलता छेदकारीदकारी, प्राणि प्राणिवियोगः सरुचिसरुचिता भासमानः समानः । कल्पाकल्पात्मदर्शः परमपरमताछेददक्षोददक्षो, देवादेवात्महृद्यः स जयति जयतिर्यत्प्रकृष्टः प्रकृष्टः ॥ 1 ॥ इति दर्पणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो0 धूपः । पुनः कुसुमां0 -- (23) अनारतमनारतं सगुणसङ्कुलं सङ्कुलं, विशालकविशालकं स्मरगजेसमंजे समम् । सुधाकरं सुधाकरं निजगिराजितं राजितं, जिनेश्वरं जिनेश्वरं प्रणिपतामि तं तापितम् ॥ 1 ॥ जरामरणबाधनं विलयसाधुतासाधनं, नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम् । जरामरणबाधनं विलयसाधुतासाधनं, कुरङ्गनयनालटत् कटुकटाक्षतीव्रव्रतम् ॥ 2 ॥ For Personal & Private Use Only X-X4X prathamadine मध्याहने करणीयः । / 50 / / elibrary.org Page #65 -------------------------------------------------------------------------- ________________ अहन्महापूजन विधिः %C4% CASSACASSAGEEG अनन्यशुभदेशनावशगतोरुदेवासुरं पुराणपुरुषार्दनप्रचलदभंक्षगिश्रियम् । ___अशेषमुनिमंडलीप्रणतिरंजिताखंडलं, पुराणपुरुषार्दनप्रचलदक्षभंगिश्रियम् ॥ 3 ॥ स्मरामि तव शासनं सुकृतसत्त्वसंरक्षणं, महाकुमतवारणं सुकृतसत्त्वसंरक्षणम् । परिस्फुरदुपासकं मृदुतया महाचेतनं, वितीर्णजननिवृति मृदुतया महाचेतनम् ॥ 4 ॥ पयोधरविहारणं जिनवर श्रियां कारणं, पयोधरविहारणं सरलदेहिनां तारणम् । अनगकपरासनं नमत मंक्षु तीर्थेश्वर, अनंगकपरासनं विधृतयोगनित्यस्मृतम् ॥ 5 ॥ (पृथ्वी0) अनेन कुसुमाञ्जलिः । ततः--- स्वय्यज्ञाते स्तुतिपदमहो किं त्वयि ज्ञातरूपे, स्तुत्युत्कण्ठा न तदुभयथा त्वत्स्तुति थ योग्या । तस्मात्सिद्ध्युद्वजनविधिना किंचिदाख्यातिभाजो, लोका मक्तिप्रगुणहृदया नापराधास्पदं स्युः ॥ 1 ॥ इति वृत्तं पठित्वा अधिकृतजिनस्तोत्रं पठेत् । पुनः शक्रस्तवः । ऊवांधो0 वृत्तेन धूपश्च । पुनः कुसुमांजलिं गृहीत्वा-- (24) कुलालतां च पर्याप्त निर्माणे शुभकर्मणाम् । कुलालतां च पर्याप्तं वन्दे तीर्थपति सदा ॥ 1 ॥ जयताज्जगतामीशः कल्पवत्तापमानदः । निरस्तममतामायः कल्पवत्तापमानदः ॥ 2 ॥ -AASA प्रथमदिने मध्याह्ने करणीयः ॥ 51 ॥ JainEduced For Persona & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ महन्महाजनविधिः ॥ 52 ॥ ARRASHARADABADAS महामोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारगतेश्वर ॥ 3 ॥ समाहितपरिवार परिवारसमाहित । नमोऽस्तु ते भवच्छ्रेयो भवच्छेयो नमोऽस्तु ते ॥ 4 ॥ वराभिख्य वराभिख्य कृपाकर कृपाकर । निराधार निराधार जयानत जयानत ॥ 5 ॥ (श्लोकाः) अनेन कुसुमाञ्जलिः । ततः-- न स्वर्गाप्सरसां स्पृहा समुदयो नो नारकोच्छेदने, नो संसारपरिक्षितौ न च पुननिर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन् किन्त्वेकर्क प्रार्थये, स्वभक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ॥ 1 ॥ इत्यञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । (शान्तिनाथ-भगवतः स्तवनं ब्रूयात् ) पुनः शक्रस्तवः । ऊर्ध्वाधो0 वृत्तेन धूपश्च । पुनः कुसुमां0 (25) अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो, जयति जगतां श्रेयस्कारी तवागमविग्रहः । अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो, न खलु कुमतव्य हे यत्र प्रवर्तितविग्रहः ॥ 1 ॥ विषयविषमं हन्तु मंक्षु प्रगाढभवभ्रमं, बहुलबलिनो देवाधीशा नितान्तमुपासते । तव वृषवन यस्मिन् कुंजान् महत्तमयोगिनो, बहुलबलिनो देवाधीशा नितान्तमुपासते ॥ 2 ॥ समवसरणं साधुव्या|वृषैरहिभिर्वरं, जयति मधुभित्क्लुप्तानेकाविनश्वरनाटकम् । तव जिनपते कांक्षापूर्ति प्रयच्छतु सकुलं, समवसरणं साधुव्यावृपैरहिभिर्वरम् ॥ 3 ॥ ACAAAAAAAAba प्रथमदिने मध्याह्पे करणीयः ॥ 52 ॥ Jain Educ For Personal & Private Use Only mahelibrary.org Page #67 -------------------------------------------------------------------------- ________________ महन्महापूजनविधिः - %ASA AAAAAAAESAGAAL तब चिदुदयो विश्वस्वामिन्नियति विशंकितो, जलधरपदं स्वर्गव्यूहं भुजंगगृहं परम् । जलधरपदं स्वर्गव्यूह, भुजङ्गगृहं परं, त्यजति भवता कारुन्न्यात्याक्स्सिप्क्स्स्म्क्त्ताक्स्सित्ः॥4॥ विशदविशदप्राज्यप्राज्यप्रवारणवारण, हरिणहरिणश्रीदश्रीदप्रबोधनबोधन । कमलकमलव्यापव्यापदरीतिदरीतिदा, गहनगहनश्रेणीश्रेणी विभाति विभाति च ॥ 5 ॥ (हरिणी0) अनेन कुसुमाञ्जलिः । ततः जय जय देव देवाधिनाथो लसत्सेवया प्रीणितस्त्रान्तकान्तप्रभप्रतीघबहुलदावनिर्वापणे पावनांभोदवृष्टे विनष्टाखिलाधवन । मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणासन, त्रिभुवन रिवेषनिःशेषविद्वज्जन श्लाघ्यकीर्तिस्थितिख्यातिताश प्रभो ॥ 1 ॥ इति वृत्तेन विम्बाग्रतोऽजलिं बवा क्षणं ध्यानम् [शान्तिनाथभगवतः "OM ह्री~ श्री~ शान्तिनाथाय नमः" मंत्रः 108 कृत्वा पठनीयः] पुनः shkrstvH। पुनः धूपं गृहीत्वा-- ऊर्धाधो. अनेन वृत्तेन धृपोत्क्षेपः इति पञ्चविंशतिकुसुमाञ्जलयः प्रक्षिप्यन्ते । तत आरात्रिकं मंगलदीपश्च (पूर्व्पृस्स्त्थ्-12)| तत आज्ञाहीनं0 आह्वानं. कीर्ति श्रियो0 आशातनाया0 (पूर्व्पृस्स्त्थ्-26)| इत्यादि पूर्ववत् पठनीयम् । ऋ प्रथमदिने मध्याहने करणीयः AN Educ mainelibrary.org a For Personat & Private Use Only tion Page #68 -------------------------------------------------------------------------- ________________ महन्महापूजनविधिः एतान्येव कुसुमाळनलिकाव्यान्तर्गतविधिकाव्यपश्चविंशतिरहितानि कुसुमाञ्जलिकाव्यानि पञ्चविंशत्युत्तरशतसंख्यानि । एतत्स्तुतिकुसुमाञ्जलिमहाकाव्यं विद्वद्भिर्भणनीयं परिशीलनीयं व्याख्येयं पठनीयं च । ] इति प्रथमदिनमध्याह्ने करणीयः विधिः। [आचारदिनकर pR0 185 तः pR0 195 पर्यत] 55 अगेनो :ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घाणहर्षप्रौढिप्राप्तप्रकर्षक्षितिरुहरजसः क्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवमृतिजराकष्ट-विस्पष्टदुष्टस्फूर्जसंसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥ 1 ॥ प्रथमदिने मध्याहने करणीयः Jain Educa!! naona For Personal & Private Use Only Alhelibrary.org Page #69 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः SC-% A1 -: 25 कुसुमाञ्जलिविधिमां जोईती वस्तुनी यादी :1 चंदन अर्चन (चंदन पूना) 14 संयुक्तधूप-उत्क्षेपण. (बधा धूप करवा) 2 कुंकुम अर्चन. (केसर पूजा) 15 जलपूजा. ( जलपूजा करवी) 3 यक्षकर्दम विलेपन ( यक्षकर्दमनी दश वस्तुओ 16 अक्षत आरोपण. (चोखा चढाववा) केसर, सुखड, अगर, घरास, कस्तुरी, गोरोचंदन, रतांजली, 17 पंचागरक्षा. (पंचागरक्षामा 1 ललाट, 2 नयन, 3 हृदय, काचो हींगलोक, मरचकोल, सोनानो वरक) 4 सर्वांग, 5 पीठ) 4 कपूर आरोपण. ( कपुर चडावग्) 18 निलुंछनकरण. (लुंछणा करवा) 5 वासक्षेप. (वासक्षेप पूजा) 19 मालारोपण. (माला चढाववी) 6 कस्तुरोलेप. (कस्तुरोनो लेप) 20 अपराधक्षामण. (अपराध खमाववा) 7 कालागुरु लेप. (कालागरुनो लेप ) 21 दीपदान. (दीवो करवो) 8 पुष्पालंकार अवतरणः (पुष्प अने अलंकार उतारवा) 22 दर्पण ढौकन. (दर्पण घर) .. 9 स्नपनपीठशालन. (स्नात्रपीठने घोची) 23 अधिकृतजिनस्तोत्र. (मुख्य जिनन स्तोत्र बोलवू ) 10 विद्यमार्जन. (जिनप्रतिमाने वस्त्रथी साफ करवी) 24 विज्ञप्तिका. (विनंति करवी) 11 पुष्प आरोहण. (फूल चढाववा) 25 क्षणध्यानम् . (क्षणवार OM ही श्री शान्तिनाथाय नमः 12 फल-ढौकन. (फल मूकवा) 108 बार ध्यान धर) 13 अगरुक्षेप. ( अगरु नाखवो) % प्रथमदिने मध्वाने करणीयः Jain Educar For Personal & Private Use Only K brary.org Page #70 -------------------------------------------------------------------------- ________________ अर्हन्महा पूजनविधिः ॥ 56 ॥ अथ सप्तपीठ-पूजनम् ॥ (द्वितीयदिने प्रातः पीठपूजनात् पूर्वं पृष्ठ 2तः पृष्ठ 8 " इति जिनपूजनम्" तत् पर्यंतं पूजनविधिं विधाय तत्पश्चात् अग्रे सप्तपीठ-पूजनविधिः करणीयः) ततो जिनाग्रे स्वर्णरूप्यताम्रकांस्यमयानि वा सप्तपीठानि न्यसेत् । तत्रप्रथमपीठे - पञ्चपरमेष्ठिस्थापनमक्षरैस्तिल कैर्वा मालाक्रमेण कार्यम् ॥ द्वितीयपीठे - दिक्रमेण दिक्पालस्थापनं तथैव ॥ तृतीयपीठे - चतुर्दिक्षु त्र्यं त्र्यं कृत्वा द्वादशराशिस्थापनम् ॥ चतुर्थपीठे - चतुर्दिक्षु सप्तकं सप्तकं कृत्वाऽष्टाविंशतिनक्षत्रस्थापनम् ॥ पञ्चमपीठे-दिक्क्रमेण क्षेत्रपालवर्जितं ग्रहस्थापनं विधेयम् ॥ षष्ठपीठे - चतुर्दिक्षु चतुष्कं चतुष्कं कृत्वा षोडशविद्या देवी स्थापनम् ॥ सप्तमपीठे-गणपति-कार्तिकेय-क्षेत्रपाल - पुर देवता- चतुर्णिकाय देवस्थापनम् । / ततः पूर्ववत् परमेष्ठिप्जनम् । तथाहि प्रथमं पुष्पाञ्जलिं गृहीत्वा -- अर्हन्त ईशाः सकला सिद्धा आचार्यवर्या अपि पाठकेन्द्राः । नश्वराः सर्वसमीहितानि कुर्वन्तु रत्नत्रययुक्तिभाजः ॥ 1 ॥ For Personal & Private Use Only / द्वितीयदिने प्रातः करणीयः ॥ 56 ॥ Page #71 -------------------------------------------------------------------------- ________________ रहन्महाजनविधिः इत्यहंदादिषु पुष्पाञ्जलिक्षेपः ॥ ततोयपाद्यादि प्रगुणीकृत्यार्हतः प्रति विश्वाग्रस्थितिशालिनः समुदयाः संयुक्तसन्मानसा,- नानारूपविचित्रचित्ररचिताः संत्रासितांतर्द्विषः । सर्वाध्वप्रतिभासनैककुशलाः सनताः सर्वदाः, श्रीमतीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये ॥ 1 ॥ OM नमो भगवद्भ्योऽर्डद्भ्यः सुरासुरनरपूजितेभ्यस्त्रिलोकनायकेभ्योऽष्टकर्मनिर्मुक्तेभ्योऽष्टादशदोपरहितेभ्यः । / चतुत्रिंशदतिशययुक्तभ्यः पञ्चत्रिंशद्वचनगुणसहितेभ्यो भगवन्तोऽर्हन्तः सर्वविदः सर्वगा इह शान्तिकपूजामहोत्सवे । आगच्छन्तु आगच्छन्तु स्वाहा, इदमयं पाद्यं बलिं चरुं गृहणन्तु गृहणन्तु सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु 2 स्वाहा, गन्धं gR0 पुष्पं gR0 अक्षतान् gR0 फलानि gR0 मुद्रां gR0 धूपं gR0 दीपं gR0 नैवेद्यं gR0 सर्वोपचारान् gR0 शान्ति कुर्वन्तु 2, तुष्टिं ku0 पुष्टिं ku0 ऋद्धिं ku0 वृद्धिं ku0 सर्वसमीहितं कुर्वन्तु कुर्वन्तु स्वाहा । / स्वाहा सर्वत्र योज्यम् । इत्येतैर्मन्त्रैरावानं सन्निहितकरणं जल-गन्ध-पुष्पाक्षत-फल-धूप-दीप-नैवेद्यदानम् , अयपाद्यदानं च ॥ द्वितीयदिने इत्यहत्पूजाक्रमः ॥ ततः सिद्धान् प्रतियदीर्घकालमुनिकाचितबंधबद्ध-मष्टात्मकं विषमचारमभेद्यकर्म । करणीयः तत्संनिहत्य परमं पदमापि यैस्ते, सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ॥ 1 ॥ णिआंआ प्रातः in Education international For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ अहन्महापूजनविधिः OM नमः सिद्ध योऽशरीरेभ्यो व्यपगतकर्मबन्धनेभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धा इह है शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु0 शेषं पूर्ववत् ॥ इति सिद्धपूजाक्रमः । / तत आचार्यान् प्रति विश्वस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा, यैरहेदभिरितेषु तेषु नियत मोहान्धकारं जगत् । जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्गमादाचार्याः प्रथयन्तु ते तनुभृतामात्मप्रबोधोदयम् ॥ 1 ॥ OM नम आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशांगगणिपिटकधारिभ्यः पञ्चाचाररतेभ्यो भगवन्त आचार्या इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु0 शेषं पूर्ववत् ॥ इत्याचार्यपूजा ॥ तत उपाध्यायान् प्रति पाषाणतुभ्योऽपि नरो यदीय-प्रसादलेशालभते सपर्याम् । जगद्धितः पाठकसंचयः स कल्याणमालां वितनोत्वभीक्ष्णम् ॥ 1 ॥ OM नम उपाध्यायेभ्यो निरंतरद्वादशांगपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यो भगवन्त उपाध्याया इह shaantikrnaa। महोत्सवे आगच्छन्तु0 शेषं पूर्ववत् ॥ इत्युपाध्यायपदपूजा ॥ ततः साधून प्रति संसारनीरधिमवेत्य दुरन्तमेव यैः संयमारव्यवहनं प्रतिपनमाशु । ते साधकाः शिवपदस्य जिनाभिषेके साधुवजा विरचयन्तु महाप्रबोधम् ॥ 1 ॥ OM नमः सर्वसाधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहस्रशीलांगधारिभ्यः पञ्चमहाबतनिष्ठितेभ्यः ASAASARAThaka द्वितीयदिने प्रातः करणीयः ॥ 58 ॥ Jan Edues For Personat & Private Use Only Sanelorary.org Page #73 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः । परमहितेभ्यो भगवन्तः साधव इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु0 शेषं पूर्ववत् इति साधुपूजा ॥ अथ पञ्चपरमेष्ठिनां परिपिण्डितपूजा OM नमः सर्वतीर्थकरेभ्यः सर्वगतेभ्यः सर्वदर्शिभ्यः सर्वहितेभ्यः सर्वदेभ्यः OM नमो भगवद्भ्यः सिद्धेभ्यो । भगवद्भ्य आचार्येभ्यो भगवद्भ्य उपाध्यायेभ्यो भगवद्भ्यः साधुभ्यो भगवन्तः पञ्चपरमेष्ठिनः इह शान्तिकपूजामहोत्सवे सातिशयाः सप्रातिहार्याः सवचनगुणाः सज्ञानाः ससंघाः सदेवासुरनराः प्रसीदन्तु इदमयं पाद्यं गृह्णन्तु 2, गन्धं gR0 2, पुष्पं gR0 2, धूपं gR02, दीपं gR0 2, अक्षतान् gR0 2, नैवेद्यं गृ. 2, सर्वोपचारान् गृ. 2, शान्तिं कुर्वन्तु 2, तुष्टिं ku02, पुष्टिं कु. 2, ऋद्धिं कु. 2, वृद्धिं कु. 2, सर्वसमीहितं कुर्वन्तु कुर्वन्तु स्वाहा ॥ अनेन पञ्चपरमेष्ठिनां परिपिण्डितपूजा ॥ एवं पंचपरमेष्ठिपूजनं विधाय पञ्चहस्तवस्त्राच्छादनम् ॥ इत्याधपीठम् ॥ (आचार di0 pR0 159 त्मे)| अथ द्वितीयपीठे दशदिक्पालपूजनम् ॥ पुष्पाञ्जलिं गृहीत्वा वृत्तं पठेत् दिक्पालाः सकला अपि प्रतिदिशं स्वं स्वं बलं वाहनं, शत्रं हस्तगतं विधाय भगवत्स्नात्रे जगदुर्लभे । आनन्दोल्बणमानसा बहुगुणं पूजोपचारोच्चयं, सन्ध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः ॥ 1 ॥ अनेन वृत्तेन दिक्पालबलये पुस्स्पान्य्ज्लिक्स्सेप्ः। तत इन्द्रं प्रति द्वितीवदिने प्रातः करणीयः Jain Educat i onal For Personal & Private Use Only Horary.org Page #74 -------------------------------------------------------------------------- ________________ महन्महाजनविधिः 1-9AH ॥ 60 ॥ ARASHARAMA- सम्यक्त्वस्थिरचित्तचित्रितककुष्कोटीरकोटीपटन , सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः । दुर्लक्षप्रतिपक्षकक्षदहनज्वालावलीसंनिभो, भास्वद्भाल निभालयेन्द्र भगवत्स्नात्राभिषेकोत्सवम् ॥ 1 ॥ OM वषट् नमः श्रीइन्द्राय तप्तकांचनवर्णाय पीताम्बराय ऐरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोटिसुरसुरांगनासेवितचरणाय सप्तानीकेश्वराय पूर्वदिगधीशाय श्रीइन्द्र सायुध सवाहन सपरिच्छद इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ, इदमयं पाद्यं बलिं चरुं गृहाण गृहाण, सन्निहितो भव भव स्वाहा, जलं गृहाण गृहाण, गन्धं0 पुष्पं0 अक्षतान्0 फलानि0 मुद्रां0 धूपं0 दीपं0 नैवेद्य0 सर्वोपचारान् गृहाण गृहाण, शान्ति कुरु कुरु, तुष्टिं पुष्टिं0 ऋद्धि0 वृद्धिं कुरु कुरु सर्वसमीहितानि देहि देहि स्वाहा । इतीन्द्र्पूजाक्र्म्ः। अग्निं प्रति नीलाभाच्छादलीलाललितविलुलितालंकृतालं भविष्णु-स्फूर्जद्रोचिष्णुरोचिनिचयचतुरतावंचितोदंचिदेहः । नव्यांभोदप्रमोदप्रमुदितसमदाकर्णविद्वेषिधूम-ध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु ॥ 2 ॥ OM ऐं नमः श्री अग्नये सर्वदेवमुखाय प्रभूत तेजोमयाय आग्नेयदिगधीश्वराय कपिलवर्णाय छागवाहनाय वितीयदिने * प्रातः नीलाम्बराय धनुर्वाणहस्ताय श्रीअग्ने सायुध सवाहन सपरिच्छद इह शेषं पूर्ववत् ॥ 2 ॥ यमं प्रति 181 करणीयः दैत्यालीमुंडखंडीकरणसुडमरोदंडशुंडप्रचंड-दोर्दडाडंबरेण प्रतिहरदनुगं भापयन् विघ्नजातम् । | ॥ 10 ॥ कालिन्दीनीलमीलत्सलिलविलुनितालंकृतोद्यल्लुलाय-न्यस्तांघ्रिर्धर्मराजो जिनवरभवने धर्मबुद्धिं ददातु ॥ 3 ॥ For Personal & Private Use Only selbrary.org Page #75 -------------------------------------------------------------------------- ________________ महन्महाजनविधिः AAAAAAEX OMgha घ घं नमो यमाय धर्मराजाय दक्षिणदिगधीशाय समवर्तिने धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिपवाहनाय दंडहस्ताय श्रीयम सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 3 ॥ निक्रति प्रति-- प्रेतान्तप्रोतगंडप्रातकडितलडुन्मुंडितामुंडधारी, दुर्वारीभूतवीर्याध्यवसितलसितापायनिर्घातनार्थी । कार्यामर्शप्रदीप्यत्कुणपकृतबदोन ऋतेआप्तपार्श्व-स्तीर्थेशस्नात्रकाले रचयतु नितिर्दुष्टसंघातघातम् ॥ 4 ॥ OM हू s क ल ह्रीं नमः ह्रीं श्रीं निरृतये नैरृतदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मावृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिरृते सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 4 ॥ वरुणं प्रति कल्लोलोल्बणलोललालितचलनालंबमुक्तावली-लीलालंभिततारकाढयगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादद्वयो, बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानाद्भुतः ॥ 5 ॥ OM नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 5 ॥ वायु प्रति-- ध्वस्तध्वान्तध्वजपटलटल्लम्पाटंकशंकः, पंकवातश्लथनमथनः पार्श्वसंस्थायिदेवः । अर्हत्सेवाविदलितसमस्ताघसंघो विदध्यात् , बाह्यान्तस्थप्रचुररजसां नाशनं श्रीनभस्वान् ॥ 6 ॥ द्वितीयदिने प्रातः करणीयः za For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ महा ननविधिः । 12 ॥ SAUGAAAAAACAll OM यं नमः श्रीवायवे वायव्यदिगधीशाय धुसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 6 ॥ धनदं प्रति दिननाथलक्षसमदीप्तिदीपिताखिलदिग्विभागमणिरम्यपाणियुम् । सदगण्यपुण्यजनसेवितक्रमो धनदो ददातु जिनपूजने धियम् ॥ 7 ॥ ___ OM यं यं यं नमः श्रीधनदाय उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलाससंस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशा। ध्यक्षाय कनकांगाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 7 ॥ 3 ईशानं प्रति-- क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवहसततक्षालितांभोजवर्णः, स्वः सिद्ध्यद्धिप्रगल्भीकरणविरचितात्यन्तसंपातिनृत्यः । तार्तीयाक्षिप्रतिष्ठस्फुटदहनवनज्वालया लालिताङ्गः, शंभुः शं भासमान रचयतु भविनां क्षीणमिथ्यात्वमोहः ॥ 8 ॥ OM नमः श्री-ईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठाय श्वेतवर्णाय गजाजिनावृताय वृषभवाहनाय पिनाकशूलधराय श्री-ईशान सायुध सबाहन सपरिच्छद iha0 शेष पूर्ववत् ॥ 8 ॥ ब्रह्माणं प्रति उद्यत्पुस्तकशस्तहस्तनिवहः सन्न्यस्तपापोद्भवः, शुद्धध्यानविधतकर्मविकलो लालित्यलीलानिधिः । वेदोच्चारविसारिचारुखदनोन्मादः सदा सौम्य, ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद् भव्य समस्तं जगत् ॥ 9 ॥ BARSHASABRERSITORSHASTROR द्वितीयदिने प्रातः करणीयः । / 62 ॥ Jain E ernational For Personal & Private Use Only linelibrary.org Page #77 -------------------------------------------------------------------------- ________________ अहमद्दा पूजनविधिः ॥ 63 ॥ OM नमो ब्रह्मणे ऊर्ध्वलोकाधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसंभवाय काञ्चनवर्णाय catufararaar सवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मन् सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 9 ॥ नागान् प्रति- मणिकिरणकदम्बाडम्बरालम्बितुंगो-तमकरणशरण्यागण्य नित्यार्हदाज्ञाः । बलिभुवनविभावैः स्वैरगन्धाः सुधान्ता गुरुवरभुवि लावा यान्तु ते दन्दशूकाः ॥ 10 ॥ OM ह्री~ फुं नमः श्रीनागेभ्यः पातालस्वामिभ्यः श्रीनागमण्डल सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 10 ॥ OM नमः सर्वेभ्यो दिक्पालेभ्यः शुद्धसम्यग्दृष्टिभ्यः सर्वजनपूजितेभ्यः सर्वेऽपि दिक्पाला सायुधाः सवाहनाः सपरिच्छदाः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृहूणन्तु गृह्णन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृहूणन्तु गृहणन्तु गन्धं0 पुष्पं0 अक्षतान्0 फलानि0 मुद्रां0 धूपं0 दीपं0 नैवेद्यं0 सर्वोपचारान् गृह्णन्तु गृह्णन्तु, शान्तिं कुर्वन् कुर्वन्तु तुष्टिं पुष्टिं ऋद्धिं0 वृद्धि0 सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा । इति सर्वदिक्पालपरिपिण्डितपूजाक्रमः । एवं दिक्पालानां पूजां विधाय पीठे दशहस्तवस्त्रेणाच्छादनं विधेयम् । इति द्वितीयपीठपूजनम् ॥ ( A di0 pR0 278 ) Jain Educational For Personal & Private Use Only द्वितीयदि ने प्रातः करणीयः ॥ 63 ॥ Page #78 -------------------------------------------------------------------------- ________________ महन्महाविधिः ASRAEBASIRAM अथ तृतीयपीठे द्वादशराशिपूजनम् । पुष्पाञ्जलिं गृहीत्वा-- मेषवृषमिथुनकर्कट-सिंहकनीवाणिजालिचापधगः । मकरघटमीनसंज्ञाः संनिहिता राशयः सन्तु ॥ 1 ॥ इति राशिपीठोपरि पुष्पाञ्जलिक्षेपः ॥ ततो मेषं प्रतिमंगलस्य निवासाय सूर्योच्चत्वकराय च । मेषाय पूर्वसंस्थाय नमः प्रथमराशये ॥ 1 ॥ OM नमो मेषाय मेप इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ इदमयं पाद्यं बलिं चरुम् आचमनीयं गृहाण 2, सन्निहितो भव 2 स्वाहा, जलं गृहाण 2, गन्धं0 अक्षतान्0 फलानि पुष्पं0 धूपं0 दीपं0 नैवेद्यं. सर्वोपचारान्, शान्ति कुरु 2, तुष्टिं0 पुष्टि. ऋद्धि0 वृद्धिं0 सर्वसमीहितं यच्छ 2 स्वाहा ॥ अनेन मन्त्रेण सर्वोपचारैः मेषपूजनम् ॥ 1 ॥ वृषं प्रति-- चन्द्रोच्चकरणे याम्य-दिशि स्थायी कवेहम् । वृषः सर्वाणि पापानि शान्तिकेऽत्र निकुन्ततु ॥ 2 ॥ OM नमो वृषाय वृष इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् ॥ 2 ॥ मिथुनं प्रतिशशिनन्दनगेहाय राहूच्चत्वकराय च । पश्चिमाशाश्रितायास्तु मिथुनाय नमः सदा ॥ 3 ॥ OM नमो मिथुनाय मिथुन इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् ॥ 3 ॥ ककै प्रतिवाक्पतेरुच्चत्वकरणं शरणं तारकेशितुः । कर्कटं धनदाशास्थं पूजयामो निरन्तरम् ॥ 4 ॥ OTORRENORREARRASAISA द्वितीयदिने प्रातः करणीयः For Personal & Private Use Only ww.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ अर्हन्महाजनविधिः OM नमः कर्काय कर्क इद शान्तिकपूजामहोत्सवे. शेषं पूर्ववत ॥ 4 ॥ सिंह प्रतिपद्मिनीपतिसंवासः पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि विनाशयतु धीमताम् ॥ 5 ॥ OM नमो सिंहाय सिंह इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् ॥ 6 ॥ कन्यां प्रतिबुधस्य सदन रम्यं त्स्यैवोच्च्त्व्कारिन्नी। कन्या कृतान्तदिग्वासा समानन्दं प्रयच्छतु ॥ 6 ॥ OM नमः कन्यायै कन्ये इह शान्तिकपूजामहोत्सवे. शेषं पूर्ववत ॥ 6 ॥ तुलां प्रतियो दैत्यानां म्हाचार्य्-स्त्स्यावास्त्व्माग्त्ः। शनेरुच्चत्वदाताऽस्तु पश्चिमास्थतुलाधरः ॥ 7 ॥ OM नमस्तुलाधराय तुलाधर इह शान्तिकपूजामहोत्सवे. शेषं पूर्ववत् ॥ 7 ॥ वृश्चिकं प्रतिभौमस्य तु खलु क्षेत्रं धनदाशाविभासकः । वृश्चिको दुःखसंघातं शान्तिकेऽत्र निहन्तु नः ॥ 8 ॥ OM नमो वृश्चिकाय वृश्चिक इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् ॥ 8 ॥ धन्विनं pratisarvadevagaNAya'sya सदनं पददायिनः । सुरेन्द्राशास्थितो धन्वी धनवृष्टिं करोतु नः ॥ 9 ॥ OM नमो धन्विने धन्विन् इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् ॥ 9 ॥ मकरं प्रतिनिवासः सूर्यपुत्रस्य भूमिपुत्रोच्च्ताक्र्ः। मकरो दक्षिणासंस्थः संस्थाभीति विहन्तु नः ॥ 10 ॥ द्वितीय दिने प्रातः करणीयः For Personal & Private Use Only ww.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ arhanmahA janavidhiH // 66 // Jain Edu OM namo मकराय मकर इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् ॥ 10 ॥ कुंभं प्रति - तनस्थानं पश्चिमानन्ददायकः । कुंभः करोतु निर्देभं पुण्यारम्भं मनीषिणाम् ॥ 11 ॥ OM नमः कुंभाय कुंभ इह शान्तिकपूजामहोत्सवे0 शेषं पूर्ववत् ॥ 11 ॥ मीनं प्रतिकवेरुच्चत्यदातारं क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशा-पावनं मीनमुत्तमम् ॥ 12 ॥ OM नमो मीनाय मीन इह शान्तिकपूजा महोत्सवे 0 शेषं पूर्ववत् ॥ 12 ॥ एभिर्मत्रैः प्रत्येकपूजा ॥ ततोऽनन्तरम् -- OM मेष - वृप - मिथुन - कर्क - सिंह- कन्या- तुला- वृश्चिक - धनु- र्मकर -- कुंभ - मीनाः सर्वे राशयः स्वस्वस्वाम्यधिष्ठिता इह शान्तिपूजा महोत्सवे आगच्छन्तु 2, इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृह्णन्तु 2, सन्निहिता भवन्तु 2 स्वाहा, जलं गृह्णन्तु 2, गन्धं0 अक्षतान् फलानि मुद्रां0 पुष्पं0 धूपं0 दीपं0 नैबेद्यं0 सर्वोपचारान्0 gR0 2, शान्ति कुर्वन्तु, तुष्टिं पुष्टिं0 ऋद्धिं0 वृद्धिं0 सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ॥ अनेन सर्वराशीनां परिपिण्डितपूजा ॥ ततः पीठस्य द्वादशहस्तवस्त्राच्छादनम् ॥ इति तृतीयपीठपूजनम् ॥ ( AcA0 di0 pR0 220 ) अथ चतुर्थपीठे नक्षत्र पूजनम् । प्रथमं पुष्पांजलिं गृहीत्वा -- ernational नासत्यप्रमुखा देवा अधिष्ठितनिजोडवः । अत्रैत्य शान्तिके सन्तु सदा सन्निहिता सताम् ॥ 1 ॥ इति नक्षत्रपीठे पुष्पाञ्जलिक्षेपः ॥ ततोऽश्विनीं prati For Personal & Private Use Only . द्वितीय दिने प्रातः करणीयः । / 66 / / pelibrary.org Page #81 -------------------------------------------------------------------------- ________________ अर्हन्महा पूजनविधिः ॥ 67 ॥ OM OM नमो नासत्याभ्यां स्वाहा ॥ इति नासत्य इह शान्तिकपूजा महोत्सवे आगच्छतम् 2, भवतं 2 स्वाहा, जलं गृह्णीतं 2, गन्धं अक्षतान् गृहीतं 2, शान्ति कुरुतं 2, तुष्टिं पुष्टिं भरणीं प्रति ऋद्धिं0 मूलमन्त्रः ॥ OM नमो नासत्याभ्याम् अश्विनिस्वामिभ्यां इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृह्णीतं 2 सन्निहितौ फलानि0 मुद्रां0 पुष्पं0 धूपं0 दीपं0 नैवेद्यं * सर्वोपचारान् वृद्धिं0 सर्वसमीहितानि ददतं 2 स्वाहा ॥ द्विवचनम् ॥ 1 ॥ OM यं यं नमो यमाय स्वाहा ॥ इति मूल0 ॥ OM नमो यमाय भरणीस्वामिने यम इह शान्तिक पूजा महोत्सवे आगच्छ आगच्छ इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृहाण 2 सन्निहितो भव 2 स्वाहा, जलं गृहाण 2, गन्धं0 अक्षतान्0 फलानि0 मुद्रां0 पुष्पं0 धूप दीप नैवेद्यं0 सर्वोपचारान गृहाण 2, शान्ति कुरु 2 तुष्टिं पुष्टिं ऋद्धिं0 वृद्धिं0 सर्वसमीहितानि देहि 2 स्वाहा ॥ एकवचनम् ॥ 2 ॥ कृत्तिकां प्रति OM रं रं नमो अग्नये स्वाहा ॥ OM नमोऽग्नये कृत्तिकास्वामिने अग्ने i0 शेषं पूर्ववत् ॥ एकवचनम् ॥ 3 ॥ रोहिणीं प्रति OM ब्रह्मब्रह्मणे नमः स्वाहा ॥ OM नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् iha0 शेषं पूर्ववत् ॥ 4 ॥ एकवचनम् ॥ 4 ॥ मृगशिरः prati For Personal & Private Use Only JA द्वितीयदिने प्रातः करणीयः । / 67 / / Page #82 -------------------------------------------------------------------------- ________________ अर्हमहाजनविधि PARTICHOCHOROROGORURUH OM चं चं चं नमश्चन्द्राय स्वाहा ॥ OM नमश्चन्द्राय मृगशिरोऽधीशाय चन्द्र इह. एकवचनम् ॥ 5 ॥ आर्द्रा प्रति___ OM द्रु द्रु नमो रुद्राय स्वाहा ॥ OM नमो रुद्राय आद्रेश्वराय रुद्र iha0 शेषं पूर्ववत् एकवचनम् ॥ 6 ॥ पुनर्वसुं प्रति-- ____ OM जानि जानि नमो अदितये बाहा ॥ OM नमो अदितये पुनर्वसुस्वामिन्यै अदिते iha0 शेषं पूर्ववत् ॥ एकव0 स्त्रीलिंगे सन्निहिता भव 2 इति ॥ 7 ॥ पुष्यं प्र्ति। OM जीव जीव नमो बृहस्पतये स्वाहा ॥ OM नमो बृहस्पतये पुष्याधीशाय बृहस्पते iha0 शेषं पूर्ववत् ॥ एकव0 ॥ 8 ॥ आश्लेषां प्रति AUDAE%%A4%AF OM फु फु नमः फणिभ्यः स्वाहा ॥ OM नमः फणिभ्यः आश्लेषास्वामिभ्यः फणिन इह शान्तिपूजामहोत्सवे आगच्छत 2, इदमयं पाद्यं बलिं चरुं गृहणीत 2, सन्निहिता भवत 2 स्वाहा, जलं गृहीत 2 गन्धं0 अक्षतान् । फलानि मुद्रां0 पुष्पं0 धूपं0 दीपं0 नैवेद्यं सर्वोपचारान्0 शान्तिं कुरुत 2, तुष्टिं पुष्टिं0 ऋद्धिं0 वृद्धिं0 सर्वसमीहितानि ददत 2 स्वाहा ॥ बहुवचनपाठः ॥ 9 ॥ मघां प्रति द्वितीय दिने प्रातः करणीयः ॥ 68 ॥ For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ A अर्हन्महा पूजनविधिः OM स्वधा नमः पितृभ्यः स्वाहा ॥ OM नमः पितृभ्यो मधेशेभ्यः पितर iha0 शेषं पूर्ववत् ॥ बहुवचनपाठः ॥ 10 ॥ पूर्वाफाल्गुनी प्रति-- ____OM ए नमो योनये स्वाहा । / OM नमो योनये पूर्वाफाल्गुनीस्वामिन्यै योनये iha0 शेषं पूर्ववत् ॥ एकवचनं ॥ स्त्रीलिंगे सन्निहिता भव 2 इति ॥ 11 ॥ उत्तराफाल्गुनी प्रति-- OM घृणि 2 नमोऽर्यम्णे उत्तराफाल्गुनीस्वामिने स्वाहा ॥ OM अर्थमन् iha0 शेषं पूर्ववत् ॥ एकवचनम् ॥ 12 ॥ हस्तं प्रति-- OM घृणि 2 नमो दिनकराय स्वाहा ॥ OM नमो दिनकराय हस्तस्वामिने दिनकर iha0 शेषं पूर्ववत् । / एकव0 ॥ 13 ॥ चित्रां प्रति-- OM तक्ष 2 नमो विश्वकर्मणे स्वाहा ॥ OM नमो विश्वकर्मणे चित्रेशाय विश्वकर्मन् iha0 शेषं पूर्ववत् ॥ एकव0 / 14 ॥ स्वाति प्रति-- OM यः यः नमो वायवे स्वाहा ॥ OM नमो वायवे स्वातीशाय वायो iha0 शेषं पूर्ववत् ॥ एकव0 ॥ 15 ॥ विशाखां प्रति-- ALA द्वितीयदिने प्रातः करणीयः 18 Jain EducaRISAnational For Personal & Private Use Only Relbrary.org Page #84 -------------------------------------------------------------------------- ________________ अहन्महापूजनविधिः OM वषट् नम इन्द्राय स्वाहा ॥ OM रं रं नमोऽग्नये स्वाहा ॥ इति मूलमन्त्रौ ॥ OM नम इन्द्राग्निभ्यां विशाखास्वामिभ्यां इन्द्राग्नी iha0 शेषं पूर्ववत् ॥ द्विवचनम् ॥ 16 ॥ अनुराधा प्रति-- OM नमः घृणि घृणि नमो मित्राय स्वाहा ॥ OM नमो मित्राय अनुराधेश्वराय मित्र i0 शेषं पूर्ववत् ॥ एकव0 ॥ 17 ॥ ज्येष्ठां प्रति-- OM वषट् नम इन्द्राय स्वाहा ॥ OM नम इन्द्राय ज्येष्ठेश्वराय इन्द्र iha0 शेषं पूर्ववत् ॥ एकव0 ॥ 18 ॥ मूलं प्रति-- . OM पं पं नमो नितये स्वाहा ॥ OM नम नैरृताय मूलाधोशाय नैरृत iha0 शेषं पूर्ववत् ॥ एकव0 ॥ 19 ॥ पूर्वाषाढां प्रति-- OM वं वं नमो जलाय स्वाहा ॥ OM नमो जलाय पूर्वाषाढास्वामिने नैऋत iha0 शेष0 पूर्ववत् ॥ एकव0 ॥ 20 ॥ उत्तराषाढां प्रति-- . OM विश्व विश्व नमो विश्वदेवेभ्यः स्वाहा ॥ OM नमो विश्वदेवेभ्यः उत्तराषाढास्वामिभ्यः विश्वे देवा iha0 शेष ववत् ॥ भुव्0॥ 21 ॥ अभिजितं प्रति-- द्वितीयदिने प्रातः करणीयः ॥ 7 ॥ For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ अर्हन्महा पूजनविधिः ॥ 71 ॥ ___OM ब्रह्म ब्रह्म नमो ब्रह्मणे स्वाहा ॥ OM नमो ब्रह्मणे अभिजिदधीशाय ब्रह्मन् iha0 शेषं पूर्ववत् ॥ एकव0 / / 22 / श्रवणं प्रति-- OM नमो विष्णवे स्वाहा ॥ OM नमो विष्णवे श्रवणाधीशाय विष्णो iha0 शेषं पूर्ववत् ॥ एकव0 ॥ 23 ॥ धनिष्ठां प्रति-- OM नमो वसुभ्यः स्वाहा । / OM नमो वसुभ्यो धनिष्ठेभ्यः वसव iha0 शेषं पूर्ववत् ॥ बहुव0 ॥ 24 / / शतभिषजं प्रति OM वं वं नमो वरुणाय स्वाहा ॥ OM नमो वरुणाय शतभिगधीशाय वरुण iha0 शेषं पूर्ववत् ॥ एकव0 ॥ 25 ॥ पूर्वाभद्रपदां प्रति OM नमो अनपादाय स्वाहा । / OM नमो अजपादाय पूर्वाभद्रपदेश्वराय अजपाद iha0 शेषं पूर्ववत् ॥ एकक0 ॥ 26 / / उत्तराभद्रपदा प्रति___ OM नमो अहिर्बुध्नाय स्वाहा ॥ OM नमो अहिर्बुध्नाय उत्तराभद्गपदेश्वराय अहिर्बुध्न iha0 शेषं पूर्ववत् ॥ एकव0 ॥ 27 ॥ रेवतीं प्रति-- ESSAKC द्वितीयदिने प्राता करणीयः Jain Educ a tional For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ अहन्महा [जनविधिः ॥ 72 ॥ BHARASHTRACHAR OM घृणि घृणि नमः पूष्णे स्वाहा ॥ OM नमो पूष्णे रेवतीशाय पूषन् इह 0 शेषं पूर्ववत् ॥ एकव0 ॥ 28 ॥ | एतेषां प्रत्येकं नक्षत्रपूजा ॥ ततः-- OM नमः सर्वनक्षत्रेभ्यः सर्वनक्षत्राणि सर्वनक्षत्रेशा इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदम आचमनीयं गृहणन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा ॥ जलं गृह्णन्तु गन्धं0 अक्षतान्0 फलानि0 मुद्रां0 पुष्पं. धूपं0 दीपं0 नैवेद्यं0 सर्वोपचारान् शान्तिं कुर्वन्तु कुर्वन्तु, तुष्टिं पुष्टिं ऋद्धिं0 वृद्धिं0 सर्वसमीहितं ददतु ददतु स्वाहा ॥ इत्यनेन मंत्रेण परिपिंडितपूजा उपरि अष्टाविंशतिहस्तवस्त्राच्छादनम् ॥ इति चतुर्थपीठे नक्षत्रपूजा ॥ (A0 di0 221 पृ.) अथ पञ्चमपीठे नवग्रहपूजनम् ॥ प्रथमं पुष्पाञ्जलि गृहीत्वा-- सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्म-पूर्वोपनीतफलदानकरा जनानाम् । पूजोपचारनिकरं स्वकरेषु लात्वा, सन्वागताः सपदि तीर्थकरार्चनेऽत्र ॥ 1 ॥ इति ग्रहपीठे पुष्पाञ्जलिक्षेपः । ततः सूर्य प्रति-- विक्सित्क्म्लाव्लिविनिर्य्त्प्रिम्ल्लालित्पूत्पाद्पृस्स्त्थ्ः। दशशतकिरणः करोतु नित्यं भुवनगुरोः paramarcane zubhaugham // 1 // For Personat & Private Use Only AAAAAA5% dvitIyadine prAtaH karaNIyaH | // 72 // Jain Educ Anjanelbrary.org Page #87 -------------------------------------------------------------------------- ________________ हिन्महाजनविधिः ॥ 73 ॥ जिनआआआआ OM घृणि घृणि नमः श्रीसूर्याय सहस्त्रकिरणाय रत्ना देवी कान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यामप्रभावकाय पूर्व दिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सवाहन सपरिच्छद इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ, इदमय पाद्यं बलिं चरुं गृहाण गृहाण, सनिहितो भव भव स्वाहा, जलं गृहाण गृहाण, गन्ध पुष्पं0 फलानि0 मुद्रां0 धूपं. दीपं0 नैवेद्यं0 सर्वोपचागन् शान्तिं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं0 ऋद्धिं0 वृद्धिं0 सर्वसमीहितानि देहि देहि स्वाहा ॥ 1 ॥ | चन्द्रं प्रति प्रोद्यत्पीयूषपूरमसमरजगतीपोषनिर्दोषकृत्य, व्यावृत्तो ध्वान्तकान्ताकुलकलितमहामानदत्तापमानः । उन्माद्यत्कंटकालीदलकलितसरोजालीनिद्राविनिद्र-श्चन्द्रश्चन्द्रावदातं गुणनिधहमभिव्यातनोत्वात्मभाजाम् ॥ 1 ॥ OM चं चं चं नमश्चन्द्राय शंभुशेखराय पोडशकलापरिपूर्गाय त. रगणाधीशाय वायव्यदिगधीशाय अमृतायामृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय मुधाकुंभहस्ताय श्रीचन्द्र सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 2 ॥ मंगलं प्रति-- ऋणाभिहन्ता सुकृताधिगन्ता, सदैव वक्रः क्रतुभोजिमान्यः । प्रमाथकृद्विघ्नसमुच्चयानां, श्रीमंगलो मंगलमातनोतु ॥ 3 ॥ विजन द्वितीयदिने प्रातः करणीयः For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ महन्महा जनविधिः 11 18 11 OMOM हंसः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 3 ॥ बुधं प्रति प्रियंगु प्रख्यांगो गलदमलपीयूषनिकष - स्फुरद्वाणीत्राणीकृत सकलशास्त्रोपचयधीः । समस्तप्राप्तीनामनुपमविधानं शशिसुतः प्रभूतारातीनामुपनयतु भंगं स भगवान् ॥ 4 ॥ OM ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सायुध सवाहन सपरिच्छद i0 शेषं पूर्ववत् ॥ 4 ॥ गुरुं प्रति - शास्त्रप्रस्तारसार प्रततमतिवितानाभिमा नातिमान- प्रागल्भ्यः शंभुजंभक्षयकरदिनकृविष्णुभिः पूज्यमानः । निःशेषास्वप्न जातिव्यतिकरपरमाधी तिहेतु बृहत्याः, कान्तः कान्तादिवृद्धि भवभयहरणः सर्वसंघस्य कुर्यात् ॥ 5 ॥ OM जीव जीव नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय कांचनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सायुध सवाहन सपरिच्छद i60 शेषं पूर्ववत् ॥ 5 ॥ शुक्रं प्रति दयितसंवृतदानपराजित - प्रवरदेहि शरण्य हिरण्यद । दनुजपूज्य जयोशन सर्वदा, दयितसंवृतदानपराजित ॥ 6 ॥ For Personal & Private Use Only द्वितीयदिने प्रातः करणीयः ॥ 08 ॥ Unelibrary.org Page #89 -------------------------------------------------------------------------- ________________ अहन्महापूजन विधिः ॥ 75 ॥ - % RAPARASIA OM सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्राय कुंभहस्ताय तुरगवाहनाय श्रीशुक्र सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् । 6 ॥ शनि प्रति मा भूद्विपत्समुदयः खलु देहभाजां, द्रागित्युदीरितलधिष्ठगतिनितान्तम् ॥ कादम्बिनीकलितकान्तिरनन्तलक्ष्मी, सूर्यात्मजो वितनुताद् विनयोपगूढम् ॥ 7 ॥ OMzaH नमः शनैश्चराय पश्चिमदिगधीशाय नीलदेहाय नीलांबराय परशुहस्ताय कमलवाहनाय श्रीशनैश्चर सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 7 ॥ राहुं प्रति सिंहिकासुतसुधाकरसूर्योन्मादसादन विषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयस्व ॥ 8 ॥ ___ OMkSaH नमः श्रीराहवे नैरृतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 8 ॥ केतुं प्रति मुखोत्पातहेतो विपद्वार्द्धिसेतो निषधासमेतोत्तरीयाकेतो । अभद्रानुपेतोपमावायुकेतो जयाशंसनाहर्निशं तायकेतो ॥ 9 ॥ OMnamaH श्रीकेतवे राहुप्रतिच्छन्दाय श्यामांगाय श्यामवस्त्राय पनगवाहनाय पनगहस्ताय श्रीकेतो सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ 9 ॥ AE% % द्वितीयदिने प्रातः करणीयः ॥ 75 ॥ Jan Educat For Persona & Private Use Only albrary.org Page #90 -------------------------------------------------------------------------- ________________ महन्महाजनषिधिः ॥ 76 ॥ 4555वनर अथ ग्रहाणां परिपिडितपूजा OM नमः श्रीआदित्यादिग्रहेभ्यः कालप्रकाशकेभ्यः शुभाशुभकर्मफलदेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमयं पाद्यं बलिं चरुं गृह्णन्तु गृह्णन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृहणन्तु गृहणन्तु, गन्धं0 पुष्पं0 अक्षतान्0 फलानि0 मुद्रां0 धूपं. दीपं0 नैवेद्यं0 सर्वोपचारान् गृह्णन्तु गृहमन्तु, शान्ति कुर्वन्तु कुर्वन्तु, तुष्टि पुष्टिं0 ऋद्धिं0 वृद्धिं सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ॥ इति ग्रहाणां परिपिण्डितपूजा । पूजां विधाय नवहस्तवस्त्रेणाच्छादनम् ॥ इति पञ्चमपीठपूजनम् (A0 दि. pR0 180) अथ षष्ठपीठे पोडशविद्यादेवीपूजनम् ॥ प्रथम पुष्पांजलिं करे गृहीत्वा-- यासां मन्त्रपदैविशिष्टमहिमप्रोदभूतभृत्युकरैः, षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात् क्षणात् कुर्वते । ता विद्याधरवृन्दवन्दितपदा विद्यावलीसाधने, विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ॥ 1 ॥ इति पुष्पांजलियः ॥ रोहिणी प्रति शंखाक्षमालाशरचापशालि-चतुष्करा कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा श्रीरोहिणी सिद्धिमिमां ददातु ॥ 1 ॥ OM ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह शान्तिपूजामहोत्सवे आगच्छ आगच्छ RECARBASHISHASRHABAR द्वितीयदिने प्रातः करणीयः Jain Education Interna For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ अर्हन्महाजनविधिः AAAAAACH इदमध्य पाद्यं बलिं चरुं गृहाण 2, सन्निहिता भव 2 स्वाहा, जलं गृहाण 2, गन्धं पुष्पं0 अक्षतान् फलानि0 मुद्रांक धूपं0 दीपं0 नैवेद्यं0 सर्वोपचारान् गृहाण 2, शान्ति कुरु 2, तुष्टि पुष्टिं ऋद्धिं0 वृद्धिं0 सर्वसमीहितानि कुरु 2 स्वाहा ॥ 1 ॥ प्रज्ञप्ति प्रति शक्तिसरोरुहहस्ता मयूरकृतयान लीलया क्लिता। प्रज्ञप्तिर्विज्ञप्ति शणोतु नः कमलपत्राभा ॥ 2 ॥ OM हं सं क्लीं नमः श्रीप्रज्ञप्त्यै विद्यादेव्यै भगवति श्रीप्रज्ञशि इह शेषं पूर्ववत् ॥ 2 ॥ वज्रशृंखलां प्रति __ संशंखला गदाहस्ता knkprbhvigrhaa। पद्मासनस्था श्रीवत्र-शृंखला हन्तु नः खलान् ॥ 3 ॥ - OM नमः श्रीवज्रशेखलायै विद्यादेव्यै भगवति श्रीवज्रशृंखले iha0 शेषं पूर्ववत् ॥ 3 ॥ वज्रांकुशी प्रति निस्त्रिंशत्रफलकोत्तमकुन्तयुक्त-हस्ता सुतप्तविलसत्कलधौतकान्तिः । उन्मत्तदन्तिगमना भुवनस्य विघ्नं वज्रांकुशी हरतु वज्रसमानशक्तिः ॥ 4 ॥ OM लं लं लं नमः श्रीवत्रांकुशायै विद्यादेव्यै भगवति श्रीवत्रांकुशे इह. शेषं पूर्ववत ॥ 4 ॥ अप्रतिचक्रां प्रति-- गरुत्मत्पृष्ठ आसीना कार्तस्वरसमच्छविः । भूयादप्रतिचक्रा नः सिद्धये चक्रधारिणी ॥ 5 ॥ द्वितीयदिने प्रातः करणीयः ॥ 77 ॥ For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ अर्हन्महाजनविधिः ॥ 78 ॥ SARASHTRA OM नमः श्रीप्रतिचक्रायै विद्यादेव्यै भगवति अप्रतिचक्रे iha0 शेष पूर्ववत् ॥ 5 ॥ पुरुषदत्तां प्रति खड्गस्फरांषितकरद्वयशासमाना, मेघाभसैरिभपटुस्थितिभासमाना । जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता, भद्रं प्रयच्छतु सतां पुरुषायदत्ता ॥ 6 ॥ OM हं सं नमः श्रीपुरुपदत्तायै विद्यादेव्यै भगवति श्रीपुरुपदत्ते i.0 शेष पूर्ववत् ॥ 6 ॥ काली प्रति शरदम्बुधरप्रमुक्तचंचद्गगनतलाभतनुद्युतिर्दयाढया । विकचकमलबाहना गदाभृत् कुशलमलंकुरुतात् सदैव काली ॥ 7 ॥ OM ह्री~ नमः श्रीकालिकायै विद्यादेव्यै भगवति श्रीकालिके iha0 शेषं पूर्ववत् ॥ 7 ॥ महाकाली प्रति-- नरवाहना शशधरोपलोज्ज्वला रुचिराक्षसूत्रफलविस्फुरत्करा । शुभघटिकापविवरेण्यधारिणी भुवि कालिका शुभकरा महापरा ॥ 8 ॥ OM हू~ | नमो महाकाल्यै विद्यादेव्यै भगवति श्रीमहाकालिके iha0 शेषं पूर्ववत् ॥ 8 ॥ गौरीं प्रति गोधासनसमासीना कुन्दकर्पूरनिमल सहस्रपत्रसंयुक्त-पाणिगौरी श्रियेऽस्तु नः ॥ 9 ॥ OM ए नमः श्रीगौर्य विद्यादेव्यै भगवति श्रीगौरि iha0 शेषं पूर्ववत् ॥ 9 ॥ गान्धारी प्रति 18GARNA-NCREA-A द्वितीयदिने प्रातः करणीयः GE-% ॥ 78 ॥ Jain E U For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ अहन्महापूजनविधिः ॥ 79 ॥ शतपत्रस्थितचरणा मुसलं वज्रच हस्तयोर्दधती । कमनीयाञ्जनकान्ति-र्गान्धारी गां शुभां दद्यात् ॥ 10 ॥ OM गं गां नमः श्रीगान्धायै विद्यादेव्यै भगवति श्रीगान्धारि iha0 शेषं पूर्ववत् ॥ 10 ॥ महाज्वालां प्रति-- GRECRUICROSAREER मारिवाहना नित्यं ज्वालोद्भासिकरद्वया । शशांकधवला ज्वाला-देवी भद्रं ददातु नः ॥ 11 ॥ OM क्लीं नमः श्रीमहाज्यालायै विद्यादेव्यै भगवति महाज्वाले इह 0 शेषं पूर्ववत् ॥ 11 ॥ मानवीं प्रति नीलांगी नोलसरोजवाहना वृक्षभासमानकरा । मानवगणस्य सर्वस्य मंगलं मानवी दद्यात् ॥ 12 ॥ OM व च नमः श्रीमानव्य विद्यादेव्यै भगवति श्रीमानवि iha0 शेषं पूर्ववत् ॥ 12 ॥ वैरोट्यां प्रति खगस्फुरत्स्फुरितवीर्यवर्ध्वहस्ता, सदंदशुकवरदापरहस्तयुग्मा । सिंहासनाब्जमुदतारतुपारगौरा बैरोट्ययाप्यभिधयास्तु शिवाय देवी ॥ 13 ॥ OM जं जं नमः श्रीवैरोट्याथै विद्यादेव्यै भगवति श्रीवैरोट्ये iha0 शेषं पूर्ववत् ॥ 13 ॥ अच्छुप्तां प्रति AAAAA%--%% द्वितीगदिने प्रातः करणीयः Jain EducaO For Personal & Private Use Only Sl nellbrary.org Page #94 -------------------------------------------------------------------------- ________________ mahApUjanavidhiH || 20 || Jain Educ सव्यपाणिधृतकार्मुकरुफरान्यस्फुरद्विशिखखड्गधारिणी । विद्युदामतनुरश्ववाहनाच्छुप्तिका भगवती ददातु शम् ॥ 14 ॥ OM अं ए नमः श्रीअच्छुप्तायै विद्यादेव्यै भगवति श्रीअच्छुप्ते iha0 शेषं पूर्ववत् ॥ 14 ॥ मानसीं प्रतिहंसासनसमासीना वर देन्द्रायुधान्विता । मानसीं मानसों पीडां हन्तु जाम्बूनदच्छविः ॥ 15 ॥ OM ह्रीं अहं नमः श्रीमानस्यै विद्यादेव्यै भगवति श्रीमानसि iha0 शेषं पूर्ववत् ॥ 15 ॥ महामानसीं prati ernational करखङ्गरत्नवरदाढ्यपाणिभृच्छशिनिभा मकरगमना । संघस्य रक्षणकरी जयति महामानसी देवी । / 16 / / OM हं हं हं सं नमः श्रीमहा मानस्यै विद्यादेव्यै भगवति सामानसि iha0 शेषं पूर्ववत् ॥ 16 ॥ प्रत्येक ॥ ** OM हूम नमः षोडशविद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सर्परिकराभ्यः विघ्नहरिभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः iha0 शेषं पूर्ववत् ॥ इति षोडशविद्यादेवीनां परिपिंडितपूजा ॥ एवं पूजां विधाय पोडशहस्तवस्त्रेण पीठस्याच्छादनम् ॥ इति षष्ठपीठे पोडशविद्यादेवीपूजनम् ॥ (A0 di0 pR0 162 ) For Personal & Private Use Only द्वितीयदिने प्रातः करणीयः 11 20 11 helibrary.org Page #95 -------------------------------------------------------------------------- ________________ अहन्महाजनविधिः ॥ 81 ॥ अथ सप्तमपीठपूजनम- प्रथमं गणपति प्रति OM गं गं गं नमो गणपतये स्वाहा ॥ इति मूल0 ॥ OM नमो गणपतये सायुधाय सवाहनाय संपरिकराय गणपते iha0 शेषं (पुंलिंग-एकवचनम् ) पूर्ववत् ॥ 9 ॥ मोदकनैवेद्यम् ॥ कार्तिकेयं प्रति OM ब्लीं नमः कार्तिकेयाय स्वाहा ॥ इति मूल0 ॥ OM नमः कार्तिकेयाय सायुधाय सवाहनाय सपरिकराय कार्तिकेय iha0 शेषं पूर्ववत् ॥ पुलिं0 eka0 ॥ 2 ॥ क्षेत्रपालं प्रति समर-डमर-संगमोदामराडम्बराडम्बलं बोलसविंशति-प्रौढबाहूपमाप्राप्तसाधिपालंकृतिः, nishitktthinkhddgkhigaaNgjaakuntvisphottkodNddkaaNddaachliyssttishuuloru-च्क्र्क्र्म्भ्राजिह्स्ताव्लिः। अतिघनजनजीवनपूर्णविस्तीर्ण-सद्वर्ण देहधुताबिधुदुभूतिभागभोगिहारोरुरत्नकछटासंगतिः, मनुजदनुजकीकसोत्पन्नकेयूरताडङ्करम्योर्मिकास्फारशीर्षण्य-सिंहासनोल्लासभास्वत्तमः क्षेत्रपः ॥ 3 ॥ OM क्षांक्षी खू झइ क्षौं नमः श्रीक्षेत्रपालाय कृष्णगौरकाञ्चनधूसरकपिलवर्णाय कालमेघ-मेघनाद-गिरिविदारण-आहलादन-प्रहलादन-खंजक-भीम - गोमुख - भूषण-दुरितविदारण-दुरितारि - प्रेतनाथ-प्रभृतिप्रसिद्धाभिधानाय विंशतिभुजादण्डाय बर्बरकेशाय जटाजूटमंडिताय वासुकीकृतजिनोपवीताय तक्षककृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचर्मावरणाय प्रेतासनाय कुकुटवाहनाय त्रिलोचनाय आनन्दभैरवाद्यष्टभैरवपरिवृताय चतुःषष्टि MACHCHECASSEMESNEAA5 द्वितीयदिने प्रातः करणीयः www.jainelbrary.org For Personal & Private Use Only Jan Education International Page #96 -------------------------------------------------------------------------- ________________ अर्हन्महा जनविधिः ॥ 82 ॥ योगिनी मध्यगताय श्रीक्षेत्रपालाय श्रीक्षेत्रपाल सायुध सवाहन सपरिच्छद iha0 शेषं पूर्ववत् ॥ पुंलिं0 eka0 ॥ 3 ॥ OM मं मं नमः पुरदेवाय स्वाहा । इति मूल0 ॥ OM नमः पुरदेवाय सायुधाय सवाहनाय पुरदेव iha0 शेषं पूर्ववत् ॥ पुंलिं0 eka0 ॥ 4 ॥ चतुर्णिकाय देवपूजनम् - भवनपतीन् प्रति प्रथमं आग्नेये-- असुर-नाग-सुपर्ण-विद्युदनि-द्वीपोदधि - दिकू - पवन - सनितरूपा दशविधा भवनपतयो निजनिजवर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधा सवाहनाः सपरिकरारा प्रभूत-भक्तयः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु गृह्णन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृह्णन्तु गन्धं0 pu0paM0 अक्षतान्0 फलानि0 मुद्रां0 धूपं0 दीपं0 नैवेद्यं0 [सर्वोपचारान् गृह्णन्तु गृहूणन्तु, शान्ति कुर्वन्तु कुर्वन्तु, तुष्टिं पुष्टिं ऋद्धिं0 वृद्धि0 सर्वसमोहितानि यच्छन्तु यच्छन्तु साहा ॥ 1 ॥ 5 ॥ व्यंतरान् प्रति नैरृते पिशाच-भूत-यक्ष-राक्षस - किन्नर - किंपुरुष - महोरग-गन्धर्व - अणपश्नि- पणपनि - ऋषिपाति - भूतपाति-क्रन्दिमहाक्रन्दि-कूष्मांड - पतगरूप ज्या निजनिन0 i60 शेषं पूर्ववत् ॥ 2 ॥ 6 ॥ ज्योतिष्कान् प्रति -- वायव्ये -- चन्द्र-सूर्य-ग्रह-नक्षत्र - तारारूपा ज्योतिषका निजनिज0 शेषं पूर्ववत् ॥ 3 ॥ 7 ॥ वैमानिकान् प्रति ईशाने-सौधर्मेशान-सनत्कुमार-माहेन्द्र - ब्रह्म - लान्तक - शुक्र - सहस्रारानत - प्राणतारणाच्युत - कल्पभवाः sudarzana- suprabha Jain Edu ternational For Personal & Private Use Only द्वितीयदिने प्रातः करणीयः ॥ 82 ॥ inelibrary.org Page #97 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः ॥ 83 ॥ मनोरम-सर्वभद्र-सुविशाल-मुमनस-सौमनस-प्रियकरादित्य-ग्रैवेयकभवा विजय-वैजयन्त-जयन्तापराजित-सर्वार्थसिद्धिपश्चानुत्तरभवा वैमानिका निजनिजवर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहना सपरिकराः प्रभूतभक्तयः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु, इदमय पाद्यं बलिं चरुं गृह्णन्तु, गृह्णन्तु, सभिहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृह्णन्तु, गन्धं0 पुष्पं0 अक्षतान्0 फलानि मुद्रां0 धूपं0 दीपं0 नैवेद्यं सर्वोपचारान् गृह्णन्तु गृह्णन्तु शान्ति कुर्वन्तु कुर्वन्तु, तुष्टि पुष्टिं ऋद्धिं0 वृद्धिं कुर्वन्नु कुर्वन्तु सर्बसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ॥ 4 ॥ 8 ॥ (आचारदिनकरे पृष्ठ 206) ॥ इति सप्तमपीठपूजनम् ॥ एवं सर्वेषां पीठानां पूजनं विधाय त्रिकोणकुंडे होमः ॥ स यथाक्रमः1 परमेष्ठिसन्तर्पणे-खंड-घृत-पायसैः श्रीखंड-श्रीपर्णीसमिभि)मः । 2 दिक्पालसन्तर्पणे-घृत-मधु फलैः प्लक्षाश्वत्थसमिद्भिओमः । 3 राशिसन्तर्पणे-क्षीरघृताभ्यां न्यग्रोधबिल्वसमिद्भिओमः । 4 नक्षत्रसन्तर्पणे-सर्वौषधिभिघृतमधुगुग्गुलफलैः प्लक्षाश्वत्थन्यग्रोधसमिओइमः । 5 ग्रहसन्तर्पणे-क्षीरमधुघृतैः फलसहितैः कपित्थाश्वत्थसमिद्भिओमः । 6 विद्यादेवीसन्तर्पणे-घृतपायसखंड फलैरश्वत्थसमिद्भि)मः । गणपतिसन्तपेणे-मोदकैः उदुम्बरसमिद्भिर्होमः । ACCIACCIAL द्वितीयदिने प्रातः करणीयः Jain Educ a tional For Personal & Private Use Only Calelibrary.org Page #98 -------------------------------------------------------------------------- ________________ अहेन्महा[जनविधिः 8 कार्तिकेयसन्तर्पणे-मधूक पुष्पैः सघृतैः प्लक्षसमिद्भिओमः । 9 क्षेत्रपालसन्तर्पणे-तिलपिण्डैर्धत्तरसमिदभिहोमः । 10 पुरदैवतसन्तर्पणे-घृत-गुड-क्षौर्यटसमिद्भिओमः । __11 चतुर्णिकायदेवसन्तर्पणे-नानाफलैः पायसेः प्राप्तसमिद्भिर्होमः । . [ सर्वत्र होमे मूलमंत्राः । समिधः सर्वत्र प्रादेशप्रमाणाः ] अग्निस्थापनमन्त्र:- OM रं रां री रूं रौं रः नमो अग्नये, नमो बृहद्भानवे, नमो अनन्ततेजसे, नमो अनन्तवीर्याय, नमो अनन्तगुणाय, नमो हिरण्यतेजसे, नमो छागवाहनाय, नमो हव्याशनाय, अत्र कुण्डे आगच्छ आगच्छ अवतर अवतर तिष्ठ तिष्ठ स्वाहा ॥ ततो अग्निकुण्डे आदौ कर्पूरं दग्ध्वा आग्नेयकोणतः अग्निं न्यसेत् ॥ ततो वह्नि शमी-पिप्पल-कपित्थ-कुटजबिल्व-आमलकसमिभिः प्रबोध्य अनेन मंत्रेण घृत-मधु-तिल-यव-नानाफलानि जुहुयात् तन्मन्त्रो यथा-- "OM अहं OM अग्ने प्रसन्नः सावधानो भव, तवायमवसरः, तदाकारयेन्द्रं यमं नैरृति वरुणं वायु कुबे. रमीशानं नागान् ब्रह्माणं लोकपालान् ग्रहांश्चसूर्यशशिकुजसौम्यबृहस्पतिकविशनिराहकेतूनसुरांश्चासुम्नागसुपर्णविधुदग्निद्वीपोदधिदिक्कुमारान् भवनपतीन् पिशाचभूतयक्षराक्षसकिन्नरकिंपुरुषमहोरगगन्धर्वान् व्यन्तरान् चन्द्राकग्रहनक्षत्रतारकान ACCASACCES द्वितीयदिने प्रातः करणीयः ॥ 84 ॥ 5 For Persona & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ जनषिधिः FRIDABHAAAAAAAA ज्योतिष्कान् सौधर्मेशानश्रीवत्साखंडलपद्मोत्तरब्रह्मोत्तरसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतारणाच्युतप्रैवेयकानुतरभवान् वैमानिकान् इन्द्रसामानिकान् पार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकलोकान्तिकाभियोगिकभेदभिन्नांश्चतुर्णिकायानपि सभार्यान् सायुधबलवाहनान् स्वस्त्रोपलक्षितचिह्नान् , अप्सरसश्च परिगृहीतापरिगृहीतभेदभिन्नाः ससखीकाः सदासीकाः साभरणा रुचकवासिनीदिक्कुमारिकाश्च सर्वाः, समुद्रनदीगिर्याकरवनदेवतास्तदेतान् सर्वाश्च, इदम् अयं पाद्यमाचमनीयं बलि चरुं हुतं न्यस्तं ग्राहय 2, स्वयं गृहाण 2 स्वाहा अहं OM । " (आचारदिनकर pR0 36) अनेन मन्त्रेण अग्निपूजन विधाय सप्तपीठहोमः प्रारभेत । ___[ सूचना-मंत्रो बोलती बखते एकवचन, द्विवचन के बहुवचन, तेमज पुलिंग के स्त्रीलिंग ज्यां जे प्रमाणे होय ते प्रमाणे ध्यान राखीने उच्चारण करवू.] ॥ 5 परमेष्ठि होममन्त्राः ॥ pI0 1 ॥ OM रां अर्हन्तः संतर्पिताः सन्तु स्वाहा ॥ 1 ॥ OM रां उपाध्यायाः संतर्पिताः सन्तु स्वाहा ॥ 4 ॥ OM रां सिद्धाः संतर्पिताः सन्तु स्वाहा ॥ 2 ॥ OM रां साधवः संतर्पिताः सन्तु स्वाहा ॥ 5 ॥ OM रां आचार्याः संतर्पिताः सन्तु स्वाहा ॥ 3 ॥ ALACAAAAAAAA द्वितीयदिने प्रातः करणीयः ॥ 85 ॥ Lemotional For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ मन्महाजनविधिः । 86 / / OM रां इन्द्रः OM रां अग्निः OM रां यमः OM रां निरृतिः OM रां वरुणः OM रां मेषः OM रां वृषः OM रां मिथुनः OM रां कर्कटः OM रां सिंहः OM रां कन्या Jain Eduternational saMtafrpatosstu स्वाहा ॥ संतर्पितोऽस्तु स्वाहा ॥ संतर्पितोस्स्तु स्वाहा ॥ संतर्पितोस्स्तु स्वाहा ॥ saMtafrpatosstu स्वाहा ॥ ॥ 10 दिक्पाल pI0 2 ॥ 1 ॥ 2 // 3 // 4 // OM रां वायुः OM रां कुबेरः OM रां ईशानः OM रां नागाः OM रां ब्रह्मा 5 ॥ / / 12 राशि - होममंत्राः ॥ pI0 3 ॥ संतर्पितोस्स्तु स्वाहा । 1 / संतर्पितोऽस्तु स्वाहा । 2 / संतर्पितोस्स्तु स्वाहा । 3 / संतर्पितोऽस्तु स्वाहा । 4 / संतर्पितोस्स्तु स्वाहा । 5 / संतर्पिताऽस्तु स्वाहा । 6 / OM रां तुलाधरः OM रां वृश्चिकः OM रां धन्वी OM रां मकरः OM रां कुंभः OM रां मीनः For Personal & Private Use Only संतर्पितोऽस्तु स्वाहा ॥ 6 ॥ संतर्पितोस्स्तु स्वाहा ॥ 7 ॥ संतर्पितोऽस्तु स्वाहा ॥ 8 ॥ संतर्पितोस्स्तु स्वाहा ॥ 9 ॥ संतर्पिताः सस्तु स्वाहा ॥ 10 ॥ saMtafrpatosstu स्वाहा । 7 / faster । 8 / ततोस्स्तु स्वाहा । 9 / संतर्पितोस्स्तु स्वाहा । 10 / संतर्पितोस्स्तु स्वाहा । 11 / संतर्पितोऽस्तु स्वाहा । 12 / द्वितीयदिने प्रातः करणीयः ॥ 86 ॥ www.winelibrary.org Page #101 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः RBIBADRASARASHISHASHASAS // 28 नक्षत्र-होममंत्राः pii04॥ OM रां नासत्यौ सन्तर्पितौ स्तः स्वाहा । 1 / OM रां दिनकरः सन्तर्पितोऽस्तु स्वाहा । 13 / / OM रां यमो सन्तर्पितोऽस्तु स्वाहा । 2 / OM रां विश्वकर्मा सन्तर्पितोऽस्तु स्वाहा । 14 / OM रां अग्निः सन्तर्पितोऽस्तु स्वाहा । 3 / OM रां वायुः सन्तर्पितोऽस्तु स्वाहा । 15 / OM रां-ब्रह्मा सन्तर्पितोऽस्तु स्वाहा । 4 / सन्तापता OM रां इन्द्रानी सन्तर्पितौ सः स्वाहा । 16 / / रां चन्द्रः सन्तर्पितोऽस्तु स्वाहा । 5 / OM रां मित्रः सन्तर्पितोऽस्तु स्वाहा । 17 / PlOM रां रुद्रः सन्तर्पितोऽस्तु स्वाहा । 6 / OM रां इन्द्रः सन्तर्पितोऽस्तु स्वाहा । 18 / OM रां अदितिः सन्तर्पितोऽस्तु स्वाहा । 7 / OM रां निरृतिः सन्तर्पितोऽस्तु स्वाहा । 19 / OM रां बृहस्पतिः सन्तर्पितोऽस्तु स्वाहा । 8 / OM रां जल: सन्तर्पितोऽस्तु स्वाहा । 20 / OM रां फणिनः सन्तर्पिताः सन्तु स्वाहा । 9 / OM रां विश्वदेवाः सन्तर्पिताः सन्तु स्वाहा । 21 / द्वितीयदिने OM रां पितरः सन्तर्पिताः सन्तु स्वाहा । 10 / OM रां ब्रह्मा सन्तर्पितोऽस्तु स्वाहा । 22 / प्रातः OM रां योनिः सन्तर्पिताऽस्तु स्वाहा । 11 / OM रां विष्णुः सन्तर्पितोऽस्तु स्वाहा । 23 / करणीयः OM रां अर्यमा सन्तर्पितोऽस्तु स्वाहा । 12 / OM रां क्सवः सन्तर्पिताः सन्तु स्वाहा । 24 / ddaa॥ 87 // PARSARDASHREE MARA Nain Educ a tional For Personal & Private Use Only Xinelibrary.org Page #102 -------------------------------------------------------------------------- ________________ जनविधिः ॥ 88 ॥ BHASHASASHISHASISASARAL OM रां वरुणः सन्तर्पितोऽस्तु स्वाहा । 25 / OM रां अहिर्बुध्नः सन्तर्पितोऽस्तु स्वाहा । 27 / OM रां अजपादः सनर्पितोऽस्तु स्वाहा । 26 / OM रां पूषा सन्तर्पितोऽस्तु स्वाहा । 28 / ॥ 9 ग्रह होममन्त्राः पी. 5 ॥ OM रां आदित्यः सन्तर्पितोऽस्तु स्वाहा ॥ 1 ॥ __OM रां शुक्रः सन्तर्पितोऽस्तु स्वाहा ॥ 6 ॥ OM रां चन्द्रः सन्तर्पितोऽस्तु स्वाहा ॥ 2 ॥ OM रां शनैश्चरः सन्तर्पितोऽस्तु स्वाहा ॥ 7 ॥ OM रां मङ्गलः सन्तर्पितोऽस्तु स्वाहा ॥ 3 ॥ OM रां राहुः सन्तर्पितोऽस्तु स्वाहा ॥ 8 ॥ OM रां बुधः सन्तर्पितोऽस्तु स्वाहा ॥ 4 ॥ OM रां केतुः सन्तर्पितोऽस्तु स्वाहा ॥ 9 ॥ | OM रां गुरुः सन्तर्पितोऽस्तु स्वाहा ॥ 5 ॥ ॥ 16 विद्यादेवी होममन्त्राः pI0 6 ॥ OM रां रोहिणी सन्तर्पितास्तु स्वाहा ॥ 1 ॥ OM रां वज्राङ्कुशी सन्तर्पितास्तु स्वाहा ॥ 4 ॥ | OM रां प्रज्ञप्ती सन्तर्पितास्तु स्वाहा ॥ 2 ॥ OM रां अप्रतिचक्रा सन्तर्पितास्तु स्वाहा ॥ 5 ॥ OM रां वज्रशङ्खला सन्तर्पितास्तु स्वाहा ॥ 3 ॥ OM रां पुरुषदत्ता सन्तर्पितास्तु स्वाहा ॥ 6 ॥ AUGUAGRA द्वितीयदिने प्रातः करणीयः For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ अहन्महाजनविधिः ॥ 89 ॥ RECAC- AAAAA OM रां काली सन्तर्पितास्तु स्वाहा ॥ 7 ॥ OM रां मानवी सन्तर्पितास्तु स्वाहा ॥ 12 ॥ OM रां महाकाली सन्तर्पितास्तु स्वाहा ॥ 8 ॥ OM रां वैरोट्या सन्तर्पितास्तु स्वाहा ॥ 13 ॥ OM रां गौरी सन्तर्पितास्तु स्वाहा ॥ 9 ॥ OM रां अच्छुप्ता सन्तर्पितास्तु स्वाहा ॥ 14 ॥ OM रां गान्धारी सन्तर्पितास्तु स्वाहा ॥ 10 ॥ OM रां मानसी सन्तर्पितास्तु स्वाहा ॥ 15 ॥ OM रां महाज्वाला सन्तर्पितास्तु स्वाहा ॥ 11 ॥ OM रां महामानसी सन्तर्पितास्तु स्वाहा ॥ 16 ॥ ॥ गणपत्यादि-होममन्त्राः pI0 7 ॥ OM रां गणपतिः सन्तर्पितोऽस्तु स्वाहा ॥ OM रां पुरदेवता सन्तर्पिताऽस्तु स्वाहा ॥ OM रां कर्तिकेयः सन्तर्पितोऽस्तु स्वाहा ॥ OM रां चतुर्णिकायदेवाः सन्तर्पिताः सन्तु स्वाहा । / OM रां क्षेत्रपाल, सन्तर्पितोऽस्तु स्वाहा ॥ होमप्रान्ते इमं मन्त्रं पठेत् । OM अहं अग्ने ! आहुतिं गृहाण 2, शान्ति कुरु 2, तुष्टिं कुरु 2, ऋद्धिं लिन कुरू 2, वृद्धिं कुरु 2, सर्वसमीहितानि कुरु 2, स्वाहा । 'स्वाहा' इत्युक्त्वा घृतेन सह शुष्कं नालिकरं जुहुयात् । तदनन्तरे सर्वे स्नात्रकाराः अवशिष्टहोमद्रव्याणि जुहुयुः । तत आरात्रिकं मंगलदीपश्च पूर्ववत् । तत आज्ञाहीनं0 इत्यादि पूर्ववत् पठनीयम् । इति द्वितीयदिने प्रातः करणीयः विधिः ॥ ASALAGHAAVACHALCARA | द्वितीयदिने प्रातः करणीयः ॥ 89 ॥ For Personal & Private Use Only Jan Education International Page #104 -------------------------------------------------------------------------- ________________ अर्हन्महाजमविधिः ॥ 9 ॥ CIRC- ॥ बृहत्स्नात्रविधिः ॥ [तृतीयदिने प्रातः बृहत्स्नात्रविधिकरणात् पूर्व पृष्ठ 2 तः पृष्ठ 8 " इति जिनपूजनम् " तत् पर्यंत पूजनविधि विधाय तत्पश्चात् अग्रे बृहत्स्नात्रविधिः करणीयः] तद्यथा-तत्रादौ श्रीजिनबिम्बस्य पंचामृतस्नात्रं कुर्वीत । तद्विधिर्यथा-पुष्पाञ्जलिं करे गृहीत्वापूर्व जन्मनि मेरुभू-शिखरे सर्वैः सुराधिश्वरै-राज्योद्भूतिमहे महर्द्धिसहितैः पूर्वेऽभिषिक्ता जिनाः । / तामेवानुकृतिं विधाय हृदये भक्तिप्रकर्षान्विताः, कुर्मः स्वस्वगुणानुसारवशतो बिम्बाभिषेकोत्सवम् ॥ 1 ॥ इति पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं गृहीत्वामृत्कुंभाः कलयन्तु रत्नघटितां पीठं पुनर्मेरूता-मानीतानि मलानि सप्तजलधिक्षीराज्यदध्यात्मताम् । बिम्बं पारगतत्वमत्र सकल: संघः सुराधीशतां, येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सबः ॥ 2 ॥ इति पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं गृहीत्वाआत्मशक्तिसमानितैः सत्यं चामृतवस्तुभिः । तद्वार्धिकल्पनां कृत्वा स्नपयामि जिनेश्वरम् ॥ 3 ॥ RECRAAMAGES तृतीयदिने प्रातः करणीयः । ॥ 90 ॥ JanEduo For Personal & Private Use Only library.org Page #105 -------------------------------------------------------------------------- ________________ अर्हन्महा पूजनविधिः FAIRIESISCHES इति पुष्पाञ्जलिक्षेपः । ततः क्षीरभृतं कलशं गृहीत्वाभगवन्मनोगुणयशोऽनुकारि-दुग्धाधिन्तः समानीतम् । दुग्धं विदग्धहृदयं पुनातु दत्तं जिनस्नात्रे ॥ 1 ॥ इति क्षीरस्नात्रम् । ततो दधिभृतं कलशं गृहीत्वादधिमुखमहीध्रवर्ण दधिसागरतः समाहृतं भ्क्त्या। दधि विदधातु शुभविधि दधिसारपुरस्कृतं जिनस्नात्रे ॥ 2 ॥ इति दधिस्नात्रम् । ततो घृतभृतं कुंभं गृहीत्वास्निग्धं मृदु पुष्टिकरं जीवनमतिशीतलं सदाभिख्यम् । जिनमतवघृतमेतत् पुनातु लग्नं जिनस्नात्रे ॥ 3 ॥ इति घृतस्नात्रम् । पुनरिक्षुभृतं कलशं गृहीत्वामधुरिमधुरिणविधुरित-सुधाधराधार आत्मगुणवृत्या । शिक्षयतादिक्षरसो विचक्षणौघं जिनस्नात्रे इति इक्षुरसस्नात्रम् । ततः शुद्ध जलभृतं कलशं गृहीत्वाजीवनममृतं प्राणदमकलुषितमदोषमस्तपर्वरुजम् । जलममलमस्तु तीर्थाधिनाथबिम्बानुगे स्नात्रे ॥5॥ इति जलस्नात्रम् । इति पञ्चामृतस्नात्रम् । पुनः सहस्रमूलमिश्रजलकलशं गृहीत्वा - CIR CA तृतीयदिने प्रातः करणीयः Jain Educatial For Personal & Private Use Only A brary.org Page #106 -------------------------------------------------------------------------- ________________ महन्महापूजनविधिः ॥ 92 / / CAMERAries विघ्नसहस्रोपशमनं सहस्रनेत्रप्रभावसद्भावम् दलयतु सहस्रमूलं शत्रुसहस्रं जिनस्नात्रे ॥ 1 ॥ ततः शतमूलमिश्रजलकलशं गृहीत्वाशतमर्त्यसमानीतं शतमूलं शतगुणं शताख्यं च । शतसंख्यं वांछितमिह जिनाभिषेके सपदि कुरुतात् ॥ 1 ॥ अनेन शतमूलस्नात्रम् । ततः सर्वोपधिमिश्रजलकलशं गृहीत्वा सर्वप्रत्यूहहरं सर्वसमीहितकरं विजितसर्वम् । सौषधिमंडलमिह जिनाभिषेके शुभं ददताम् ॥ 1 ॥ अनेन सषिधिस्नात्रम् । ततो धूपं गृहीत्वाऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां प्राणहर्षात् . प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽकूपारकल्पः प्रभवमृतिजराकष्टविस्पष्टदुष्ट-स्फूर्जसंसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥ 1 ॥ अनेन धूपोत्क्षेपणम् । ततः shkrstvpaatthH। ततो यथाशक्त्या स्वर्ण-रूप्य-ताम्र-द्विकयोग-रीति-मृण्मय-कलशसमारचनम् । ते च कलशाः स्थपनकोपरि स्थाप्यन्ते । ततो यथाशक्ति स्नात्रसंख्यया अष्टोत्तरशत-चतुःषष्टि पंचविंशति-पोडश-अष्ट-पंच-चतुस्त्रि-द्वि-एक-संख्याः ते च चन्दनागरु-कर्पूर-कस्तूरी-कुङ्कमैः स्वस्तिककरणैश्चतुदिक्षु पूज्यन्ते । तत्कण्ठेषु पुष्पमालाभिविभूषणम् । ततस्ते कलशाः सर्वतीर्थाहतेन पूर्वोक्तजलमंत्रपूतेन चन्दनागरु RECEAECAAAAAA तृतीयदिने प्रातः करणीयः ॥ 92 ॥ Jain Educ hoelbrary.org a For Personal & Private Use Only tional Page #107 -------------------------------------------------------------------------- ________________ __ अहन्महापूजनविधिः कस्तूरीकर्पूरकुङ्कममिश्रितेन पाटलादिपुष्पाधिमासितेन निर्मल जलेन पूरणीयाः ततस्तेन निजनिजपरिकरयुताः स्नाकराः पूर्वोक्तवेशभृतो जिनोपवीतोत्तरासङ्गयुजो बधम्मिलाः कृतस्नात्रा द्वादशतिलकांकिताः परमेष्ठिमन्त्रं पठित्वा तान् कलशान् स्वस्वकरयोगन्ति । ततस्तेऽपरे च श्राद्धाः स्वस्त्राभ्यासानुसारेण जिनस्तुतिगर्भ षट्पददरहास्तोत्रादि परिवर्त्तयन्ति । पूर्वकविकृतानि जिनाभिषेककाव्यानि पठन्ति । ततः-- नमो अरिहंताणं, नमोऽर्हसिद्धाचार्योपाध्यायसर्वसाधुभ्यः । पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्वभक्तिस्पृशः, सूतेः कर्म समीरवारिदमुखं काष्ठाकुमार्यों व्यधुः । तत्कालं तविषेश्वरस्य निविडं सिंहासने प्रोन्नत, वातोदधृतसमुदधुरध्वजपटप्रख्यां स्थितिं व्यानशे ॥ 1 ॥ क्षोभात्तत्र सुरेश्वरः असमरक्रोधक्रमाक्रान्तधीः कृत्वालक्तकसिक्तकूर्मसदृशं चक्षुःसहस्रं दधौ । वज्रं च स्मरणागतं करगतं कुर्वन् प्रयुक्तावधि, ज्ञानात्तीर्थकरस्य जन्म भुवने भद्रंकरं ज्ञातवान् ॥ 2 ॥ नम नम इति शब्दं ख्यापयंस्तीर्थनाथं स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः । तदनु दिवि विमाने सा सुघोषाख्यघंटा सुररिपुमदमोघा घातिशब्दं चकार ॥ 3 ॥ द्वात्रिंशल्लक्षविमानमंडले तत्समा महाघंटाः । ननदुः सुःप्रवर्षा हर्षोत्कर्ष वित्न्व्न्त्य्ः॥4॥ SPEASASARAS - तृतीयदिने प्रातः करणीयः y Educ a tional For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः ॥ 94 ॥ SAAREECRECA-KI-KARMA तस्मानिश्चित्य विश्वाधिपतिजनुरयो निर्जरेन्द्रः स्वकल्पान , कल्पेन्द्रान् व्यन्तरेन्द्रानपि भवनपतींस्तारकेन्द्रान् समस्तान् । आह्वायाहाय तेषां स्त्रमुखभवगिराख्याय सर्व स्वरूपं, श्रीमत्कार्तराद्रेः शिरसि परिकरालंकृतान् प्राहिणोच्च ॥ 5 ॥ ततः स्वयं शक्रसुराधिनाथः प्रविश्य तीर्थङ्करजन्मगेहम् । परिच्छदैः सार्द्धमथो जिनाम्बां प्रस्वापयामास व्रिस्स्त्थ्विद्य्ः॥ 6 ॥ कृत्वा पञ्चपूंषि विष्टपपतिः संधारणं हस्तयो-इछत्रस्योद्वहनं च चामरयुगप्रोद्भासनाचालनम् । वज्रेणापि धृतेन नर्तनविधि निर्वाणदातुः पुरो, रूपैः पञ्चभिरेवमुत्सुकमनाः prAcInabahiya'dhAt // 7 // सामानिकारक्षरेवं परिवारितः सुराधीशः, विभ्रत् त्रिभुवननाथं प्राप सुराद्रिं सुरगणाढ्यम् ॥ 8 ॥ तत्रेन्द्रास्त्रिदशाप्सर परिवृता विश्वेशितुः संमुख, मंक्ष्वागत्य नमस्कृति व्यधुरलं स्वाल्ण्कृतिभ्राजिताः। आनन्दानन्तुस्तथा सुरगिरिस्त्रुट्यद्भिराभास्वरैः, शृङ्गैः काश्चनदान कर्मनिरतो भाति स्म भक्त्या यथा ॥ 9 ॥ अतिपांडुकंबलाया महाशिलायाः शशांकधवलायाः । पृष्ठे शशिमणिरचितं पीत्थ्म्धुर्देव्ग्न्न्वृस्स्भाः॥ 10 ॥ तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो निचिडां भक्तिं दधौ मनसि ॥ 11 ॥ AAAAAAAAAG तृतीयदिने प्रातः करणीयः ॥ 94 ॥ Nain Educ a tional For Personal & Private Use Only MAawajanelibrary.org Page #109 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः Bi %EREOGRECAREL इन्द्रादिष्टास्तत आभियोगिकाः klshgnnmthaaninyuH| वेदरसखवसुसंख्यं मणिरजतसुवर्णमृद्रचितम् ॥ 12 ॥ कुंभाश्च ते योजनमात्रवक्त्रा आयाम औनत्यमथैषु चैवम् । दशाष्टबाईकरयोजनानि द्वित्येक्धातुप्र्तिस्स्ण्ग्ग्र्भाः॥ 13 ॥ नीरैः सर्वसरित्तडागजलधिप्राख्यान्यनीराशया-नीतैः सुन्दरगन्धगर्भिततः स्वच्छैरलं शीतलैः । भृत्यैर्देवपतेर्मणिमयमहापीठस्थिताः पूरिताः, कुंभास्ते कुसुमस्रजां समुदयैः कंठेषु स्ण्भाविताः॥14॥ पूर्वमच्युतपतिर्जिनेशितुः स्नात्रकर्म विधिवद् व्यधान्महत् । तैर्महाकलशवारिभिर्धनैः प्रोल्लसन्मलयगन्धधारिभिः ॥ 15 ॥ चतुर्वृषभशृङ्गोत्थ-धाराष्टकमुदंचयन् । सौधर्माधिपतिः स्नात्रं विश्वभरिपूरयत् ॥ 16 ॥ . शेष क्रमेण तदनन्तरमिन्द्रवृन्दं कल्पासुरक्षवननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोद प्रावारवेषविनिवारितसर्वपापम् ॥ 17 ॥ तस्मिन् क्षणे बहुलवादितगीतनृत्य-गर्भ महं च सुमनोऽप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोग-स्तीर्थकरोऽपि हृदये परमाणुचित्तम् ॥ 18 ॥ आआआआआआआओ तृतीगदिने प्रातः करणीयः ॥ 95 ॥ Jain Educat onal For Personal & Private Use Only orary.org Page #110 -------------------------------------------------------------------------- ________________ अहेन्महापूजनविधिः MORENAA मेरुशृंगे च यत्स्नात्रं, जगभर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेत-दस्मत्करनिषेकतः ॥ 19 ॥ इति पठित्वा सर्वैः स्नात्रकारैः 'समकालं जिनबिम्बे कलशाभिषेकः करणीयः । एवमष्टोत्तरशतादिवारान् (108) वारान् कलशाभिषेकः) पुनः पुनरन्तिमं (मेरुशंगे0) श्लोकं पठित्वा जिनस्नात्रं करणीयम् । एवं स्नात्रविधौ निवर्तिते कोमलैधुपचूर्णवासितैर्वर्जिनबिम्ब मार्जयेत् । ततः कस्तूरिका-कुङ्कुम-कर्पूर-श्रीखंडादिविलेपनं गृहीत्वा-- कस्तूरिकाकुङ्कुमरोहणद्रुः कर्पूरककोलविशिष्टान्धम् । विलेपनं तीर्थपतेः शरीरे करोतु सङ्घस्य सदा विवृद्धिम् ॥ 1 ॥ तुरापाट् स्नात्रपर्यन्ते विदधे यद्विलेपनम् । जिनेश्वरस्य तद्भूया-दत्र बिम्बेऽस्मदादृतम् ॥ 2 ॥ अनेन वृत्तद्वयेन विलेपनं बिम्बस्य । ततः पुष्पमालादि गृहीत्वा-- मालतीविचकिलोज्ज्वलमल्लो कुन्दपाटलसुवर्णसुमैश्च । केतकैविरचिता जिनपूजा मङ्गलानि सकलानि विदध्यात् ॥ 1 ॥ स्न.नं कृत्वा सुराधीशै-जिनाधीशस्य वर्मणि । यत्पुष्पारोपण चक्रे तदस्त्वस्मत्करैरिह ॥ 2 ॥ इति वृत्तद्वयेन बिम्बे पुष्पमालादिपूजा । ततो मुकुटकुंडलहारादिभूषणानि गृहीत्वा-- केयूरहारकटकैः पटुभिः किरीटैः स्त्कुण्द्द्लैर्म्न्निम्यीभिर्थोर्मिकाभिः। बिम्बं जगत्त्रयपतेरिह भूषयित्वा पापोच्चयं सकलमेव निकृन्तयामः ॥ 1 ॥ या भूषा त्रिदशाधीशैः स्नात्रान्ते मेरुमस्तके । कृता जिनस्य सात्रास्तु भविभूषणान्विता ॥ 2 ॥ BAAAAAAAA5% वतीयदिने प्रातः करणीयः % % Jain Education For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ महन्महापूजनविधिः ॥ 97 ॥ POMOMOMOMOMOMOM इति वृत्तद्वयेन बिम्बस्य भूषणपरिधानम् । ततः फलानि गृहीत्वा-- सम्मालिकेरफलपूररसालजम्बू-द्राक्षापरूपकसुदाडिमनागरः । वातामपूगकदलीफलजंभमुख्यैः श्रेष्ठैः फलैजिनपति परिपूजयामः ॥ 1 ॥ यत्कृतं स्नात्रपर्यन्ते सुरेन्द्रैः फलढौकनम् । तदिहास्मत्करादस्तु यथासम्पत्तिनिर्मितम् ॥ 2 ॥ इति वृत्तद्वयेन बिम्बाग्रे फलढौकनम् । ततोऽक्षतान् गृहीत्वा-- अखंडिताक्षतैः पूजा या कृता हरिणार्हतः । सास्तु भव्यकरांभोज-रत्र बिम्बे विनिर्मिता ॥ 1 ॥ इति वृत्तेन बिम्बाग्रेऽक्षतढौकनम् । ततो जलभृतकलशं गृहीत्वा-- निर्झरनदीपयोनिधि-वापीकूपादितः समानीतम् । सलिलं जिनपूजाया-महाय निहन्तु भवदाहम् ॥ 1 ॥ मेरुशृङ्गे जगद्भर्तुः सुरेन्ट्रैर्यज्जलार्चनम् । विहितं तदिह प्रौढ-मातनोत्वस्मदादृतम् ॥ 2 ॥ इति वृत्तद्वयेन बिम्बाग्रे जलकलशढौकनम् । ततो धूपं गृहीत्वाकर्पूरागरुचन्दनादिभिरलं कस्तूरिकामिश्रितैः, सिल्हाद्यैः सुसुगन्धिभिर्बहुतरैबूंपैः कृशान्द्गतः । पातालक्षितिगोनिवासिमरुतां संप्रीणकैरुत्तमै-धूमाक्रान्तनभस्तलैर्जिनपतिं संपूजयामोऽधुना ॥ 1 ॥ RECER-BOGRAHAN तृतीयदिने प्रातः करणीयः For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ भाई महापूजनविधिः 1182 11 या धूपपूजा देवेन्द्रैः स्नात्रानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षा दस्तु स्नात्रमहोत्सवे ॥ 2 ॥ इति वृत्तद्वयेन धूपोत्क्षेपणम् । ततो दीपं गृहीत्रा - अन्तर्ज्योतिर्धोतितो यस्य कायो यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्यासे निर्मितं दीपदानं लोकाचारख्यापनाय प्रभाति ॥ 1 ॥ या दीपमाला देवेन्द्रैः सुमेरौ स्वामिनः कृता । स्नात्रान्तर्गतमस्माकं विनिहन्तु तमोभरम् ॥2॥ वृद्व दीपदानम् । ततो ( षटूरस ) नैवेद्यं गृहीत्वा -- ओदनैर्विविधैः शाकैः पक्वान्नैः षड्रसान्वितैः । नैवेद्यैः सर्वसिद्धयर्थं जायतां जिनपूजनम् ॥1॥ इति नैवेद्यढौकनम् । ततो गोधूमादिसर्वधान्यं गृहीत्वा गोधूमतन्दुलतिलैर्हरिमन्थकैश्च मुद्गाढकीयवकलायम कुष्टकैश्च । कुल्माषवल्लवरचीनक देवधान्यै - मत्यैः कृता जिनपुरः फलदोपदास्तु ॥ 1 ॥ इति जिनाग्रे सर्वधान्यढौकनम् । ततः सर्ववेसवारं गृहीत्वा For Personal & Private Use Only तृतीय दिने प्रातः करणीयः 11 82 11 Page #113 -------------------------------------------------------------------------- ________________ अर्हन्महापूजन विधिः MAHAR नोन्तोन्नोन्तोर्नि शुंठीकणामरिचरामठजीरधान्य-श्यामासुराप्रभृतिभिः पटुवेसवारैः । संढौकनं जिनपुरो मनुजैविधीय-मानं मनांसि यशसा विमलीकरोतु ॥ 1 ॥ इति जिनाग्रे सर्ववेसवारदौकनम् । ततः सौंषधि गृहीत्वा उशीरवटिकाशिरोज्ज्वलनचव्यधात्रीफलै-बलासलिलवत्सकैर्धनविभावरीवासकैः । . वचावरविदारिकामिशिशताहयाचन्दनैः, प्रियंगुतगरैर्जिनेश्वरपुरोऽस्तु मे ढौकनम् ॥ 1 ॥ इति जिनाग्रे सर्वोपधिढौकनम् । ततस्ताम्बूलं गृहीत्वा भुजङ्गबल्लीछदनैः सिताभ्र-कस्तुरिकैलासुरपुष्पमित्रैः । सजातिकोशैः सममेव चूर्णे-स्ताम्बूलमेवं तु कृतं जिनाग्रे ॥ 1 ॥ इति जिनाग्रे ताम्बूलढोकनम् । ततो वस्त्रं गृहीत्वा सुमेरुशंगे सुरलोकनाथः स्नात्रावसने प्रविलिप्य गन्धैः । जिनेश्वरं वखचयैरनेकै-राच्छादयामास निषक्तभक्तिः ॥ 1 ॥ ASHEWI- तृतीयदि प्रातः करणीय Jain EducatUXIL For Personal & Private Use Only arv.org Page #114 -------------------------------------------------------------------------- ________________ महन्महापूजनविधिः ॥ 10 ॥ 1989 CALCULAUNCACC ततस्तदनुकारेण साम्प्रतं श्राद्धपुङ्गवाः । कुर्वन्ति वसनैः पूजां त्रैलोक्यस्वामिमोऽग्रतः ॥ 2 ॥ इनि वृत्तद्वयेन बिम्बस्य वस्त्रपूजा । ततः सुवर्णरूप्यमुद्रा गृहीत्वा सुवर्णमुद्रामणिभिः कृतास्तु पूजा जिनस्य स्नपनावसाने । अनुष्ठिता पूर्वसुराधिनाथैः सुमेरुशंगे धृतभावशुद्धैः ॥ 1 ॥ अनेन वृत्तेन सुवर्णरूप्यटकमुद्रामणिभिविम्बस्याङ्गपूजा । ततो जिनबिम्बाग्रतो विस्तीर्णश्रीपणिपीठ अन्योत्तमकाष्ठपीठं वा न्यस्य भूमि वा शुद्धगोमयेन समारचय्य पुष्पाञ्जलिं गृहीत्वामङ्गलं श्रीमदर्हन्तो, मङ्गलं जिनशासनम् । मङ्गलं सकलः सङ्घो, मङ्गलं पूजका अमी ॥ 1 ॥ इति ( अष्टमंगल ) पीठोपरि समारचितभूमौ वा पुस्स्पान्य्ज्लिक्स्सेप्ः। (1) ततो दर्पणालेखनसामग्री गृहीत्वाआत्मालोकविधौ जनोऽपि सकलस्तीनं तपो दुश्चरं, दानं ब्रह्म परोपकारकरणं कुर्वन् परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो, निर्मेयः परमार्थवृत्तिविदुरैः संज्ञानिभिर्दर्पणम् ॥ 1 ॥ अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्ययवमयं वा तन्दुलमयं वा जिनबिम्बाग्रे दर्पणं लिखेत् । (2) ततो भद्रासनालेखनम् तृतीय दिने प्रातः करणीयः ॥ 10 ॥ Jan Education international For Persona & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ अहन्महा पूजनविधिः ॥ 101 ॥ 29 जिनेन्द्रपादैः परिपूज्य पुष्टै - रतिप्रभावैरपि सन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र- पुरो लिखेन्मङ्गलसत्प्रयोगम् ॥2॥ पूर्ववत् भद्रासनं लिखेत् । (3) अथ वर्द्धमानसं पुटलेखनवृत्तम् - पुण्यं यशः समुदयः प्रभुता महत्त्वं सौभाग्यधीविनयशर्ममनोरथाश्च । वर्द्धन्त एव जननायक ते प्रसादात् तद्वर्द्धमानयुगसंपुटमादधामः ॥ 3॥ बर्द्धमानयुगसंपुढं लिखेद् । ( 4 ) पुनः पूर्णकलशा लेखनम्- विश्वत्रये च स्वकुले जिनेशो व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्णकलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः ॥ 4 ॥ पूर्णकलशं लिखेत् । (5) अथ श्रीवत्सलेखनम् -- अन्तः परमं ज्ञानं यद् भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात् प्रकटीभूतं बहिर्वन्दे ॥5॥ श्रीवत्सं लिखेत् । (6) अथ मत्स्ययुग्म लेखनम् - - त्वद्वयपञ्चशरकेतनभावकॢप्तं कर्त्तुं मुधा भुवननाथ निजापराधम् । For Personal & Private Use Only ABSA तृतीयदिने प्रातः करणीयः ॥ 101 ॥ Page #116 -------------------------------------------------------------------------- ________________ * अर्हन्महापूजनविधिः ॥ 102 ॥ AAAAAECE%% AAA सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्धैः पुरो विलिखितोरुनिजांगयुक्त्या ॥ 6 ॥ मत्स्ययुग्मं लिखेत् । (7) अथ स्वस्तिकलेखनम् -- स्वस्तिश्रीभूगगननागविष्टपे-दितं जिनवरोदयेक्षणात् । स्तस्तिकं तदनुमानतो जिनवरस्याग्रतो बुधजनैर्विलिख्यते ॥ 7 ॥ स्वस्तिकं लिखेत् । (8) अथ नन्द्यावर्तलेखनम्-- त्वत्सेवकानां जिननाथ दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्दा नवकोणनन्द्या-वत्तेः सतां वत्तेयतां सुखानि ॥ 8 ॥ नन्द्यावत्त लिखेत् । ततोऽष्टमङ्गलानि गन्ध-पुष्प-फल-पक्वान्नादिभिः पूजयेत् । ततः पुष्पमालां गृहीत्वादर्पणभद्रासनवर्द्धमान-पूर्णघटमत्स्ययुग्मैश्च । नन्द्यावर्त्तश्रीवत्सविस्फुटस्वस्तिकैर्जिनार्चास्तु ॥ 1 ॥ अनेन वृत्तेन जिनबिम्बोपरि पुष्पमालां न्यसेत् । तदनन्तरं पुष्प गृहीत्वा-- देवेन्द्रैः कनकादिमूर्धनि जिनस्नात्रेण गन्धार्पण, पुष्पैर्भूषणवस्त्रमङ्गलगणैः संपूज्य मातुः पुनः । आनीयान्यत एवमत्र भविका विम्ब जगत्स्वामिन-स्तत्कृत्यानि समाप्य कल्पितमतः संप्रापयत्यास्पदम् ॥ 1 ॥ Stereo SEASESORES SEG tRtIyadine prAtaH karaNIyaH // 102 // Jain Educat Horary.org i For Personal & Private Use Only onal Page #117 -------------------------------------------------------------------------- ________________ ahamaddA pUjana vidhiH // 103 // Jain Educati anena विम्बं स्नपनपीठादुत्थाप्य यथास्थानं स्थापयेत् । ततः -- आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत्कृतम् । तत्सर्वं कृपया देव क्षमस्व परमेश्वर ॥ 1 ॥ आह्वानं नैव जानामि न जानामि विसर्जनम् । पूजाविधिं न जानामि प्रसीद परमेश्वर ॥2॥ 1 कीर्तिश्रियो0 आशातना yA0 इत्यादि पठनीयम् । इति पुष्पारोपणम् । तदनन्तरं पूर्वरीत्या आरात्रिकमाङ्गलिकादिकर्मकरणं पूजाकर्मवत् । ( आरात्रिक मंगलदीपच ) तदनन्तरं चैत्यवन्दनं साधुवन्दनं च । इति बृहत्स्नात्रम्* / / एवं विधिना स्नात्रविधिनान्तरं स्नात्रोदकं सवै ग्रह्यं सर्वतीर्थजलं च संमील्य विस्वाये सुविलिप्तभूमौ चतुष्किको परि न्यस्तस्य यथासंपत्ति कृतस्य, बद्धकंठस्य, मदनफलादिरक्षस्य शान्तिकलशस्य मध्ये निक्षिपेत् । रक्षादि बन्धनं सर्वत्र शान्तिमंत्रेण ततः कलशमध्ये स्वर्णरूप्यमुद्राः पूगफलानि, नालिकेरं च शान्तिमत्रेण न्यसेत् ततः शुद्धोदकर खंडधारया, द्वौ स्नात्रकारी स्नात्रकलशं पूरयतः । उपरि छद्याकारेण (छदाधारेण) आकलशमूलावलम्बि सदशवतंत्र बध्नीयात् । गुरुश्च कुशेन तां जलधारां, शान्तिकलशे निपतन्त, शान्तिदंडकं पठन्नभिमंत्रयति । शान्तिदंडको यथा *प्रतिष्ठिते व प्रतिष्ठास्वखिलास्वपि शान्तिके पौष्टिके चैव पर्वसु प्रौढकर्मसु ॥ 1 ॥ तीर्थे नव्यासु यात्रासु प्राप्ते विम्बे नवेपि च, बृहत्स्ना विधिर्योज्यः स्याद्वादोऽन्यत्र कर्मणि ॥ 2 ॥ इति बृहत्स्नात्रविध्युपयोगः ॥ आचारदिनकर pR0 189 ॥ For Personal & Private Use Only तृतीय दि प्रातः करणीयः ॥ 103 ॥ www.airblibrary.org Page #118 -------------------------------------------------------------------------- ________________ अर्हन्महा पूजनविधि: / / 104 / / ॥ अथ श्री शान्तिदण्डकः ॥ नमः श्री शान्तिनाथाय सर्वविघ्नापहारिणे । सर्वलोकप्रकृष्टाय, सर्ववांछितदायिने ॥ 1 ॥ 17 इह हि भरतैरावत विदेहजन्मनां तीर्थकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्व चलितासना विमानघंटाटंकारक्षुभिताः प्रयुक्तावधिज्ञानेन, जिन- जन्म - विज्ञान - परमतमप्रमोद - पूरिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानि कांगरक्षपार्षद्यत्राय स्त्रिशल्लोकपालानीकप्रकीर्णकाभियोगिकसहिताः साप्सरोगणाः सुमेरुशृंगमागच्छन्ति तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थकरान् पांडुकंबलातिपांडुकंबलारक्तकंबलातिरक्तकंबलाशिलामु न्यस्तसिंहासनेषु, सुरेन्द्रक्रोडस्थितान् कल्पितमणिसुवर्णादिमययोजनमुखकलशोद्गतैस्तीर्थवारिभिः स्नपयन्ति ततो गीत-नृत्य-वाद्य - म - महोत्सवपूर्वकं शान्तिमु For Personal & Private Use Only तृतीय दिने प्रातः करणीयः । / 104 ॥ Page #119 -------------------------------------------------------------------------- ________________ अर्हन्महापूजनविधिः ॥ 105 ॥ द्घोषयन्ति ततस्तत्कृतानुसारेण वयापि तीर्थकरस्नात्रकरणानन्तरं शान्तिमुद्घोषयामः सर्वे कृतावधानाः सुरासुरनरोग्गाः शृण्वन्तु स्वाहा. OM अहं नमो नमो जय जय पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोर्हन्तो विमलकेवलास्त्रिलोकपूज्या-स्त्रिलोकोद्योतकरा महातिशया महानुभावा महातेजसो महापराक्रमा महानन्दाः. OM ऋषभ-अजित-संभव-अभिनंदन, सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधिशीतल--श्रेयांस--वासुपूज्य-विमल--अनंत-धर्म-शांति-कुंथु---अर--मलि -- मुनिसुव्रतनमि-नेमि-पार्श्व-वर्धमानान्ता जिना अतीतानागतवर्तमानाः पंचदशकर्मभूमिसंभवा विहरमाणाश्च, शाश्वतप्रतिमागता भवनपतिव्यंतरज्योतिष्क-वैमानिक-भवनसंस्थिताः तिर्यग्लोक-नंदीश्वर-रुचकेषुकार-कुंडल-वैताट्या-गजदंत-वक्षस्कार--मेरुकृतनिलया जिनाः सुपूजिताः सुस्थिताः शान्तिकरा भवन्तु स्वाहा. BARSAAEALRELECHARE तृतीयदिने प्रातः करणीयः ॥ 10 ॥ For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ अहमहापूजनविधि ॥ 106 ॥ ADRESASOSASUR SHOHOR OM देवाश्चतुर्णिकाया भवनपति-व्यंतर-ज्योतिष्क-वैमानिकास्तदिन्द्राश्च साप्सरसः सायुधाः सवाहनाः सपरिकराः प्रीताः शान्तिकरा भवन्तु स्वाहा. OM रोहिणी--प्रज्ञप्ति-वज्रशंखला-वज्रांकुशी-अप्रतिचक्रा--पुरुषदत्ता--कालि-महाकालि-गौरी-गान्धारी-सर्वास्त्रा-महाज्वाला-मानवी-वैरोट्या-अच्छुप्ता-मानसी-महामानसीरूपाः षोडशविद्यादेव्यः सुपूजिताः प्रीताः शान्तिकारिण्यो भवन्तु स्वाहा. OM अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुपरमेष्ठिनः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा. OM अश्विनी-भरणी-कृत्तिका-रोहिणी-मृगशीर-आर्द्रा--पुनर्वसु--पुष्य-आश्लेषामघा-पूर्वाफाल्गुनी-उत्तराफाल्गुनी-हस्त-चित्रा--स्वाति-विशाखा-अनुराधा-ज्येष्ठा-मूलपूर्वाषाढा-उत्तराषाढा-अभिजित्-श्रवण-धनिष्ठा-शतभिषक्--पूर्वाभद्रपदा उत्तराभद्रपदारेवती-रूपाणि नक्षत्राणि सुपूजितानि प्रीतानि शान्तिकराणि भवन्तु स्वाहा. ABPEAAAAABA तृतीयदिने प्रातः करणीयः ॥ 106 ॥ Jain Educ a tional For Personal & Private Use Only Wirelibrary.org Page #121 -------------------------------------------------------------------------- ________________ अर्हन्महापूजन विधिः ॥ 107 ॥ ___ OM मेष--वृष-मिथुन--कर्क-सिंह-कन्या--तुला-वृश्चिक-धनु-मकर-कुंभ-मीनरूपा राशयस्सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा.. OM सूर्य-चंद्रांगारक-बुध--गुरु--शुक्र--शनैश्चर--राहु-केतुरूपाः ग्रहाः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा. ___ OM इन्द्राग्नि-यम-नि:ति-वरुण-वायु-कुवेरेशान-नाग-ब्रह्मरूपा दिक्पालाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा. __ OM गणेश-स्कन्द-क्षेत्रपाला देश-नगर-ग्रामदेवताः सुपूजिताः सुप्रोताः शान्तिकरा भवन्तु स्वाहा. OM अन्येऽपि क्षेत्रदेवा जलदेवाः भूमिदेवाः सुपूजिताः सुप्रीताः भवन्तु स्वाहा. शान्तिं कुर्वन्तु स्वाहा. OM अन्याश्च पीठोपपीठक्षेत्रोपक्षेत्रवासिन्यो देव्यः सपरिकराः सवटुकाः सुपूजिताः PPE5344445-43 तृतीयदिने प्रातः करणीयः ॥ 10 ॥ For Personal & Private Use Only Page #122 -------------------------------------------------------------------------- ________________ अहन्महाजनविधिः ॥ 108 ॥ सुप्रीता भवन्तु (स्वाहा ) शान्ति कुर्वन्तु स्वाहा. ___OM सर्वेऽपि तपोधन-तपोवनी-श्रावक-श्राविकाभवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीता भवन्तु, शान्ति कुर्वन्तु स्वाहा. OM अत्रैव देश-नगर-ग्राम-गृहेषु दोष-रोग-वैर-दौमनस्य-दारिद्य-मरक-वियोग-दुःखकलहोपशमने शान्तिर्भवतु. दुमनोभूत-प्रेत-पिशाच-यक्ष-राक्षस-वैताल-झोटिंक-शाकिनीडाकिनी-तस्कराततायिनां प्रणाशेन शान्तिर्भवतु. भूकम्प-परिवेष-विद्युत्पातोल्कापात-क्षेत्रदेश-निर्यात-सौत्पात-दोपशमनेन शान्तिभेक्तु. अकाल-फल-प्रसूति-वैकृत्य--पशुपक्षिवैकृत्याकालदुश्चेष्टा--प्रमुखोपप्लवोपशमनेन शान्तिर्भवतु. ग्रहगणपीडित-राशिनक्षत्रपीडोपशमने शान्तिर्भवतु. जांघिक-नैमित्तिकाकस्मिक-दुःशकुन-दुःस्वप्नोपशमनेन शान्तिभवतु. कृतक्रियमाण-पापक्षयेण शान्तिर्भवतु. दुर्जन-दुष्ट-दुर्भाषक-दुश्चिन्तकदुराराध्य-शत्रूणां दुरापगमनेन शान्तिर्भवतु. तृतीयदिने प्रातः करणीयः । / 108 ॥ For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ ईन्महानविधिः 109 ॥ उन्मृष्ट- रिष्ट-दुष्ट-ग्रह-गति - दुःखप्न - दुर्निमित्तादि; संपादित - हित-संपन्नामग्रहणं जयति शान्तेः ॥ 1 ॥ या शान्तिः शान्तिजिने, गर्भगतेऽथाजनिष्ट वा जाते; सा शान्तिरत्र भूयात्, सर्वसुखोत्पादनाहेतुः ॥ 2 ॥ अत्र च गृहे सर्वसंपदागमनेन, सर्वसंतान वृद्धया, सर्वसमीहितवृद्धया, सर्वोपद्रवनाशेन मांगल्योत्सवप्रमोद - कौतुक - विनोद - दानोद्भवेन शान्तिर्भवतु. भ्रातृ, -पत्नी, मित्र, संबंधिजन, - नित्य - प्रमोदेन शान्तिर्भवतु. आचार्योपाध्यायतपोधन- तपोधनी-श्रावक-श्राविकारूपसंघस्य शान्तिर्भवतु सेवक, भृत्य - दास, द्विपदचतुष्पद, परिकरस्य शान्तिर्भवतु. अक्षीणकोशकोष्ठागारजलवाहनानां नृपाणां शान्तिर्भवतु. श्री जनपदस्य शान्तिर्भवतु श्रीजनपदमुख्याणां शान्तिर्भवतु. श्रीसर्वाश्रमाणां शान्तिर्भवतु. पुरमुख्याणां शाम्तिर्भवतु. राजसन्निवेशानां शान्तिर्भवतु. धन-धान्य, वस्त्र - हिरण्यानां शान्तिर्भवतु ग्राम्याणां शान्तिर्भवतु. क्षेत्रिकाणां शान्तिर्भवतु. क्षेत्राणां शान्तिर्भवतु. For Personal & Private Use Only Jain Ed International तृतीयदिने प्रातः करणीयः ॥ 109 ॥ ainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ इन्महानविधिः 110 ॥ BOAAAAAAAla सुवृष्टाः सन्तु जलदाः, सुवाताः सन्तु वायवः । सुनिष्पन्नास्तु पृथिवी, सुस्थितोऽस्तु जनोऽखिलः ॥ 1 ॥ OM तुष्टि,-पुष्टि, ऋद्धि,-वृद्धि, सर्वसमीहितवृद्धिर्भूयात् . शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ॥ 1 ॥ सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत् ॥ 2 ॥ जगत्यां सन्ति ये जीवाः स्वस्वकर्मानुसारिणः । , ते सर्वे वांछितं स्वं स्वं, प्राप्नुवन्तु सुखं शिवम् ॥ 3 ॥ इति शान्निदंडकं जलधाराभिमन्त्रसहितं त्रिः पठेत् ततः शान्तिकलशजलेन AfteteosteceseoseSHAHESHARY तृतीयदिने प्रातः करणीयः ॥ 110 ॥ For Personal & Private Use Only ainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ अहमहा पूजन विधि : ॥ 111 ॥ शान्तिककारयितारं सपरिवारमभिर्षिचेत् सर्वत्र गृहं ग्रामं च । दिक्पालादि सर्वदैवत - विसर्जनं यान्तु देव0 इत्यादि उक्त्वा पूर्ववत् ॥ इति शान्तिकम् ॥ ॥ अथ शान्तिक-- फलम् ॥ सर्वत्र गृहिसंस्कारे, सूति-मृत्यु - विवर्जिते, प्रतिष्ठासु च सर्वासु, षण्मास्यां वत्सरेऽथवा ॥ ।1॥ आधे च महाकार्ये, जातेऽप्युत्पातदर्शने, रोग-दोषे महाभीतौ संकटोपगमेऽपिच ॥ 2 ॥ गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं शान्तिकं नूनं धीमद्भिगृहमेधिभिः ॥ 3 ॥ दुरितानि क्षयं यान्ति, रोगदोषौ च शाम्यतः । दुष्टदेवासुरा मर्त्याः सपत्ना स्युः पराङ्मुखाः ॥ 4 ॥ सौमनस्यं शुभं श्रेयः तुष्टिः पुष्टिर्विवर्धते । समीहितस्य सिद्धिःस्याच्छान्तिकस्यविधानतः ॥5॥ इति सामान्यशान्तिकफलं, शान्तिकान्ते साधुभ्यो विपुलवस्त्रपात्रभोजनोपकरणदानं दद्यात्. अत्र गृहे (अस्मिन् जंबूळीपे 0 इत्यादि ) कथिते गृहाधिपस्य नामोच्चारं कुर्यात्, ( आचारदिनकर pR0 22. तः 225 ) इति शान्तिककार्ये विशेष पूजा-विधानम् । Jain Educational For Personal & Private Use Only तृतीय दिने प्रातः करणीयः ॥ 111 ॥ inelibrary.org Page #126 -------------------------------------------------------------------------- ________________ हमहा निविधि । 112 ॥ अपराधक्षामणम् कीर्ति श्रियो राज्यपदं सुरत्वं, न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं, त्वदासतां मां नय सर्वदापि ॥ 1 ॥ आशातना या किल देवदेव, मया त्वदर्चारचनेऽनुपक्ता । क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्र्चुर्प्र्मादाः॥1॥ आज्ञाहीन क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देवाः क्षमन्तु परमेश्वराः ॥ 1 ॥ आहानं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वमेव शरणं मम ॥ 2 ॥ आशीर्वाद-श्लोकः-- सौभाग्यं भाग्यमय्यं किल विमलकुले संभवश्चापि संपत, लक्ष्मीरारोग्यमंगे सखिसुतदयिताबन्धुवर्गप्रवृद्धिः । सर्वस्तात सारकल्पमजिनचरणेन्दीवरोद्यत्प्रसादात, सौख्यं स्वर्गापवर्गप्रभवमपि जयो रम्यमैश्वर्यमाशु ॥ 1 ॥ तृतीयदिने प्रातः करणीयः ॥ 112 ॥ Jain E l emasonal For Personal & Private Use Only MAlainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ R // श्री पौष्टिक महापूजन ॥ विधिः ॥ 113 ॥ स्वनामधन्याचार्य-श्रीवर्धमानसूरिकृताचारदिनकरान्तर्गतपौष्टिककीर्तननामपञ्चत्रिशत्तमोदयानुसारेण श्री-पौष्टिकविधानमहापूजनविधिः अथ पौष्टिकविधिः स चायम् । श्रीयुगादिजिनविम्बं चन्दनचर्चितपीठोपरि संस्थाप्य पूर्ववत्पूजां विधाय तविम्बालाभे पूर्ववत् ऋषभजिनबिम्बं परिकल्प्य बृहत्स्नात्रविधिना पञ्चविंशतिपुष्पाञ्जलीन् प्रक्षिपेत् । ततः प्रतिमाग्रे पश्चपीठानि संस्थाप्य प्रथमपीठे चतुः षष्टिसुरासुरेन्द्र स्थापनं पूजनं च, तद्यथापुष्पाञ्जलि: ये तीर्थेश्वर जन्मपर्वणि समं देवाप्सरःसंचयः, शंगे मेरुमहीधरस्य मिमिलुः सर्वविदिष्णवः । ते वैमानिक-नागलोक-गगनावासाः सुराधीश्वराः, प्रत्यूहप्रतिघातकर्मणि चतुःषष्टिः समायान्विह ॥ 1 ॥ इमं श्लोकमुक्त्वा पीठोपरि पुष्पाञ्जलिं कुर्यात् । 1- चमरेन्द्र-पूजा मेघाभो रक्तवसन-*चूडामणिविराजितः । असुराधीश्वरः क्षेमं camaro'tra prayacchatu // 1 // - 5 4 // 113 // Jain EducationHEMional For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ ||shrii पौष्टिक म्हापूज्ञ्॥ विधिः ॥ 14 ॥ BHASHATSAHARSAUGREEG OM नमः श्रीचमराय असुरभवनपतीन्द्र य श्रीचमरेन्दः सायुधः सवाहनः सपरिच्छदः अंगरक्षक-सामानिकप स्त्रिंशल्लोकपालानीक-प्रकीर्णकाभियोगिक-कैल्बिषिकयुतः इह पउस्स्त्तिक्विधान्म्हापूज्ञ्विधिम्होत्स्वे......| 2- बलीन्द्रपूजनम् पयोदतुल्यदेहरुग् , जपासुमाभवस्त्रभृत् । परिस्फुरच्छिरोमणि-वलिः करोतु मंगलम् ॥ 2 ॥ OMnamaH श्री-बलये असुरभवनपतीन्द्राय श्रीवलीन्द्रः सायुधः सवाहनः इः........| 3- धरणेन्द्रपूजनम् स्फ्त्तिकोज्ज्व्ल्चारुच्छ्वि-niilaambrbhRtphnntryaaNkshiraaH| नानायुधधारी धरणनागराट्, पातु भव्यजनान् ॥ 3 ॥ OM नमः श्रीधरणेन्द्राय नागभवनपतीन्द्राय श्रीधरणेन्द्रः सायुधः सवाहनः इः........| 4- भूतानन्देन्द्रपूजनम् काशश्वेतः शौर्योपेतो नीलच्छायो विद्युन्नाद्ः। दृकर्णाचं चिहनं बिभ्रद् भूतानन्दो भूयाद भूत्यै ॥ 4 ॥ OM नमः भूतानन्देन्द्राय नागभवनपतीन्द्राय भूतानन्देन्द्रः सायुधः सवाहनः ih.......| BASASASHASHASABHARA // 114 // Jain de S plorary.org For Personal & Private Use Only ion Page #129 -------------------------------------------------------------------------- ________________ // श्री पौष्टिक म्हापूज्ञ्॥ विधिः RECECARRIEDEX 5- वेणुदेवेन्द्रपूजनम् हेमकान्तिर्विशुद्धिवस्त्रस्ताक्षकेतुः प्रधानशस्त्रः । शुद्धिचेताः सुदृष्टिरत्नं वेणुदेवः श्रियं करोतु ॥ 5 ॥ OM नमः श्रीवेणुदेवाय सुवर्णभवनपतीन्द्राय श्रीवेणुदेवेन्द्रः सायुधः सवाहमः इः........| 6- वेणुदारीदेवेन्द्रपूजनम् तायधारी चामीकरप्रभः, श्वेतवासा विद्रावयन् द्विषः । देवभक्तोऽपि विस्फारयन्-,मनो वेणुदारी लक्ष्मीं करोत्वलम् ॥ 6 ॥ OM नमः श्रीवेणुदारिणे सुवर्णभवनपतीन्द्राय श्रीवेणुदारीन्द्रः सायुधः सवाहनः इः........| 7- हरिकान्तेन्द्र-पूजनम् रक्तांगरुगू नीलवरेण्यवस्त्रः, सुरेशशस्त्रध्वजराजमानः । इह प्रतिष्ठासमये करोतु, समीहितं श्रीहरिकान्तदेवः ॥ 7 ॥ OM नमः श्रीहरिकान्ताय विद्युद्भवनपतीन्द्राय श्रीहरिकान्तः सायुधः सवाहनः इः........| 8- हरिसंज्ञेन्द्र-पूजनम् रक्तप्रभाधाकृतपद्मरागो, वज्रध्वजोत्पादितशकभीतिः । FORGEAAAAAP JainEducat For Personal & Private Use Only prary.org Page #130 -------------------------------------------------------------------------- ________________ / / श्री पौष्टिक महापूजन ॥ विधिः 354-42-4- ॥ 116 // SARASHISHRECASTARISHNA रम्भादलाभाद तनक्तकश्रीः, सहानुवादो हरिसंज्ञ इन्द्र्ः॥8॥ OM नमः श्रीहरिसंज्ञाय विद्युद्भवनपतीन्द्राय श्रीहरिसंज्ञः सायुधः सवाहनः इः........| 9- अग्निदेवेन्द्रपूजनम् कुंभध्वजश्चारुतरारुणश्री, सुचंगदेहो ह्रितान्त्रीय्ः। भक्त्या विनम्रोऽग्निशिखो महेन्द्रो, दारिद्यमुद्रां श्लथतां करोतु ॥ 9 ॥ OM नमः श्रीअग्निशिखाय अग्निभवनपतीन्द्राय श्रीअग्निशिखः सायुधः सवाहनः इः........| 10- अग्निमानवेन्द्रपूजनम् अग्निमानवविभुर्घटध्वजः, पद्मरागसमदेहदीधितिः । इन्द्रनीलसमवर्णवस्त्रभो, मंगलानि तनुताजिनार्चने ॥ 10 ॥ OM नमः श्रीअग्निमानवाय अग्निभवनपतीन्दाय श्रीअग्निमानवः सायुधः सवाहनः इः.......| 11 पुण्यद्वीपभवनपतोन्द्र पूजनम् विद्रुमद्रुमजपल्लवकान्तिः क्षेमपुष्पसमचीरपरीतः । सिंहलाञ्छनधरः कृतपुण्योऽगण्यसद्गुणगणोऽस्तु स पुण्यः ॥ 11 ॥ OMnamaH श्री पुण्याय द्वीपभवनपतीन्द्राय श्री punny........| --4-4- - ----E4-kh 4 Jain Educ a tional For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ // श्री पौष्टिक महापूजन ॥ विधिः ॥ 117 ॥ Jain Educational 12 वशिष्ठदेवेन्द्र पूजनम् - सान्ध्यदिवाकरसमदेहः, शारदगगनसमावृतवस्त्रः । हरिणमृगारियुतोद्धतकेतु-भद्रकरः प्रभुरस्तु वशिष्ठः ॥ 12 ॥ OM नमः श्री वशिष्ठाय द्वीपभवनपतीन्द्राय श्री vshisstth........| 13 जलकान्त देवेन्द्रपूजनम् - पयोदनिर्मुक्तशशांक सत्करः, प्रभाभिरामधुतिरश्वकेतनः । कलिन्दकन्याजलधौतकालिमा, सुवर्णवस्त्रो जलकान्त उत्तमः ॥ 13 ॥ OM नमः श्री जलकान्ताय उदधिभवनपतीन्द्राय जलकान्त....... / 14 जलप्रभदेवेन्द्रपूजनम् - कैलासलास्योद्यतयज्ञसूदन - प्रख्यांगकान्तिः कलिताश्वलाञ्छनः । भग्नेन्द्रनीलाभ शिवातिरोचनः, श्रेयः प्रबोधाय जलप्रभोऽस्तु नः ॥ 14 ॥ OM नमः श्री जलप्रभाय उदधिभवनपतीन्द्राय श्री ज्ल्प्र्भ्.......| 15 अमितगति - भवनपतीन्द्रपूजनम् - कनककलितकान्तिरम्यदेहः, कुमुदविततिवर्णवसुधारी । For Personal & Private Use Only // 117 // Page #132 -------------------------------------------------------------------------- ________________ ||shrii BAS पौष्टिक म्हापूज्ञ्॥ विधिः ॥ 118 ॥ धवलकरटिकेतुराजमानोऽप्यमितगतिरिहास्तु विघ्नहर्ता ॥ 15 ॥ OM नमः श्री अमितगतये दिग्भवनपतीन्द्राय श्री अमित्ग्ते........| 16 मितवाहनेन्द्रपूजनम् कृतमालसमद्युतिदेहधरः, कलधौतदलोपमवस्त्रधरः । सुरवारणकेतुवरिष्ठरथो, मितवाहनराट् कुरुतात् कुशलम् ॥ 16 ॥ OM नमः श्री मितवाहनाय दिग्भवनपतीन्द्राय श्री मित्वाह्न्........| 17 वेलम्बदेवेन्द्रपूजनम् लसच्चारुवराटकोदश्चिकायः, प्रबालाभशिगयुग्ममिष्ट दधानः । मरुद्वाहिनीवाहनप्रष्टकेतुः, स वेलम्बदेवेश्वरः स्तान्मुदेनः ॥ 17 ॥ OM नमः श्री वेलम्बाय वायुभवनपतीन्द्राय श्री velmb.......| 18 प्रभञ्जनदेवेन्द्रपूजनम् नवार्कसंस्पृष्टतमालकायरुक, सुपक्वबिम्बोपमवर्णकर्पटः । सुतीक्ष्णदष्टं मकरं ध्वजे वहन् , प्रभञ्जनोऽस्त्वामयभञ्जनाय नः ॥ 18 ॥ E ARREARS // 118 // Jain Educ a tional For Personal & Private Use Only Railhelibrary.org Page #133 -------------------------------------------------------------------------- ________________ ||shrii पौष्टिक महापूजन विधिः ॥ 119 ॥ PRASAOMOMOMOMOM OM नमः श्री प्रभञ्जनाय वायुभवनपतीन्द्राय श्री प्र्भ्न्य्ज्ञ्........| 19 श्री घोषदेवेन्द्रपूजनम् - तप्तकलधौतगात्रद्युतिभ्राजितश्चन्द्र-किरणाभवस्वैरदाजितः । वर्द्धमानध्वजः शक्रविभाजितो घोषनामा शिवलोचनभ्राजितः । .19 ॥ OMnamaH श्री घोषाय स्तनितभवनपतीन्द्राय shriighoss........| 20 श्री महाघोषदेवेन्द्रपूजनम् ज्वलद्वह्नितप्तार्जुनप्रख्यकायः, पशुस्वामिहासातिब्यूतवासाः । शराध्वजालिंगितश्रीविलासो, महाघोषदेवाधिराजः श्रियेऽस्तु ॥ 20 ॥ OMnamaH श्री महाघोषाय स्तनितभवनपतीन्द्राय श्री म्हाघोस्स्........| 21 श्री कालदेवेन्द्रपूजनम् विलसत्तमालदलजालदीधिति-दिवसादिसूर्यसरन्तरीयकः । धृतपुष्पनीयकलितध्वजोदयो, जयतात् स कालकृतसंज्ञकः प्रभुः ॥ 21 ॥ OM नमः श्रीकालाय पिशाचेन्द्राय श्री काल्........| हराकर Kil ॥ 119 ॥ Jain Education international For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ / / श्री पौष्टिक महापूजन । / 22 श्री महाकालदेवेन्द्रपूजनम् गगनतलबलवद्वरिष्ठवर्णः, कपिलतराम्बरवर्धमानशोभः । कुसुमयुतकदम्बकेतुधारी, स महाकालसुराधीपोऽदभुतश्रीः ॥ 22 ॥ OM नमः श्री महाकालाय पिशाचव्यन्तरेन्द्राय श्री म्हाकाल्........| विधिः ॥ 120 ॥ 23 सुरूपेन्द्रपूजनम् भुजगश्रेणीयामुनवेणीसमवर्णो, हेमच्छेदारग्वधपुष्पोपमवासाः । .. केतुस्थानस्फूर्जनिगण्डीवरवक्षाः, सर्वैर्मान्यो भूयाद् भूत्यै स सुरूपः ॥ 23 ॥ OM नमः श्री सुरूपाय भूतव्यन्तरेन्द्राय श्री सुरूप्........| BREAKERBERISRO 24 श्री प्रतिरूपेन्द्रपूजनम् नन्दीश्वरोऽञ्जनगिरीश्वरशूगतेजाः, सच्चम्पकद्रु कुसुमप्रतिरूपवस्वः । शेफालिकाविरचितोन्नतभावकेतुः, सेतुर्विपज्जलनिधौ प्रतिरूप इष्टः ॥ 24 ॥ OM नमः श्री प्रतिरूपाय भूतव्यन्तरेन्द्राय श्री prtiruup........| // 120 // Jain Educati o nal For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ PRESEARSHAA RARISGASALASALASS 25 श्री पूर्णभद्रदेवेन्द्रपूजनम् विरचितबहुकामश्यामदेहप्रभाढ्यो, लसदरुणपटाभान्यक्कृतोरुप्रवालः । प्रकटवटवरिष्ठं केतुमुच्चैर्दधानः, परमरिपुविधातं पूर्णभद्रः करोतुः ॥ 25 ॥ OM नमः श्री पूर्णभद्राय यक्षव्यन्तरेन्द्राय श्री पूर्न्न्भ्द्र्.......| 26 श्री माणिभद्रदेवेन्द्रपूजनम् कुवलयदलकान्तिप्राप्तसौभाग्यशोभः, प्रसमरवरजावारक्तसुव्यक्तवासाः । अनुपमबहुपादक्ष्मारुहत्केतुमिच्छन् , जयति जिनमतस्यानन्दको माणिभद्रः ॥ 26 ॥ OM नमः श्री माणिभद्राय यक्षव्यन्तरेन्द्राय श्री मान्निभ्द्र्........| 27 श्रीभीमदेवव्यन्तरेन्द्रपूजनम् स्फटिकनिभैः शरीरभवरोचिषां स्मृग्ग्न्त्लाद्भुताव्ग्म्नाम्ब्राभिस्स्क्तैः। शयनपदाधिरूढचिरध्वजाभियोगैः पटुतरभूरिलक्ष्मकलितः स भीमदेवः ॥ 27 ॥ OM नमः श्रीभीमदेवाय राक्षसव्यन्तरेन्द्राय shriibhiim....| 28 श्रीमहाभीमव्यन्तरेन्द्रपूजनम् शरच्चन्द्रज्योतिर्निचयरचिताशां धवलयन् , स्फुरद्राजावर्त्तप्रभवसनशोभाप्रकटनः । 55) ॥ 121 ॥ For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ श्री ष्टिक पूजन प्रः । 22 ॥ स्वतौ खट्वांगं दधदविकलं कल्मषहरो, महाभीमः श्रीमान् विदलयतु विघ्नं तनुभृताम् ॥ 28 ॥ OM नमः श्रीमहाभीमाय राक्षसव्यन्तरेन्द्राय श्रीमहाभीम ... / 29 श्री किन्नर - व्यन्तरेन्द्र-पूजनम् - नामाच्छविमविकलामङ्गसङ्गे दधानो, वासः पीतं परिणतरसालाभमाभासयंश्च । रक्ताशोकं कुवलयनयनापाद संस्पर्श योग्यं, विभ्रत्केतौ प्रभुरभिभवं किंनरो न्यक्करोतु ॥ 29 ॥ OM नमः श्रीकिन्नराय किंनरव्यन्तरेन्द्राय श्री किन्नर .... / 30 किंपुरुषैन्द्र - पूजनम् - Jain Ed International रम्येन्दीवरचञ्चरीकविकसद्वर्धिष्णुदेहधुतिः, सज्जाम्बूनदपुष्पवर्णवसनप्रोद्भूतशोभाभरः । रक्ताशोकपिशङ्गितध्वजपटः प्रस्फोटितारिव्रजः, स्वामी किंपुरुषः करोतु करुणां कल्पद्रुकल्पं स्पृशन् ॥ 30 ॥ OM नमः श्रीकिंपुरुषाय किन्नरव्यन्तरेन्द्राय kiNpuruss....| 31 श्री सत्पुरुषेन्द्रपूजनम् - शरदुद्गतचन्द्रदेहरुक् फलिनीनीलवरेण्यवस्त्रभा । कृतचम्पक भूरुहो ध्वजे, विपदं सत्पुरुषो निहन्तु नः ॥31॥ 32 श्रीमहापुरुषेन्द्रपूजनम् - शशाङ्कमणिसंकुद्युतिविराजिताङ्गः सदा, तमालदलनिर्मलप्रवरवाससां धारणः । For Personal & Private Use Only / / 122 / / ainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ श्री पौष्टिक हापूजनवेधिः । सुवर्णकुसुमक्षमारुहविलासिकेतूद्गमो, महापुरुषदेवराइ भवतु सुप्रसन्नोऽधुना ॥ 32 ॥ OM नमः श्रीमहापुरुषाय किंपुरुषव्यन्तरेन्द्राय shriimhaapuruss....| 33 श्रीअहिकायेन्द्र-पूजनम्-- .. अम्भोदश्रेणिमुक्तत्रिदशपतिमणिस्पष्टरूपान्तरीक्ष-छायापायप्रदायिस्वचरणमहसा भूस्सितार्क्त्व्स्त्र्ः। नागारख्यक्ष्मारुहोद्यद्ध्वजपटलपरिच्छन्नकाष्ठान्तरालः,कल्याणं वो विदध्यादविकलकलया देवराजोऽहिकायः ॥ 33 / / OM नमः श्रीअहिकायाय महोरगव्यन्तरेन्द्राय shriiahikaay....| 34 श्री-महाकायपूजनम्-- ईपन्नीलाभदेहोऽस्त शिखरिशिखरासीनपीनप्रभादय-प्रादुर्भूतार्कवर्णप्रकटसमुदयस्तैन्यकद्वस्खलक्ष्मीः । नागद्स्फारधाराधरपथगमनोद्यत्पताकाविनोदः, श्रीवृद्धिं देहभाजां वितरतु सुरराट् shriimhaakaaynaamaa||34|| OM श्री नमः श्रीमहाकायाय महोरगव्यन्तरेन्द्राय shriimhaakaay...| 35 श्रीगीतरतिपूजनम्-- क्षीरोदसलिलस्नातलक्ष्मीकान्तवर्णविराजितः, संध्याभवस्त्रवितानविस्तृतचेष्टितैरपराजितः । केतुधृततुम्बरुवृक्षलक्षितसर्वदारिपुनिर्जयः, श्रीगीतरते नु कृतोद्यम खंडितोरुविपदभयः ॥ 35 ॥ OM नमः श्रीगीतरतये गंधर्वव्यन्तरेन्द्राय shriigiitrte...| // 123 // Jain Ed m ational For Personal & Private Use Only M inelibrary.org Page #138 -------------------------------------------------------------------------- ________________ HONESHRSHAOM 36 zrIgItayazaH pUjanam-- zyAmalakomalAbhakaruNAjitabahasaubhAgyasaMhatiH, kuNkumvrnnvrnnniiydhutimtsicynivaaritaaNhsiH| कुसुमोद्भासचारुतरतरुवरतुम्बरुकेतुधारणो, रचयतु सर्वमिष्टगुणगणगीतयशाः सुदारुणः ॥ 36 ॥ OM नमः श्रीगीतयशसे गंधर्वव्यन्तरेन्द्राय श्रीगीतयशाः सायुध्ः...| 37 श्रीसंनिहितपूजनम्-- विशदशरदिन्दुकरकुन्दसमदेहरुक्, नीलमणिवर्णवसनप्रभाजालयुक् । विश्वरूपोल्लसद्यानकेतूच्छ्रितः, संनिहितदेवराडस्तु विक्त्त्स्थित्ः॥ 37 / / OM नमः श्रीसंनिहिताय अणपन्निव्यन्तरेन्द्राय shriisNnihit....| 38 श्री सन्मानपूजनम् स्फटिकोज्ज्वलप्रचलदंशुसंवरो, विलसत्तमालसंनिभाम्बरः । सन्माननायकहरिर्गरुत्मता, ध्वजसंस्थितेन कलितः श्रियेऽस्तु नः ॥ OM नमः श्री सन्मानाय अणपन्निव्यन्तरेन्द्राय श्री स्न्मान्........| 39 श्री धातादेवेन्द्रपूजनम् जम्बूनदाभवपुरुत्थदीधितिः, प्रस्फारितोरुफलिनीसमाम्बरः । SAHARSHASTRORESIRE AS / / 124 // For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ ष्टिक हापूजन बेधिः । 125 ॥ फलहस्तवानरवरिष्ठकेतुभाग , धाता दधातु विभुतामनिन्दिताम् ॥ 39 ॥ OM नमः श्री धात्रे पणपन्निव्यन्तरेन्द्राय श्री धात्ः......| 40 श्री विधातादेवेन्द्रपूजनम् आरगवधाङ्गकुसुमोपमकायकान्ति-औचादलप्रतिमवस्त्र विराजमानः । केतुप्रदृप्तवरवानरचित्तहारी, विश्वं विशेषमुखितं कुरुताद्विधाता ॥ 40 ॥ OM नमः श्री विधात्रे पणपन्निव्यन्तरेन्द्राय श्री विधात्ः........| 41 श्री ऋषीन्द्रपूजनम् चन्द्रकान्तकमनीयविग्रहः, सांध्यरागसममम्बरं वहन् । कुंभविस्फुरितशालिकेतनो, भूरिमङ्गलमृषिःप्रयच्छतु ॥ 41 ॥ OM नमः श्री ऋषये ऋषिपातव्यन्तरेन्द्राय श्री ऋस्से.......| 42 श्री ऋषिपालेन्द्र पूजनम् कृतकलधौतशंखाब्धिफेनेश्वर-स्मितसमश्लोकगुणवृन्दहसंवरः । साधुबन्धुकबन्धुप्रकृष्टाम्बरः कुम्भकेतुः स ऋषिपालदेवेश्वरः ॥ 42 ॥ ARASHISHINGAARAPE / / 125 // in Educ a tional For Personal & Private Use Only ww.jainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ श्री टिक पूजन वधिः । 126 ॥ OM नमः श्री ऋषिपालाय ऋषिपातिव्यन्तरेन्द्राय श्री ऋषिपाल ........ / 43 श्री ईश्वरेन्द्रपूजनम् शंखकुन्दकलिकामतनुश्रीः, क्षीरनीरनिधिर्मलवासाः । उक्षरक्षितमहाध्वजमाली, संप्रयच्छतु स ईश्वर ईशः ॥ 43 ॥ OM नमः श्री ईश्वराय भूतवादिव्यन्तरेन्द्राय श्री iishvr...| 44 श्री महेश्वरपूजनम् - महेश्वरः शक्रशोभमानः, पताकयाविष्कृतवैरिघातः । शुक्लांगकान्त्यम्वरपूरित श्रीः, श्रेयांसि संघस्य सदा ददातु ॥ 44 ॥ OM नमः श्री महेश्वराय भूतवादिव्यन्तरेन्द्राय श्री महेश्वर ....... / 45 श्री सुवक्षः पूजनम् - Jain B International विक्षिप्तदानवचयः कलधौतकान्तिः, श्रीवत्स केतुरतिनीलमनोज्ञवासाः । संक्षिप्तपापकरणः शरणं भयात, वक्षः समाश्रयतु शुद्धहृदां सुवक्षाः ॥ 45 ॥ OM नमः श्री सुवक्षसे क्रन्दिव्यन्तरेन्द्राय श्री सुव्क्स्स्ः........| For Personal & Private Use Only / / 126 / / ow.jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ पौष्टिक महापूजन विधिः। ॥ 127 ॥ 46 श्री विशालेन्द्रपूजनम् सुहेमपुष्पिकाविकाशसप्रकाशविग्रहः, प्रियंगुनीलशीलिताम्बरापलीकृतग्रहः । मुकुन्दहृद्यलक्ष्मकेतुरेनसां विघातनो, विशालनामकः सुरः सुरेश्वरः सनातनः ॥ 46 ॥ OM नमः श्री विशालाय क्रन्दिव्यन्तरेन्द्राय श्री vishaal........| 47 श्री हासेन्द्रपूजनम् क्षमापुष्पस्फूर्जत्तनुविरचनावर्णललितः, सुवर्णाभैर्वस्त्रैः समणिवलयैश्चापि कलितः । निजे चोच्चैः केतौ मृगपतियुवानं परिवहन् , यशो हासं हासः प्रदिशतु जिनार्चातधियाम ॥ 47 ॥ OM नमः श्री हासाय क्रन्दिव्यन्तरेन्द्राय श्री हास्........| 48 श्री हास्थरतीन्द्रपूजनम् फलिनीदलाभविमलाङ्गरुचिः, कृतमालपुष्पकृतवस्त्ररुचिः । हरिकेतुरुल्लसितहास्यरतिः, कुशलं करोतु विभुहास्यरतिः ॥ 48 ॥ OM नमः श्री हास्यरतये महाक्रन्दिव्यन्तरेन्द्राय श्री हास्य्र्ते.......| 49 श्री श्वतेन्द्रपूजनम् क्षीराम्भोधिप्रचलसलिलापूर्णकम्बुप्रणाली-निर्यद्वाराधवलवसनक्षेत्रवित्रस्तपापः । NAGALASAHARSAARCORNERALLER-- / / 127 // Jain Educ a tional For Personal & Private Use Only whelibrary.org Page #142 -------------------------------------------------------------------------- ________________ श्री औष्टिक हापूजन बेधिः । 128 ॥ POARKARO चक्र केतौ दशशतविशिष्टारयुक्तं दधानः, श्वेतः श्वेतं गुणगणमलंकाररूपं करोतु ॥ 19 ॥ OM नमः श्री श्वेताय कूष्माण्डव्यन्तरेन्द्राय श्री shvet.......| 50 श्री महाश्वेतेन्द्रपूजनम् वलक्षं स्वदेहं वसनमपि विभ्रध्वजपट-प्रतिक्रीडच्चक्रोन्मथितरिषुसंघातपृतनः । लसल्लीलाहेलादलितभविकापायनिचयो, महाश्वेतस्त्राता भवतु जिनपूजोत्सुकधियाम् ॥ 50 ॥ OM नमः श्री महाश्वेताय कुष्माण्डव्यन्तरेन्द्राय श्री mhaashvet.......| 51 श्री पतगेन्द्रपूजनम् विमलविद्रुमविभ्रमभृत्तनु-र्धवलवस्त्रसमर्पितमङ्गलः । वरमरालमनोहरकेतनः, पतगराः परिरक्षतु सेवकान् ॥ 51 ॥ OM नमः श्री पतगाय पतगव्यन्तरेन्द्राय श्री प्त्ग्.......| 52 श्रीपतगरतीन्द्रपूजनम्-- पतगरतिरवाप्तपद्मरागच्छवि-रतिशुभ्रसिचाविचार्यशोभः । प्रगुणितजनसंसहंसकेतुः, किसलयतां कुशलानि सर्वकालम् ॥ 52 ॥ OMnamaH श्रीपतगरतये पतगव्यन्तरेद्राय shriiptgrte...| AESAS SASRA-% / / 128 // Jain Edu L emnational For Personal & Private Use Only Mainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ श्री पौष्टिक म्हापूज्ञ्विधिः। ॥ 129 ॥ AAAAAAEECRECRUCRECE 53 श्रीसूर्य-पूजनम्-- सप्ताश्वरथप्रतिष्ठितांग-धृतहरिकेतन इष्टपद्मचक्रः । सकलवृषविधानकर्मसाक्षी, दिवसपतिर्दिशतात्तमोविनाशम् ॥ 53 ॥ OM नमः श्रीसूर्याय ज्योतिप्केन्द्राय shriipuury....| 54 श्रीचन्द्रपूजनम्-- अमृतमयशरीरविश्वपुष्टिप्रद-कुमुदाकरदत्तबोध नित्यम् । परिकरितसमस्तधिष्ण्यचक्रः, शशधर धारय मानसप्रसादम् । / 54 ॥ OM नमः श्रीचन्द्राय ज्योतिष्केन्द्राय shriicndr....| 55 श्रीसौधर्मेन्द्र पूजनम्-- सम्यक्त्वव्यतिरेकर्जितमहामिथ्यात्वविस्फूर्जितः, पाणिप्रापितवनखंडितमहादैत्यप्रकांड स्थितिः । पौलोमीकुचकुंभसंभ्रमधृतध्यानोद्यदक्षावलिः, श्रीशक्रः क्रतुभुक्पतिर्वितनुतादानन्दभूतिं जने ॥ 55 ॥ OM नमः श्रीशक्राय सौधर्मकल्पेन्द्राय shriishkr...| 56 श्री-ईशानेन्द्र-पूजनम्-- ईशानाधिपते ककुद्मदयनश्वेतांगशृलायुधः, shriitiirthkrpaadpNkjsdaasebaikpusspvrtH| ABEANBARSAAS 129 // Education For Personal & Private Use Only brary.org Page #144 -------------------------------------------------------------------------- ________________ श्री पौष्टिक म्हापूज्ञ्विधिः। ॥ 130 ॥ PRESEARCANAGARLSRIGANGA यज्ञध्वंसवरिष्ठविक्रमचमत्कारक्रियामन्दिर, श्रीसंघस्य समस्तविघ्ननिवहं द्रागेव दूरीकुरु ॥ 56 ॥ OMnamaH श्री-ईशानाय ईशानकल्पेन्द्राय shrii-iishaan....| 57 श्री-सनत्कुमारेन्द्र-पूजनम्-- किरीटकोटिप्रतिकूटचश्चच्चामीकरासीनमणिप्रकर्षः । सनत्कुमाराधिपतिर्जिनार्चा-काले कलिच्छेदनमातनोतु ॥ 57 ॥ OM नमः श्रीसनत्कुमाराय श्रीसनत्कुमारेन्द्राय shriisntkumaar....| 58 श्रीमहेन्द्रेन्द्र पूजनम्-- महैश्वर्यो व्र्य्म्किर्न्न्जाल्प्र्तिनिधि-prtaappraaglbhyaagutbhvnvistaarityshaaH| चमत्काराधायिविधुततोरासमुदयः, ध्वजिन्या दैत्यान् हनन् सपदि स महेन्द्रो विजयते ॥ 58 ॥ OM नमः श्रीमहेन्द्राय माहेन्द्रकल्पेन्द्राय shriimhendr....| 59 ब्रह्मदेवेन्द्रपूजनम् हंसावियोजनवियोजितवाससाम्य-भ्राम्यद्विमानरुचिरीकृतदेवमार्गः । ब्रह्मा हिरण्यसमगण्यशरीरकान्तिः, कान्तो जिनार्चन इह प्रकटोऽस्तु nityam ॥ 59 / / // 130 // Jain Educa For Personal & Private Use Only Narayanimelibrary.org Page #145 -------------------------------------------------------------------------- ________________ श्री पौष्टिक महापूजन विधिः। ॥ 131 ॥ GORICARUSO OM नमः श्रीब्रह्मणे श्रीब्रह्मकल्पेन्द्राय shriibrhmn....| 60 श्रीलान्तकेन्द्र-पूजनम्-- पइविधा विधुतदैत्यमंडली, मंडितोत्तमयशश्चयाचिरम् । अर्हतां विपुलभक्तिभासिनी, लान्तकेश्वरचमूर्विराजताम् ॥ 6 ॥ OM नमः श्रीलान्तकाय लान्तककल्पेन्द्राय shriilaantk....| 61 श्रीशुक्रकल्पेन्द्र-पूजनम् दिनेशकान्ताश्मचयं विमान-मधिश्रितः shriidhnruupdRssttiH| शुक्रः परिक्रान्तदनूभवालि-लालित्यमर्हदभवने करोतु । / 61 ॥ OM नमः शुक्राय शुक्रकल्पेन्द्राय shriishukr....| 62 श्रीसहस्रारेन्द्र-पूजनम् सहस्रग्भिरुल्लासितोद्यत्कीरीटः, shsaasuraadhiishvrodvaasnaarthii| सहस्रारकल्पेऽद्भुतचक्रवर्ती, सहस्रारराजोऽस्तु राज्यप्रदाता । / 62 / / OM नमः श्रीसहस्राराय सहस्रारकल्पेन्द्राय shriishsraar....| // 131 / / Jain Educali n ational For Personal & Private Use Only Library.org Page #146 -------------------------------------------------------------------------- ________________ श्री पौष्टिक महापूजनविधिः । / / 132 / / 63 श्री - आनत - प्राणतेन्द्र - पूजनम् - Jain Educa.national सैन्यसंहति विनाशितासुराधीशपूः समुदयो दयानिधिः । आनतो विनतिमञ्जसा दधत्तीर्थनायकगणस्य नन्दतु । / 63 / / OM नमः श्री आनतेन्द्राय आनत - प्राणतकल्पेन्द्राय श्रीआनत.... / 64 श्री अच्युतेन्द्र - पूजनम्- जिनपतिजिनस्नात्रे पूर्वं कृताधि रुगौरवे, विपुलविमलां सम्यग्रदृष्टिं हृदि प्रचुरां दधत् । त्रिदशनिव कल्पोद्भूते सुकर्ममतिं ददत्, जगति जयति श्रीमानिन्द्रो गुणानतिरच्युतः ॥ 64 ॥ OM नमः श्री अच्युताय आरणाच्युतकल्पेन्द्राय श्री अच्युत .... / परिपंडित-पूजा OM नमः चतुःषष्टिसुरासुरेन्द्रेभ्यः सम्यग्दृष्टिभ्यः जिनच्यवन - जन्म - दीक्षा - ज्ञान - निर्वाण - निर्मितमहिमभ्यः सर्वे चतुःपष्टिसुरासुरेन्द्राः भवनपति - व्यन्तर- ज्योतिष्क- वैमानिकाधिपत्यभाजो निजनिजविमानवाहनारूढा निजनिजायुधधारिणः निजनिजपरिवारपरिवृताः अंगरक्षक-सामानिक- पार्षद्य - स्त्रायत्रिशल्लो कपालानीक- प्रकीर्णकाभियोगिक- कैल्बिषिकजुष इह पौष्टिक पूजन विधिमहोत्सवे आगच्छन्तु-2, इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु -2, जलं गन्धं पुष्पं अक्षतान् फलानि मुद्रां For Personal & Private Use Only / / 132 / / Pelibrary.org Page #147 -------------------------------------------------------------------------- ________________ श्री अर्हन्महा पूजन विधिः । / 133 / / 34 धूपं दीपं नैवेद्यं सर्वोपचारान् गृह्णन्नु- 2, शान्ति कुर्वन्तु - 2, तुष्टि कुर्वन्तु - 2, पुष्टि कुर्वन्तु - 2, ऋद्धिं कुर्वन्तु -2, वृद्धिं कुर्वन्तु - 2, सर्वसमीहितानि यच्छन्तु - 2 स्वाहा ॥ द्वितीयपीठे दिक्पालस्थापनं पूजनं च पूर्ववत् (पृष्ठ 59 थी 63) तृतीयपीठे क्षेत्रपालग्रहस्थापनं पूजनं च पूर्ववत् (पृष्ठ 72 थी 76) / चतुर्थपीठे षोडशविद्यादेवी स्थापनं पूजनं च पूर्ववत् (पृष्ठ 76 थी 80 ) / पञ्चमपीठे षट्द्रहदेवी स्थापनं तत्परिपूजनविधिरभिधीयते । प्रथमं पुष्पाञ्जलिं गृहीत्वा - "श्रीह्रीधृतयः कीर्तिर्बुद्धिलक्ष्मीश्च पण्महादेव्यः । पौष्टिकसमये संघस्य वाञ्छितं पूरयन्तु मुदा ॥ 1 ॥ " अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । OM श्रिये नमः । OM ह्रिये नमः । OM धृतये नमः । OM कीर्तये नमः । OM बुद्धये नमः । OM लक्ष्म्यै नमः । इत्युक्त्वा पीठे षण्णां क्रमेण संस्थापनं कुर्यात् । श्रियं प्रति OM श्रीं श्रिये नमः । इति मूलमन्त्रः ॥ Jain Edualernational अम्भोजयुग्मवरदाभयपूत हस्ता, पद्मासना कनकवर्णशरीरवखा । सर्वाङ्गभूषणधरोपचिताङ्गयष्टिः, श्रीः श्रीविलासमतुलं kalayatvanekam // 1 // For Personal & Private Use Only / / 133 / / Finelibrary.org Page #148 -------------------------------------------------------------------------- ________________ // श्री पौष्टिक हापूजन ॥ विधिः ॥ 134 ॥ RO OM श्रियै निवासिन्यै श्रियै नमः श्रि इह पौष्टिके आगच्छ 2 सायुधा सवाहना सपरिकरा इदमर्थ्य आचमनीयं गृहाण 2, सन्निहिता भव 2 स्वाहा जलं गृहाण 2 गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान्0 शान्ति कुरु 2, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं0 सर्वसमीहितानि देहि 2 स्वाहा । अनेन सर्वपूजाकरणम् ॥ 1 ॥ ह्रियं प्रति OM ह्री~ ह्रियै नमः इति मूलमन्त्रः ॥ Jain Educational 'धूम्राङ्गयष्टिर सिखेटक बीजपुरवीणाविभूषितकरा धृतरक्तवस्त्रा । हीरवारणविघातनवाहनाढया पुष्टीच पौष्टिकविधौ विदधातु नित्यम् ॥ 1 ॥ OM नमो ह्रियै महापद्मद्रहवासिन्यै हि iha0 शेषं0 ॥ 2 ॥ धृतिं प्रति OM धांधीं धौं भ्रः धृतये नमः इति मूलमन्त्रः ॥ "चन्द्रोज्ज्वलाङ्गवसनाशुभमानसौकः पत्रिप्रयाणकृदनुत्तरसत्प्रभावा । पद्मनिर्मलकमण्डलुवीजपुरहस्ता धृतिं धृतिरिहानिशमादधातु ॥ 1 ॥ OM नमो धृतयेतिच्छिद्रहवासिन्यै घृते iha0 शेषं0 ॥ 3 ॥ कीर्ति प्रति-OM श्रीं शः कीर्तये नमः । इति मूलमन्त्रः ॥ "शुक्लाङ्गयष्टिरुडुनायकवर्णवस्त्रा, हंसासना धृतकमण्डलुकाक्षसूत्रा । श्वेतान्जचामरविला सिकरातिकीर्तिः, कीर्ति ददातु वरपौष्टिककर्मणात्र ॥ 1 ॥ For Personal & Private Use Only // 134 // gelibrary.org Page #149 -------------------------------------------------------------------------- ________________ / / श्री पौष्टिक म्हापूज्ञ्॥ विधिः ॥ 135 ॥ OM नमः कीर्तये केशरिद्रहवासिन्यै iha0 शेषं0 ॥ 4 ॥ बुद्धिं प्रति-OM ऐं धीं बुद्धये नमः । इति मूलमन्त्रः ॥ __ स्फारस्फुरत्स्फटिकनिर्मलदेहवस्त्रा, शेषाहिवाहनगतिः पटुदीर्घशोभा । वीणोरुपुस्तकवराभयभासमान-हस्ता सुबुद्धिमधिकां प्रददातु बुद्धिः॥1॥ OM नमो बुद्धये महापुण्डरीकद्रहवासिन्यै बुद्धे iha0 शेष0 ॥ 5 ॥ लक्ष्मी प्रति-OM श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः । इति मूलमन्त्रः । / ऐरावणासनगतिः कनकाभवस्त्र-देहा च bhuussnnkdmbkshobhmaanaa| मातङ्गपद्मयुगप्रस्तातिकान्ति-र्वेदप्रमाणककरा जयतीह लक्ष्मीः ॥ 1 ॥ OM नमो लक्ष्म्यै पुण्डरीकद्रहवासिन्यै लक्ष्मि iha0 शेष ॥ 6 ॥ ततः OM श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्म्यो वर्षधरदेव्यः सायुधाः सवाहनाः सपरिच्छदा इह पौष्टिक आगच्छन्तु 1, इदं0 आचमनीयं गृहणन्तु-2, सन्निहिता भवन्तु-2 स्वाहा, जलं गृह्णन्तु-2, गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्य सर्वोपचारान् गृह्णन्तु-2, सन्निहिता भवन्तु 2 स्वाहा, शान्तिं कुर्वन्तु 2, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । अनेन संकुलपूजा । ___ एवं पीठपञ्चकस्थापनां संपूज्य क्रमेण प्रत्येकं मूलमन्त्रैर्होम कुर्यात् । अत्र पौष्टिके सर्वोऽपि होमोऽष्टकोणकुण्डे ॥ 135 ॥ Jain Educa For Personal & Private Use Only brary.org Page #150 -------------------------------------------------------------------------- ________________ मान्महा पूजन विधिः। 159 Baa आम्रसमिद्भिः इनुदण्डखर्श्2अरद्राक्षाघृतपयोभिः । ततः पूर्वप्रक्षिप्तासु पुष्पाञ्जलिषु जिनबिम्बे बृहत्स्नात्रविधिना परिपूर्ण स्नात्रं । कुर्यात् । तच्च स्नात्रोदकं तीर्थोदकसंमिश्रं शान्तिकलशवत् संस्थापिते प्रगुणी कृते पौष्टिककलशे निक्षिपेत् । तत्र सुवर्णरूप्यमुद्राद्वयं नालिकेर निक्षिपेत् । कलशं सम्यक् संपूजयेत्पूर्ववत् । छदिसंलग्नं कलशतलस्पर्शिसदशाव्यङ्गवस्त्रं चोपरिलम्बयेत् । पीठपञ्चके च क्रमेण चतुःपष्टिकर-पोडशकर-दशकर-षट्करैर्वस्त्रैराच्छादनम् । गुरुस्नात्रकारगृहाध्यक्षकलशाः पूर्वमेव सकङ्कणा विधेयाः स्वर्णकङ्कणमुद्रिके च गुरवे देये सदशाव्यङ्गश्वेतकौशेयं च । ततः स्नात्रकारद्वयं पूर्ववदखण्डितधारया शुद्धोदककलशे निक्षिपति । गुरुश्च कुशेन पतन्ती धारां पौष्टिकदण्डकं पठन् निक्षिपति । पौष्टिकदण्डको यथा येनैतद् भवनं निजोदयपदे सर्वाः कला निर्मलं, शिल्प (शल्यं) पालनपाठनोतिसुपथे बुद्धया समारोपितम् । श्रेष्ठाद्यः पुरुषोत्तमस्त्रिभुवनाधीशो नराधीशां, किंचित्कारणमाकलय्य कलयन्नन् shubhaayaadimH॥1|| इह हि तृतीयारावसाने षट्पूर्वलक्षवयसि श्रीयुगादिदेवे परमभट्टारके परमदैवते परमेश्वरे परमतेजोमये परमज्ञानमये परमाधिपत्ये समस्तलोकोपकाराय विपुलनीतिविनीतिख्यापनाय प्राज्यं राज्यं प्रवर्तयितुकामे सम्यग्दृष्टयश्चतुःषष्टिसुरेन्द्राश्चलितासना निर्दम्भसंरम्भमाजोऽवधिज्ञानेन जिनराज्याभिषेकसमयं विज्ञाय प्रमोदमेदुरमानसाः निजनिजासनेम्य उत्थाय । / 136 ॥ Jain Education international For Personat & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ पौष्टिक महापूजनविधिः । ॥ 137 ॥ ससम्भ्रमं सामानिकाङ्गरक्षकत्रायस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिकलोकान्तिकयुजः साप्सरोगणाः सकटकाः स्वस्वहा विमानकल्पान् विहायकत्र संघट्टिता इक्ष्वाकुभूमिमागच्छन्ति । तत्र जगत्पतिं प्रणम्य सर्वोपचारैः संपूज्याभियोगिकानादिश्य संख्यातिगैर्योजनमुखैर्मणिकलशैः सकलतीर्थजलान्यानयन्ति । ____ततः प्रथमार्हन्तं पुरुषप्रमाणे मणिमये सिंहासने कटिप्रमाणपादपीठपुरस्कृते दिव्याम्बरधरं सर्वभूषणभूषिताङ्गं भगवन्तं गीतनृत्यवाद्यमहोत्सवे सकले प्रवर्तमाने नृत्यत्यप्सरोगणे प्रादुर्भवति दिव्यपञ्चके सर्वसुरेन्द्रास्तीर्थोदकैरभिषिञ्चन्ति त्रिभुवनपति तिलकं पट्टवन्धं च कुर्वन्ति शिरस्युल्लासयन्ति श्वेतातपत्रं, चालयन्ति चामराणि, वादयन्ति वाद्यानि, शिरसा वहन्त्याज्ञां प्रवर्तयन्ति च । ततो वयमपि कृततदनुकाराः स्नात्रं विधाय पउस्स्त्तिक्मुद्घोस्स्याम्ः। ततस्त्यक्तकोलाहलैधतावधानः श्रूयतां स्वाहा । / OM पुष्टिरस्तु रोगोपसर्गदुःखदारियडमरदौर्मनस्यदुर्भिक्षमरकेतिपरचक्रकलहवियोगविप्रणाशात्पुष्टिरस्तु आचार्योपाध्यायसाधुसाध्वीश्रावक श्राविकाणां पुष्टिरस्तु, OM नमोऽर्हद्भ्यो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भगवन्तोऽन्तः ऋषभाजित0 वर्धमानजिनाः 24 भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः प्रतिमास्थिताः भवनपतिव्यन्तरज्योतिष्कवैमानिकविमानभवनस्थिताः नन्दीश्वररुचककुण्डलेषुकारमानुषोत्तरवर्षधरवक्षस्कारवैताढयमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थकराः पुष्टिं कुर्वन्तु स्वाहा । OM भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकाः सम्यग्दृष्टिसुराः सायुधाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । OM चमर-बलि-धरण-भूतानन्द-वेणुदेव-वेणुदारि-हरिकान्त-हरिसह-अग्निशिखाग्निमानव-पुण्य-वसिष्ठ-जलकान्त । ॥ 137 ॥ 35. Bain Education International For Personal & Private Use Only N ibrary.org Page #152 -------------------------------------------------------------------------- ________________ श्री अर्ह्न्म्हापूज्ञ्विधिः। ॥ 138 ॥ GUR जलप्रम-अमितगति-मितवाहन-वेलम्ब-प्रभञ्जन-घोष-महाघोष-काल-महाकाल-सुरूप--प्रतिरूप पूर्णभद्र-मणिभद्र-भीममहाभीम-किंनर-किंपुरुष-सत्पुरुष-महापुरुष-अहिकाय--महाकाय-गीतरति-गीतयश-सभिहित-सन्मान-धातृ-विधातऋषि-ऋषिपाल-ईश्वर-महेश्वर-सुवक्ष-विशाल-हास्य-हास्यरति-श्वेत-महाश्वेत-पतङ्ग-पतगपति-चन्द्र-सूर्य-शक्रेशान-सनत्कुमार-माहेन्द्र ब्रह्म-लान्तक-(शुक्रारणा) शुक्र-सहस्रारारणाच्युतनामानश्चतुष्पष्ठिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । OM इन्द्राग्नि-यम-निऋति-घरुण-बायु-कुबेरेशान-नाग-ब्रह्मरूपा दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा । OM सूर्य-चन्द्राङ्गारक-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतुरूपा ग्रहाः सक्षेत्रपालाः पुष्टिं कुर्वन्तु 2 स्वाहा । OM रोहिणी 16 विद्यादेवीना नाम बोलवा 16 विद्यादेव्यः sA0 सवा0 सप0 पुष्टिं कुर्वन्तु स्वाहा । OM श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्मी-वर्षधर देव्यः पुष्टिं कुर्वन्तु स्वाहा । OM गणेशदेवताः पुरदेवताः पुष्टि कुर्वन्तु स्वाहा । अस्मिंश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु राज्ञां पुष्टिर्भवतु राज्यसन्निवेशानां पुष्टिर्भवतु पुरस्य पुष्टिर्भवतु पुराध्यक्षाणां pu0 ग्रामाध्यक्षाणां pu0 सर्वाश्रमाणां pu0 सर्वप्रकृतीनां pu0 पौरलोकस्य pu0 पार्षद्यलोकस्य pu0 जनलोकस्य पु. अत्र च गृहे गृहाध्यक्षस्य पुत्र-भ्रातृ-स्वजन-सम्बन्धि-कलत्र-मित्र-सहितस्य-पु. एतत्समी हित RECRee maa॥138|| For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ श्री अर्हन्महा पूजनविधिः । ॥ 139 ॥ कार्यस्य pu0 तथा दास - भृत्य-सेवक - किंकर - द्विपद-चतुष्पद - वाहनानां pu0 भाण्डागार - कोष्ठागाराणां पुष्टिरस्तु ॥ " नमः समस्तजगतां पुष्टिवानहेतवे विज्ञानज्ञानसामस्त्य देश कायादिमाते ॥ 1 ॥ नाद कला सृष्टिर्विज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टि तुष्टि करोत्विह । / 2 / / यत्र चेदानीमायतननिवासे तुष्टि पुष्टि - ऋद्धि-वृद्धि- माङ्गल्योत्सव - विद्या - लक्ष्मी - प्रमोद - वाञ्छित - सिद्धयः सन्तु, शान्तिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु । "प्रवर्द्धतां श्रीः कुशलं सदास्तु, प्रसन्नतामञ्चतु देववर्गः । आनन्दलक्ष्मी गुरुकीर्तिसौख्य-समाधियुक्तोऽस्तु समस्तसंघः ॥ 1 ॥ सर्वमङ्गलः ॥ 2 ॥ इति दण्डकं त्रिः पठित्वा पौष्टिक कलशे पूर्णे पौष्टिककारकः कुशेनाभिषिञ्चेत् । गृहे च सुहृदगृहे च तेन जलेन सदाभ्युक्षणं कुर्यात् । पीठपञ्चकविसर्जनं पूर्ववत्, यान्तु देवगणा0 इत्यादि, आज्ञाहीनं0 इत्यादि साधुभ्यो वस्त्रान्नपानदानं विपुलं गुरुपूजनं च सर्वोपचारैः ॥ "सर्वत्र गृहसंस्कारे, सूर्तिमृत्युविवर्जिते । दीक्षाग्रहणतश्चादौ व्रतारम्भे समस्तके ॥ 1 ॥ प्रतिष्ठासु च सर्वासु, राज्यसंघपदे तथा । सर्वत्र शोभनारम्भे, सर्वेष्वपि च पर्वसु ॥ 2 ॥ महोत्सवे च संपूर्ण, महाकार्ये समापिते । इत्यादिस्थानकेष्वाहुः पौष्टिकस्य विधापनम् ॥ 3 ॥ आयो व्याधयश्चैव दुरितं दुष्टशत्रवः । पापानि च क्षयं यान्ति, महत्पुण्यं vivardhate ॥ 4 // For Personal & Private Use Only 5 % % / / 139 / / Page #154 -------------------------------------------------------------------------- ________________ श्री पौष्टिक महापूजन विधिः । सुप्रसन्ना देवताः स्युर्यशोबुद्धिमहाश्रियः । आनन्दश्च प्रतापश्च, महत्त्वं पुष्टिमृच्छति ॥ 5 ॥ आरब्धं च महाकार्य प्रयत्नादेव सिद्धयति । भूतग्रहपिशाचादिदोषा धिष्ण्यग्रहैः कृताः ॥ 6 ॥ रोगाश्च प्रलयं यान्ति, न विघ्नं क्वापि जायते । पौष्टिकस्य फलं पाहुरित्याचारविचक्षणाः ॥7॥इति पौष्टिकम् । / सर्वत्र गृहिसंस्कारे, सूतिमृत्युविवजिते । प्रारब्धे च महाकार्ये, प्रतिष्ठास्वखिलास्वपि ॥ 1 ॥ राज्याभिषेकसमये, शान्तिकं पौष्टिकं द्वयम् । विधापयेद विशुद्धात्मा, तत्वाचारविचक्षणः ॥ 2 ॥ ॥ इत्याचार्यवर्धमानरिकृते आचारदिनकरे पौष्टिककीर्तनो नाम उदयः ॥ 35 ॥ ॥ 14 // नियमन इति शासन सम्राट् तीर्थोद्धारक बालब्रह्मचारी आचार्य महाराजाधिराज श्रीमद्विजय नेमिसूरीश्वरजी महाराज पट्टधर समयज्ञ शांतमूर्ति आचार्य महाराज श्रीमद्विजयविज्ञानसूरीश्वरजी महाराज पट्टधर धर्मराजा आचार्य महाराज श्रीमद्विजयकस्तूरसूरीश्वरजी महाराज पट्टधर आवार्य महाराज श्रीमद्विजयचंद्रोदयसूरीश्वरजी महाराज पट्टधर आचार्य महाराज श्रीमद्विजयजयचंद्रसूरीश्वरजी महाराज शिष्य रत्न मुनि अनंतचंदविजयजी संपादितः श्री अर्हन्-पौष्टिक विधान महापूजन विधिः समाप्तः । ॥ 14 ॥ Jain Educ a tional For Personal & Private Use Only M elbrary.org Page #155 -------------------------------------------------------------------------- ________________ प्री अहन्पौष्टिक विधिः। ॥ 141 ॥ 10-15- 1 6 FOGLASBEGELSER त्रिकेण कुंड रचना अकणकुंड रचना 36 Pain Educ ॥ 11 // Prelinelibrary.org a tional For Personal & Private Use Only Page #156 -------------------------------------------------------------------------- ________________ श्री अर्हन्पौष्टिक विधिः । | 242 ॥. (1) शान्तिपूजननी हवन सामग्री. (1)पंच परमेष्ठि होममां -खांड, घी, दूधपाक, चंदन अने सेवनना तथा खीजडाना छोडीआ. (2) दश दिकपाल होममां-घी, मध, गोळ, गुगळ, दूधपाक, शेरडीना ककडा, पीपळो अने वडना छोडी A. (3) बार राशि होममां - दूध, घी, वड अने बीलना छेडीआ. (4) नक्षत्र होममां घी, मध, गुगुलफळ, पीपळाना अने ID वडना छोडीआ. (5) नवग्रह होममां--घी, मध, दूधपाक, शेरडीना ककडा, कडुं, पीपळाना DIA. (6) सोळ विद्यादेवी होममां--घी, खांड, दूधपाक, शेरडीना ककडा, पीपळाना छोडीआ. (7) गणपति होममां-लाडवा चूरमाना, उंबरना छेडीओ. (8) कार्तिकेय होममां-घी, दूधपाक, महुडाना फूल, पीपळाना छोडीआ. (9) क्षेत्रपाल होममां--तलना लाडवा, धतूराना देडी A. (10) पुरदेवता होममां-घी, गोळ, शेरडीना ककडा, वडना छेडीआ. (11) चार निकायदेव होममां-दूधपाक, शेरडीना ककडा, जुदी जुदी जातना फले, वडना, पीपलना छोडीआ (2) पौष्टिक विधान महापूजननी हवन सामग्री द्वितीयदिने पंच पीठ पूजननी हवन सामग्री (दरेक पजनेमां हवन सामग्रीओ एक सरखी होय छे.) (1) द्राक्ष (2) खारेक (3) शेरडी (4) सोकर (5) दूधपाक (6) घी अने (7) आंबाना छेडीयां. अष्ट कुंडनी रचना विधिवाळाए रूबरू ज करी आपे छे. जेथी तेनी विशेष ध अहीं आपी नथी विशेष गीतार्थ पुरुषोथी जाणी लेवुं. nainananananana Jan Edur mational For Personal & Private Use Only nelibrary.org Page #157 -------------------------------------------------------------------------- ________________ श्री अर्हन्पौष्टिक विधि । ~ -- बृहस्नात्र सामग्री (1) त्रण कुसुमांजलि. (2) आठ मनात्र- 1 क्षीर, 2 दधि, 3 घी, 4 शेरडीनो रस, 5 जव, 6 सहस्त्रफूल, 7 शतमूल, 8 वषधि, (3) धूप. (4) शक्रस्तव. (5) अभिषेकना 19 काव्य. (6) छेलुं काव्य बोली 108 अभिषेक करवा. -- 1 कस्तूरिका विलेपन, 2 पुष्पमाला, 3 आभूषण-मुगुट-हार वगेरे. 4 फलढीकन, 5 अक्षतढीकन, 6 जलकलश ढोकन, 7 धूप, 8 दीप, 9 षसनैवेद्य, 10 सर्व धान्यढकन. 11 सर्वसवार ( सुंठ, मरी, मठ), 12 सर्वोषधि ढीकन, 13 तांबुल ढीकन. (तांबुल नंग 7), 14 वस्त्र पूजा, 15 सुवर्ण रीप-मुद्रापूजन, 16 कुसुमांजलि पूर्वक अष्टमंगलपूजन, 17 पुष्पमाला जिनबिबोपरि स्थापन, 18 आरति, मंगलदी, आज्ञाहीनं0 पुष्पारोपण, विसर्जन. करनार - - - छे विसर्जन विधि छे पीठ विसर्जन-पीठ पासे जईने "यातु देवगणाः सर्वे पुजामादाय मामकीम ; सिद्धि दत्या च महती, पुनरागमनाय च 1 " हाथ जोडीने आ वाक्य दरेक पीड आगल बोलवुं. मंत्र " विसर विसर स्थान ga7 गच्छा स्वाहा" एम बोलीने कसुमांजलि पीठ उपर नाखवी. ॥ 12 - - Jain Educa t ional For Personal & Private Use Only Hi brary.org Page #158 -------------------------------------------------------------------------- ________________ te श्री अर्हन्पौष्टिक विधिः । श्री अर्ध महापूजन (शांतिक विधान) पूजन सामग्री लिस्ट ॥ 9 ॥ कंकु शेर , श्रीफळ नंग 25, लाल नाडाछडी बंडल-5, मींढळ नंग 20 0 (बाधेला तैयार) मरडासींग नंग 200 (बांधेला तैयार) सेपारी नंग 150, बदाम नंग 15, पतासा नंग 150, लाल सोपारी नंग 15, काळी से पारी नंग 5, कंदरूप शेर छे, गुगळ शेर मा, खारेक नंग 21, अखरोट नंग 21; बदामना गोळा शेर 0=, पीस्ता शेर ]=, चारेली शेर शुर, तज शेर "=, लवींग फोर देग्]=, जायफळ नंग 5, ईलायची शेर 05-, सुंठ शेर , काळा मरी शेर JF, छराळु शेर , नागरमोथ गु=, बावची ]=, लीली पीपर * = मरजक केलना दाणु नंग 21, 2तांजलीनुं लाकडुं तेले 1, अगरनुं लाकडुं ताले 2, काळा तल शेर मा तेलनी शीशी 1, गोळ शेर 7, बुरू खांड शेर 2, साकर शेर 2, टोपराने गाळो 1, अनाजनी यादी 1 अखंड चेखा मणु , 2 धौं की 1, 3 जव ग्राम 25, 4 चणा ग्राम 250, 5 जुवार ग्राम 250, मग ग्राम 500, 6 अडद ग्राम 5 0, 7 चाळा काम 250, 8 कांग प्रीम 250, 9 वाल माटे 250, 10 वटाणु काम 25e, 11 तांदरा माम 50, 12 डांगर कीले 1, 13 कलथी ग्राम 250, धाणी शेर 01, ममरा , चणानी दाळ शेर 1, पर्वने लेट प, घौंना फाडा मा, मेदानी सेव , चणाने लेट 1, चोळानो लेट |ई, खेरे , वडी 01, पापड नंग 5, सारेवडा नंग 5, मरचुं-mIThuM-haLadara che. 1, ze nA, e , dhANAjIrU-rAI ze. , za = =, Akhu mIThuM zera 1, गायनुं घी शेर 15, भेसनुं घी शेर 10, दशांग धुप शेर 1, अगरबत्ती शेर भा, मोगरानी अगरबत्ती पिकेट 3, सळीवाळी अगरबत्ती 3, वासक्षेप शेर मा, कपुर (मेटी गोटी) तेला 3, कस्तुरी वाल 1, अंबर वाल 1, गोरू चंदन वाल 1, काचे हींगलेक तेल 01, सुखड शेर 1, सपएण्द सुतरनी नकारवाळी 1, केशर ताला 1, बरास ताला 3, एनेरी वरख वाल 1,. III 24 | Jain Educa For Personal & Private Use Only www.nelibrary.org Page #159 -------------------------------------------------------------------------- ________________ श्री भईन् - पौष्टिक विधिः । ॥ 1 ॥ रूपेरी वरख थाकडी 15, सेनेरी कातरेलुं खाल्लु' तेआला 3, भगवंतनी आंगी माटे सानेरी-रूपेरी बालु ताला 10, साना रूपाना कुल ता. 1, 1 स औषधी 2 सतमूलिका 3 सहस्त्रमूलिका (त्रण औषधि विद्याशाळामांथी लावी.) पचरत्ननी पोटली नग 10, कुंवारी कन्याए कांतेला सुतरना दडा एकवीस तारना वार 100, गुलाबजळ सीसा मेट 1, सुखडनु तेल ते. 1, अगरना चुए ता. ना, अत्तर गुलाब ता. ना, अत्तर खस तेआ. ना, अत्तर मेगरा ता. 0aa, अत्तर हीने ता. ना, अत्तर केवडे तेआ. ना, वीधीवाळा लावशे. पीठना पट नं. 8 नीचे मुजब, 1 पच परमेष्ठि, 2 ददिक्पाल, 3 खार राशी, 4 अठ्ठावीश नक्षत्र, 5 नवग्रह, 6 साल विद्यादेवी, प्रकाणुं के देवाना पट, 8 aSTama'gaLa, ga'gAjaLa-तीथ जळ-108 कुंवाना पाणी, सीसमना चाटवा नींग 2, सात दीवानी आरती. h परचुरण सामान मायां na'ga 100, चप्पु, कातर, सुडी, सेया, साय नं. 2, दारीनु रील 1, पीन नंग 50, झीणी खीलीए शेर .ना, मेटी खीलीओ शेर आ, पातळी सुतराउ दारी शेर 1 नानु. रूनु kha'Dala 1, दीवासळीनी पेटी 3, लाल पेन्सील 1, पुंठा नंग 5, पा नग 1 (हवन माटे) पुंजी !, वाळा कुची 1, मार पींछ 1, सावरणी 1, बेसवा माटे सथारीय न. 4 गालीचा न'. 4 5, दस नखरना सुतरनी AMTI 1, इन्डोने पहेरवाना मुगट नं. 10, इन्द्रोने बेसवानां सिंहासन नं. 2, पीस्तालीस पनानु` प्लास्टीक वार 10, कापडनी यादी लाल रेशमी वार झा, चंपई पीळुं रेशमी वार 35, लीलुं रेशमी वार 1आआ, सफेद रेशमी वार 37, पांच पटा वार् 4aa, सानेरी तास वार 0aa, मलमल वार 5, नैनकलाक वार 5, कसुखे वार 47 (45 5नाना) मी. 30, धोतीयां नग 4, खेस नग4, टुवाल नं. र, पचीचां नंग 2, नेपकीन na. 6. Jain Educa national For Personal & Private Use Only | mukhy // elibrary.org Page #160 -------------------------------------------------------------------------- ________________ ba6paussttik विरा. | 2 छडीयानी यादी दरेक जातना छेठीयाना नाना ककडा करावी सुकवी बंगडी जेवा बनाववा, 1 सुखडना छे डीयां काले 1, 2 सेवन छेडीयां काले 1,. 3 कठाना छठीयां काले 2, 4 बीली छोडीमां काले 1, 5 पीपरो छोडीमां काले 2, 6 पीपर छोडीमां काले 2, 7 सीसम देडीया कीले 1, 8 आसपालव छाठीयां कीले 1, 9 उमराना छठीयां कीले 1, 10 धंतुरो ओडीयो कीले 1, 1 आंबाना छडीया कीले 1, 12 वड छोडीयां कीले 2, 13 हरणी छडीया कीले 1, सुका सीताफळ नं. 10 (जरूर जोईए) महुडाना कुल शेर, हेम चालु राखवा माटे परचुरण छोडीमां तथा लाकडां थेलो 1, माटीना कडीयां नं. 111 जरूर जोइए माटीनी कंडी 4, कंड माटे काची ईटो नंग 150, गाडी भरी माटी तथा रेत पाकी I 2 नंग 25, सीमेन्ट शेर 10. फळनी यादी लीला श्रीफळ नंग 3, बीजोरां नंग 4, लीली द्राक्ष शेर मा, पपइयां नंग 15, टेटी 5, तडबुच 5, अननस 5, मोसंबी 36, नारंगी 36, सफरजन 12, दाडम 24, सीताफळ 24, काचा चीकु 48, जामफभ 39, काचा पाका केळा डझन 3, बाकी सीझनना फळ शेरडीना छ ईचना ककडा 3, शेरडीना । ईचना ककडा 101, पान नंग 250, शाकनी यादी कारेला शेर 1, सरगवानी सीग 1, काकडी 1; भींडा 1, टींडोळा 1, नैवेद्यनी यादी कणसइ लाडु नं. 35, खारी पुरी 21, मगज 3, मेहनथाळ 31, पेंडा 31, धबर 11, खाजां 21, गलेफ 31, टोपरापाक 31, बरफी 31, For Personal & Private Use Only iii Jan Education International www.ainelbrary.org Page #161 -------------------------------------------------------------------------- ________________ श्री भईन्पौष्टिक I 87 | घेर बनाववा नैवेद्यना लाडवा 1 चेखाना लाडु नंग 6, 2 आखा मगना 6, 3 आखा अडदना 6, 4 काळा तलना 8; 5 ममराना 6, 6 घौंना 4, 7 चणानी दाळने 8, 8 धाणीना 2, 9 चुरमाना 15, (गोळ घीने पाय करी बनाववा ) रेकड नाणुं रोकडा रू. 150, पावली रूआ. 10, छुटा पैसा रूआ. 3, गीनी 1. नोटो रू. 250, पहेला दिवसना फल विगेरेनी यादी गुलाब 300, जासुद 100, जाई जई मोगर शेर 1, डमरे (मो ) शेर 1, लाल सफेद करण शेर छे, भगवंत माटे फूलने हार 3, इन्द्रो माटे हार नंग 2प, आसपालवना तोरण, गायनुं रूध शेर 2, भेंसनुं दुध शेर 2 (रसोई माटे) दहीं शेर 2 (मेळववुं) पान 25, बीजे दिवस गुलाब 300, जासुद 100, जाई जई मेगेरे शेर 1, लाल सफेद पीळी करण शेर , डमरे (मो) शेर 1, चंपानां फूल 15, इन्द्रोना हार 30, आसोपालवना तोरण, दुधपाक मण , गायनुं दुध शेर 2, दहीं , पान 200, त्रीजे दिवस गुलाब 20 , जासुद 100, जाई जई मगरे शेर 1, भगवंत माटे हार प, ईन्डोना हार 25, आसोपालवना तोरण, गायनुं दुध शेर 10, भेंसनुं दुध शेर 3, दहीं शेर 5, शेरडीनो रस शेर प, पांच जातना शाक, पान 25, Jain Educati o nal For Personal & Private Use Only cary.org Page #162 -------------------------------------------------------------------------- ________________ bI manapaussttik vidhi वासण विगेरेनी यादी पासाणना श्री आदीश्वर भगवंत, धातुना पंचतीथी श्री शांतिनाथ भगवंत, श्री सिद्धचक्रजी-2, नवग्रह पाटले 1, दशदिपाल पाटले 1, अष्टमंगळ पाटले 1, सम चोरस काजेड नंग 8, (34 ईंचथी 36 ईच समरस) अष्टमंगळना धडा 2, अखंड दिवा माटे मेटुं फानस तथा झीभवाळुं मेटुं, केडीयु 1, चंदरवा, पुठीया, तरणु जेड 8, 108 दीवानी आरती, भगळ दीवे, वाढी नं. 1, तागडा साथे सिंहासन जोड 2, परनारीए बाजोड नंग 2, चांदीनुं छत्र नं. 2, पाणी जवा माटे मुंगळी, तीगडाना मापनी दीवीए नं. 4, धूपधाणुं 2, दीवीओ उपरना फानस 4, गलास नं. 10, पत्थरने खरल दस्ते 1, लाल अथवा लीला बेसवाना 5टला 25, बाजोठी नं. 6, पाटा नंग 20, सेनाने कळश, वाडकी, थाळी. 108 नाळचाने कळश 1, चांदीना कळश 8, नाळचावाळा मे थाळ-1, वृषभना कळश 2, चांदीनी थाळी-वाटकी 1, चांदीनुं फानस 1, चादीनुं दर्पण, पंखे, चामर, जर्मनना कळश 4, कांसानी थाळी वेलण 1, पाणीना नळा 3 (पाली), जर्मनना देगडा 2, नानी मोटी कुंडी 4, डोल नंग 4, बेठा घाटना लेटा नंग 8, जमनना थाळ मेटा 25, जर्मनना थाळ नाना 40 जमनने वाडका 15, जर्मननी सेवा करवानी रकाबी 25, जर्मननी वाडकी 25, शांतिनाथ भगवंत माटे मुगट, पाखर, तथा हार कराववा, चांदीना लेटा 2. रईना वासण थाळीओ नंग 15, वाडका नंग 1 5, नानी मोटी तपेली ढांकण साथे नं. 10, डोल 1, देगडो 1 खारणी पराळ चमचा 4 ताजेते 1, झारे 1, साणसी 1, चीपीओ 1, तवी 1, तावडी 1, लेट चारवानी चारणी 1, चुरमु चारवानी चारणी , आरसीओ वेलण 1, लाकडा मणुं ॥, केलसा शेर 5, चुला, सगडी, । 8 ॥ a - For Persona & Private Use Only brary.org Page #163 -------------------------------------------------------------------------- ________________ श्री अर्हन्पौष्टिक विधिः । बे जण । 241/l. श्री अहंद महापूजनना पहेला दिवसनी उछामणीनुं लीस्ट 1. श्री आदीश्वर भगवंत सिंहासनमां स्थापन करवा. 2. श्री शांतिनाथ भगवंत सिंहासनमां स्थापन करवा. बे जण 3. कुंभ स्थापन .. सजोडे अथवा बेन 4. अखंड दिपक स्थापन * सजोडे अथवा बेन प. एक सजोडुं ईन्द्र ईन्द्राणी बनी भगवंतनी अनेक प्रकारी पूजा विधि करे. 6. बे जण भगवंत आगळ ट्रस भेजनना थाळ मुके. 7. बे कुंवारीका भगवंतनी लुण उतारवानी क्रिया करे. 8. भगवंतनी सात दीवानी आरती तथा मंगळ दो. 9. एक सजोडुं ईन्द्र ईन्द्राणी बनी भगवंतनी अनेक प्रकारी पूजन विधि करे. 10. दशदिक्पालनुं संक्षिप्त पूजन सजोडे अथवा बे जण 11. नवग्रहनुं संक्षिप्त पूजन सजोडे अथवा be jaNa 38 Jain Educ a tors For Personal & Private Use Only W brary.org Page #164 -------------------------------------------------------------------------- ________________ श्री अहम्पौष्टिक विधिः पहेला दिवसनी बपोरनी क्रिया पचीस कुसुमांजली 250 ॥ चार जण. थार जण *-रक नक 1 थी 5 कुसुमांजली 6 थी 10 कुसुमांजली 11 थी 15 कुसुमांजली 16 थी 20 कुसुमांजली 20 थी 25 कुसुमांजली करिननननक् चार जण 2. 3, 4. प. चार जण चार जण । 20 ॥ Jain Educ a tional For Personal & Private Use Only library.org Page #165 -------------------------------------------------------------------------- ________________ श्री अर्हन्पौष्टिक विधि: श्री अहंदु महापूजनना बीजा दिवसनी उछामणीनुं लीस्ट नवद्वान अरजी अरजी 1. पंच परमेष्ठी पीठ पूजन सजोडे अथवा बे जण 2. दश दिकपाल पीठ पूजन सजोडे अथवा बे जण 3. बार राशी पीठ पूजन सजोडे अथवा बे जण 4. अठ्ठावीश नक्षत्र पीठ पूजन सजोडे अथवा बे जण 5. नवग्रह पीठ पूजन सजोडे अथवा बे जण 6. सोल विधादेवी पीठ पूजन सजोडे अथवा बे जण 7. प्रकीर्ण देवनुं पीठ पूजन सजोडे अथवा बे जण 8. हम आगळ बेसी उपरनी पीठमां रहेला दरेक देवने आहुति आपवानी पुरूष 1 9. उपरनी पीठमां रहेला देवोने दूधपाकना पात्र आपवानुं पुरूष 1 10. आरती-मंगळ दीवो. | पई na Jain Education For Personal & Private Use Only M ary.org Page #166 -------------------------------------------------------------------------- ________________ श्री अर्हन् पौष्टिक 22 | श्री अहंद महापूजनना त्रीजा दिवसनी उछामणीनुं लीस्ट 1. श्री शांतिनाथ भगवंतना आठ अभिषेक आठ जणे 1 दुध. 2 दहीं. 3 घी. 4 शेरडीने रस. 5 शुद्ध जळ. 6 सहस्त्र मूलका. 7 सत भूलीका. 8 सर्व औषधी 2. श्री शांतिनाथ भगवंतना 108 अभिषेक आठ जण 3. श्री शांतिनाथ भगवंतनी अनेक प्रकारी पूजा आठ जण श्री चक्षकद्दमथी पूजा, pu5 पूजा, अक्षत पूजा, फळ पूजा पुप, माळाथी पूजा, आभूषण पूजा विगेरे 4. श्री शांतिनाथ भगवतनी अनेक प्रकारी पूजा चार जण. नवेध पूजा, सर्व धान्य पूजा, सवाल पूजा, पानना बीडां मुकीने पूजा, सर्व औषधी पूजा, देवदूष्य वस्त्र पूजा सुवर्ण मुद्रानी पूजा 5. अष्टमंगळ पीठ पूजन सजोडे अथवा बे जण. 6. 108 दीवानी आरती. 7. मंगळ दी. 8. सजोडे ज शांति दंडकने घडो भरवानी बेली. 9, रात्रे शांतिधारा करवानी बेली. पुरूष । 652॥ For Personal & Private Use Only Page #167 -------------------------------------------------------------------------- ________________ A mana- II पौष्टिक विधिःट् - सूचनाओ - 1. संगीतकारनी व्यवस्था करवी. 2. विधिकारने जवा आववाने बंदोबस्त. 3. शांति माटे लटीयरनी सुंदर व्यवस्था जोईशे. 4. पूजनमां बेसनार पुरूष वर्ग पाटलुन, बुशकोट अगर गंजीफराक पहेरी आववुं नहीं.' प. पूजनना क्रम प्रमाणे आराधक आगला दिवसे नक्की करी लेवा. 6. दरेक आराधकोए आपेला टाईम अनुसार टाईमसर आववुं जोईशे. 7. पूजनना आगला दिवसे तमाम सामग्री सवारे 9 वागता पहेलां हाजर जोईशे. विधिकारकेने पांच माणसे कामकाज माटे सेवा-पूजनना आगला दिवसे तथा पूजनमां. 9. पूजनना स्थळने खुब ज सुशोभित रीते शणगारवुं जोईए. पूजनना बे दिवस अगाउ तमाम छोड चंदरवा तथा डेकोरेशन सुथारने राखीने बनावी लेवुं. तथा कडीयानी पासे हम माटे त्रिण कुंड विधिवाळाने पुछी बनावी le ane peInTara पासे सरस चित्रकाम करावी लेवुं. 11. लाउडस्पीकरनी व्यवस्था सारी रीते करवी. श्री aha6 महापूजनमां कोईपण भाई-बहेने काळा कपडां पहेरी आववुं नहीं. 39 Jain Educa t ional For Personal & Private Use Only library.org Page #168 -------------------------------------------------------------------------- ________________ श्री अर्हन् पौष्टिक विधिः । पट्टी श्री पौष्टिक विधाननी सामग्री श्रीफळ नंग 25, कंकु ग्राम. 100, नाडाछडीना दडा-5, मींढळ मरडासींग बांधेला, तैयार नग 200, सोपारी नंग 150, बदाम नंग 125, पतासां नंग 125, लाल सापारी नग 1, काळी सोपारी नग 5, खारेक कीले-2, द्राक्ष कालेआ-1, कदरूप ग्राम 100, गुगर ग्राम 250, अखरोट नंग 21, पीस्ता ग्राम 50, चारोली गाम प, इलायची ग्राम 50, तज ग्राम 25, lavI'ga ग्राम. 25, लीली पीपर ग्राम 25, मरी ग्राम 25, सुंठ आखी ग्राम 50, खावी ग्राम 25, नागर मेच ग्राम 25, बदाम मींज ग्राम 50, जायफळ नंग 7, मर्ज काल दाणा नं. 11, काचींगलाक ग्राम 5, रतांजली लाकडु ग्राम 10, अगरनुं लाकडुं' ग्राम 10, आंबळानुं तेल शीशी-1, जीराळु ग्राम प, ममरा ग्राम 100, टोपराना गाळा नग 1, काळा तल ग्राम 200, धाणी ग्राम 50, जीरुखांड काला-1, गाळ काले-4 साकर काला-2. अनाजनी यादी चोखा काला-15, डांगर लेआ-1, घौं ग्राम 500, जव ग्राम, 250, जुवार ग्राम. 250, मग ग्राम. 500, अडद ग्राम. 500, चणा ग्राम. 250, चाळा ग्राम. 250, कांग ग्राम 250 वाले ग्राम. 250 वटाणा ग्राम, 250, तांदरा ग्राम. 250, कलथी ग्राम. 250, चणानी दाळ ग्राम. 250, चणाना लोट कीला-1, ceALAnA leATa ग्राम. 500, धौंना लेट कीले-2, घौंना फाडा ग्राम. 50, मेदानी सेव ग्राम. 50, Akhu mIThu* grAma. 250, dareluM mIThuM ग्रा. 250 मरचु ग्राम, 100, हरदळ ग्राम. 50, धाणुआजीरू ग्राम प., वडी ग्राम. 100, राइ ग्राम, 50, खीचीया- नंग, प,पापड नंग. प, गायनुं घी कीला-10, भेंसनु* धी कीले-5, दशांग धूप ग्राम. 500, वासक्षेप ग्राम. 500, अगरबत्ती पडीकी. प, सळीवाळी अगरबत्त पडीकी 3, मेगरानी अगरबत्ती पडीकी 2, कपुर बास-1, कस्तुरी वाल 1, अंबर वाल 1, गेचंदन वाल 1, सुखडा ककडा ग्राम 500, सफेद नाकारवाळी नंग 1, क्रेशर ग्राम 10, बरास ग्राम 50, For Personal & Private Use Only // 14 // Page #169 -------------------------------------------------------------------------- ________________ श्री अर्हन्पौष्टिक विधिः । सेनेरी कातरेलुं बादलुं ग्राम. 30, सनारूपाना कुल ग्राम. 10, चांदीना वरख चेकडी, 15, सोनाना वरख थेकडी-1, पंचरत्न पिटली नंग. 10, सर्व औषधी सतलिका सहस्त्रलिका, त्रण औषधी जैन विद्याशाळाए मलशे, 21 तारने दडे-1, दश नंबर सुतर AMTI-1, गुलाब जळ शीशे-1, सुखडनुं तेल ग्राम. 5, अगरने चूए ग्राम. 2, अत्तर-गुलाब-, खस-हीने मगरे, रातराणी-शीशी लाववी, विधिवाळा नीचेना पट लावशे तेने नकरे रू. 101 आपवानुं होय छे. 1 चेसढ ईन्द्रना पेट, 2 नवग्रह पट, 3 दशदिपाल पट, 4 सेल विद्यादेवी पट, 5 छ हदेवी पट; 6 अष्टमंगळ पट, शीसमना चाटवा दे, - परचुरण सामग्री बेया नंग 50, दीवासळीनी पेटी नंग 3, रूनुं नानुं बंडल 1, दरानुं रील सफेद 1, सेयनुं पडीकुं 1, पीन नंग 50, काळी टेकस खीली ग्राम 100, नानी मोटी खीली ग्राम 200, लाल बेलपेन 1, 5 नंग 1, हवन माटे पूजणी नंग 1, वाराकुंची नंग 1, मेर पींछी नग 1, सावरण नंग 1, बेसवाना कटासणा 5, पारदर्शक प्लास्टीक मीटर 8, 45 इच पनानुं लाववुं, गालीचा नंग 4, ईन्डोने पहेरवाना मुगट नंग 15, ईन्द्रोने बेसवानी सुरोभित, खुरशी नंग 2, सफेद दोरी बंडल 1, कापडनी यादी लाल रेशमी कापड मीटर 3, पीळुं रेशमी कापड मीटर 37, सफेद रेशमी कापड मीटर 13, मसरू पांचपदे मीटर जा, लीलुं रेशमी कापड मीटर 2, जरीवाळुं कापड मीटर बी, लाल कसुंबे मीटर 30, मेट पने, मलमल मीटर 5, नेनकलाक मीटर 5 (2) टेजनी बेडर बनाववा माटे रेशमी पीळुं कापड मीटर 15, नेपकीन नंग 6, टुवाल नंग 4, सुरतनी पूजानी जोड नंग 4, Jain Educatie Ile Ilonal For Personal & Private Use Only Prary.org Page #170 -------------------------------------------------------------------------- ________________ श्री अर्हन्पौष्टिक शिवः । छडीयानी यादी आंबाना छेडीया कीले 15, सुका सीताफळ नंग 7, हवने चालु राखवा माटे लांबा पातळां लाकडा कीले 80 परचुरण छेडीया केथरे 1, माटीनी सामग्री माटीना केडीया नं. 131, माटीनी कुडी नंग 2, पाकी ईंटे नंग 25. अष्टके कुड बनाववा, काची ईंट नंग 400 मोटी, माटी एक गाडी, रेती एक गाडी, सीमेन्ट थेली कुंड बनाववा माटेनी सामग्री कडीयाने पूछी मंगाववी कंड सफेद बनाव चुनाथी. घर बनाववाना लाडु आखा चोखाना लाडु 6, आखा मगना लाडु , आखा अडदना लाडु 6, आखा घौंना लाडु 6, ममराना लाडु 6, काळा तलना लाडु 6, चणानी दाळना लाडु 6, धाणीना लाडु 8, चुरमाना लाडु 11. - फळनी यादी लीला श्रीफळ नंग 3, बीजोरा नंग 3, लीली द्राक्ष ग्राम 25, 5पइया नंग 11, अननस नंग , टेटी नंग 5, तडबुच नंग , केळानी लुम नंग 3, मोसंबी नंग 75, नारंगी नंग 36, दाडम नंग 15, सफरजन नंग 21, चीकु नंग 36 शेरडीना ककडा नंग 10, सीताफळ नंग 12, जामफळ नंग 15, केरी नंग 15, पान नंग 250, एक ईचना शेरडीना ककडा नंग 150, कारेला काम 50, सरगवानी सीग ग्राम 500. निवेदनी यादी - घेबर नंग 8, बुंदीना लाडु नंग 75, पंडा नंग 27, मगज नंग 27, मेहनथाळ नंग ra7, गलेफा नंग 27, बरफी नंग 27, मैसुर नंग ra7, खाजा नंग 11, खारी पुरी नंग 11, Jain Educal a tonal For Personal & Private Use Only library.org Page #171 -------------------------------------------------------------------------- ________________ श्री अर्हन्पौष्टिक विधिः । रोकड नाणुं रोकडा रू. 125, पावली नंग ra7, सेनानी गीनी 1, रूपीया वाळी नेट 101, पहेला दिवसना फलनी यादी गुलाब नंग 30 , जासुद नंग 50 जई जुई मगरे आम 200, लाल सफेद करेण ग्राम 100, डमरो ग्राम 250, चंपाना फुल नंग 15, भगवंतना नाना हार 5, इन्द्रोने पहेराववा हार 25, आसपालव तेरणु, गायनुं दूध लीटर 1, दर्दी ग्राम 100, बीजा दिवसना फूलनी यादी गुलाब नंग 3 0 0, जासुद नंग 100, जाई जुई मोगरे ग्राम 200, लाल सफेद करेण गाम 100, डमरे ग्राम 250, भगवंतना हार प, चंपाना फूल 15, ईन्डोने पहेराववाना हार 25, आसो पालव तरण, दूधपाक कीलो 10, गायनुं दूध लीटर 1, दहीं ग्राम 10 , त्रीजा दिवसना कुलनी यादी गुलाब नंग 200, जासुद नंग 50, जाई जई मोगरे गाम 100, डमरी ग्राम 250, भगवंतना हार नंग 5, दोने पहेरवाना हार 25, आसपालव तारणु, गायनुं दूध लीटर 5, दहीं काम 50, शेरडीनो रस ग्लास 8, देर सरनी सामग्री आदीश्वर भगवंत सिद्ध. पंचतीर्थ आदीश्वर भगवंत सिद्धचक्र-2, नवग्रह पाटले-1, दशदिपाल पाटले,-1, अष्टमंगळ-, अखंड दीवानुं मोटुं फानस तथा जमवाळु कोडीयु-1, अष्टमंगळना घडा-2, 108 दीवानी आरति मंगळ दीवो तथा थाळ माटे-1, चंदरवा पुंठीया तारणु जड 7, वाढी नंग 1, जर्मनना बेठा घाटना leTA-7, । 7 ॥ Jain Educa For Personal & Private Use Only brary.org Page #172 -------------------------------------------------------------------------- ________________ श्री अर्हन्पौष्टिक विधः । ॥ 258. 36 ईच समरस लाकडाना बाजोठ ना होय ते नवा बनाववा-पट मुकवा माटे जोइए, सिहासन साथे तीगडा जेड-2, परनारीओ माटे बजेठ-1, छत्र तथा भुंगळी साथे सिंहासन पासे मूकवानी दीवी-2, फानस-र, डलास-5, 36 दच समरस बाजोठ, पाटला लाकडाना 6, डायनींग टेबल-15, लाकडानी पाटा नंग- 7, जर्मनना थाळ-75, जर्मनना वाटका 15 सेवा करवानी थाळी 25, वाटकी-25, जर्मनना क्लश-15, नाइ,चा वाळो थाळ-1, सेनाने कळश वाटकी वाळी, 108, नाळचा ने कळश-1, वृषभनो कळश-1, चांदीना कळश-4, चांदीना लेटा-2, ल.स साथे फानस-1, धुपधाण-2, थाळी वेलण कांसानी, दर्पण-1, चार-1, 5-1, धंटडी-1, बेसवाना पाटला 25, लाकडानी बाजोठी-6, तीगडानां बाड-3, डोल नंग 4, देगडी नंग 2, कुडी नंग 3, भगवंतनी रई करवा माटे दरेक जातना वासण, पौष्टिक विधाननी पहेला दिवसनी सवारनी क्रिया. 1 आदीश्वर भगवंत सिंहासनमां स्थापन करवाना बे जण, 2 पंचतीर्थ आदीश्वर भगवंत सिंहासनमां स्थापन करवा बे जणे, 3 कुंभ स्थापन सजोडे, 4, दीपक स्थापन सजोडे, प चार सजेडा ईन्द्र ईन्द्राण बनी भावंतनी पूजा करे, 6 ट्रस भोजनना थाळ भगवंतने धरावे चार जण, 7 भगवंतनी उणु उतारवा माटे कुंवारीका. 4, 8 सात दीवानी आरती-मंगळ दं, 6 चार सोडा ईन्द्र ईन्द्राणी बनी भगवंतनी अनेक प्रकारी पूजा करे, 10 संक्षिप्त दशदिकपाल पूजन, 11, संक्षिप्त नवमह पूजन. पहेला दिवसनी बारनी क्रिया. पचीस कुसुमांजली, 1 1thI5 कुसुमांजली चार जण, 2 6thI10 कुसुमांजली चार जण, 3 11thI15 कुसुमांजली चार जण, 4 16थी ra0 कुसुमांजली चार जण, 5 थीरप कुसुमांजली चार जण, 6 भगवंतनी आरति, 7 मंगळदी. 1) [ 668 2 In Educ For Personal & Private Use Only ro Page #173 -------------------------------------------------------------------------- ________________ श्री अईन्पौष्टिक विधिः । 232 बीजा दिवसनी क्रिया 1 चोसठ ईन्द्र पीठ पूजन बे सजोडा, 2 दशदिपाल पीड पूजन बे सजोडा, 3 नवग्रह पीठ पूजन बे सजोडा, 4 सोल विद्यादेवी पीठ पूजन बे सजोडा अथवा चार बेन, 5 देवी पीठ पूजन बे सजोडा अथवा चार बेन, 6 अष्टकोण कुंडमां होम करवा माटे पुरू-1, (उपरनी पांच पीठना) 7 दूध पाकना पात्र आपवा माटे पुरूष-1 (उपरनी पांच पीठना) 8 आरति-मंगळदीवो त्रीजा दिवसनी क्रिया 1 आदीश्वर भगवंतना आठ अभिषेक चार पुरूष चार स्त्रीओ कुल 8 जण 2 आदीश्वर भगवंतना 108, अभिषेक आठ जण, 3 आदीश्वर भगवंतनी अनेक प्रकारी पूजा, be purUSa be bena, yakama पूज-फूल-अक्षत-फळ, आभूषण-धूप-दीपक पूजा, 4 आदीश्वर भगवंतनी अनेक प्रकारी पूजा, be purUSa be bena, naiveda मूळ सर्व धान्य पूजा वसवाल पूजा, पाननां बीडानी पूजा सर्व औषधी, देवदूष्य वस्त्र पूजा, सोनानी गीनीथी पूज, 5 अष्टमंगळ पीठ पूजन चार जण, 6 108 दीवानी आरति, 7 मंगळ दो, 8 सजोडे पौष्टिक दंडक. (1) पोझिविधान महापूजन विधि अंगेनी विशेष सूचनाओ अन महापूजनना सामापी लीस्टमां वांची लेवी, (2) सामग्रीनुं लीस्ट तैयार करी आपनार. शाह केशवलाल चीमनलाल भाज, अमदावादवाळा. : आम आदीश्वर भगतना be puza be khagaLa pI pa Jain Educa t ional For Personal & Private Use Only library.org Page #174 -------------------------------------------------------------------------- ________________ * R jo anG) पोष्टिक विधः । ॥ 60 ॥ *** * -- क श्री मुनिसुव्रत स्वामिनै नम: परमोडास्य श्री विजय जोरेज-रेवरीटने-कस्तूर-चंद्रोदय-सूर?QTelsaTe जमटे नम: परम पूजय दासन सम्रार् आचार्य महाराजाधिराज श्रीमद्विजय नेमिसूर?श्वरजी म. सा.नी समुदायना जैन रासन छाणाट 2. आचार्टम विजय चंद्रोड्युसरीश्वरजी म.सा.ना प्रथम मधर . पू. आचार्य देव जय जयचंद्र सूरीश्वरजी म.सी.नी शुभ नि श्रीमेरे . मुइनिराज श्रार्जतचंद्र विजय R. स.तथा कांच साधजा ज. तथा श्री संघ मां थयेल 242 सिद्धितयनी सामुदायिक अरररर तेमज 36 उर. असक्षमएट, 24,25, 26,9 तेमज काइ अरद रविफ तथ्थर्स्ट ना अनुभओण्दनार्थे श्र? kuw7t722 जैः संइ तरफ ? 2आजे याहु --su24 जीवोने अभ्यासथे सादर समर्पण प्रेरक: . मजेदाज श्री अंजइत चंद्र विजयजी म. स. प्रक: श्र? कृष्णजार जेजे संघ, सैजपुर, अमदावाद 38234pa. EPISTICS DCESSOCTOCOCOCOCCESS -- || 660 || + in Educa Page #175 -------------------------------------------------------------------------- ________________ चोसठ इन्द्रना होम मंत्र 1 OM गं चमरेन्द्रदेव (चमरेन्द्रः) संतर्पितोऽस्तु स्वाहा । 12 OM रां वशिष्ठदेवेन्द्रः संतर्पितोऽस्तु स्वाहा अर्हन्महापूजन विधि: 2 OM रां बलीन्द्रः संतर्पितोऽस्तु स्वाहा 13 OM रां जलकान्तदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 3 OM रां धरणेन्द्रः संतर्पितोऽस्तु स्वाहा 14 OM रां जलप्रभदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 4 OM रां भूतानन्देन्द्रः संतपितोऽस्तु स्वाहा 15 OM रां अमितगतिभवनपतीन्द्रः संतर्पितोऽस्तु स्वाहा OM रां वेणुदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 16 OM गं अमितवाहनेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां वेणुदारीदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 17 OM रां वेलम्बदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 7 OM रां हरिकान्तेन्द्रः संतर्पितोऽस्तु स्वाहा 18 OM रां प्रभंजनदेवेन्द्रः संतर्पितोऽस्तु स्वाहा OM गं हरिसंजेन्द्रः संतर्पितोऽस्तु स्वाहा 19 OM गं घोषदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 9 OM रां अग्निदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 20 OM रां महाघोपदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 1. OM गं अग्निमानवेन्द्रः संतर्पितोऽस्तु स्वाहा 21 OM रां कालदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 111 OM रां पुण्यद्वीपभवनपतीन्द्रः संतर्पितोऽस्तु स्वाहा 22 OM रां महाकालदेवेन्द्रः संतर्पितोऽस्तु स्वाहा चोसठ इन्द्रना होम मंत्र Join Education in a For Personal & Private Use Only X ww.jainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ अर्हन्महापूजन विधिः 23 OM रां सुरूपेन्द्रः संतर्पितोऽस्तु स्वाहा 24 OM रां प्रतिरूपेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां पूर्णभद्रदेवेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां माणिभद्रदेवेन्द्रः संतर्पितोऽस्तु स्वाहा । 27 OM रां भीमदेवेन्द्रः संपितोऽस्तु स्वाहा । 28 OM रां महाभीमदेवेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां किन्नरदेवेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां किंपुरुषेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां सत्पुरुषेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां महापुरुषेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां अहिकायेन्द्रः संतर्पितोऽस्तु स्वाहा 34 OM रां महाकायेन्द्रः संतर्पितोऽस्तु स्वाहा 35 OM रां गीतरतिदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 36 OM गं गीतयशोदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 37 OM रां सनिहित देवेन्द्रः संतर्पितोऽस्तु स्वाहा 38 OM रां सन्मानदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 39 OM रां धातादेवेन्द्रः संतर्पितोऽस्तु स्वाहा 40 OM रां विधातादेवेन्द्रः संतर्पितोऽस्तु स्वाहा 41 OM रां ऋषीन्द्रः संतर्पितोऽस्तु स्वाहा 42 OM रां ऋषिपालेन्द्रः संतर्पितोऽस्तु स्वाहा 43 OM रां ईश्वरेन्द्रः संतर्पितोऽस्तु स्वाहा 44 OM रां महेश्वरेन्द्रः संतर्पितोऽस्तु स्वाहा 45 OM रां सुवक्षोदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 46 OM रां विशालेन्द्रः संतर्पितोऽस्तु स्वाहा चोसठ इन्द्रना होम मंत्र Jain Education in For Personal & Private Use Only Irww.jainelbrary.org Page #177 -------------------------------------------------------------------------- ________________ अर्हन्महापूजन विधिः 47 OM रां हासेन्द्रः संतर्पितोऽस्तु स्वाहा 48 OM रां हास्यरतिदेवेन्द्रः संतर्पितोऽतु स्वाहा OM रां श्वेतेन्द्रः (श्वेतेन्द्रः) संतर्षितोऽस्तु स्वाहा 50 OM रां महाश्वेतेन्द्रः संतर्पितोऽस्तु स्वाहा । 51 OM रां पतगेन्द्रः संतर्पितोऽस्तु स्वाहा । 52 OM रां पतगरतीन्द्रः संतर्पितोऽस्तु स्वाहा OM रां सूर्यदेवेन्द्रः संतर्पितोऽस्तु स्वाहा OM रां चन्द्रदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 55 OM रां सौधर्मेन्द्रः संतर्पितोऽस्तु स्वाहा 56 OM रां ईशानेन्द्रः संतर्पितोऽस्तु स्वाहा 57 OM रां सनत्कुमारेन्द्रः संतर्पितोऽस्तु स्वाहा 58 OM रां माहेन्द्रः संतर्पितोऽस्तु स्वाहा 59 OM गं ब्रह्मदेवेन्द्रः संतर्पितोऽस्तु स्वाहा 60 OM गं लान्तकेन्द्रः संतर्पितोऽस्तु स्वाहा 61 OM रां शुक्रकल्पेन्द्रः संतर्पितोऽस्तु स्वाहा 62 OM रां सहस्रारेन्द्रः संतर्पितोऽस्तु स्वाहा 63 OM रां आनतप्राणतेन्द्रः संतर्पितोऽस्तु स्वाहा 64 OM रां अच्युतेन्द्रः संतर्पितोऽस्तु स्वाहा परपिंडित OM रां चतुःषष्टि सुरासुरेन्द्राः संतर्पिताः सन्तु स्वाहा चोसठ इन्द्रना होममंत्रो Jain Education Inter For Personal & Private Use Only rary.org Page #178 -------------------------------------------------------------------------- ________________ श्री छ द्रह देवी अर्हन्महापूजन विधिः 1 OM रां श्रीदेवी संतर्पिताऽस्तु स्वाहा 2 OM रां ही देवी संतर्पिताऽस्तु स्वाहा 3 OM रां धृतिदेवी संतर्पिताऽस्तु स्वाहा 4 OM रां कीर्तिदेवी संतर्पिताऽस्तु स्वाहा । 5 OM गं बुद्धिदेवी संतर्पिताऽस्तु स्वाहा 6 OM रां लक्ष्मीदेवी संतर्पिताऽस्तु स्वाहा OM रां द्रहदेव्यः संतर्षिताः सन्तु स्वाहा देवी भरत प्रिन्टरी, न्यू मार्केट, पांजरापोळ, अहमदाबाद-1 (peja 1 se 4) For Personal & Private Use Only lww.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ अपराध क्षामणम् । किंति श्रियो राज्यपदं सुरत्वं, न प्रार्थये किंचन देवदेव । मस्पार्थनीयं भगवन् प्रदेयं, त्वद्दासतां मां नय सर्वदापि ॥ 1 ॥ आशातना या किल देवदेव, मया त्वद रचनेऽनुषक्ता । क्षमस्व तं नाथ कुरुप्रसाद,प्रायो नराः स्युः प्रचुरप्रमादाः ॥ 2 ॥ आज्ञाहीनं क्रियाहीनं, मन्त्रहानं च यत्कृतम् । तत्सर्व कृपया देवाःक्षमन्तु परमेश्वराः ॥ 3 ॥ आहानं नैव जानामि, न जानामि विसर्जनम् । / पूजाविधि न जानामि, प्रसीदन्तु परमेश्वराः ॥ 4 ॥ आशीर्वाद श्लोकःमौभाग्यं भाग्यमयं किल विमलकुले संभवश्वापि संपत् , लक्ष्मीरारोग्यमगे सविसुतदयिता बन्धुवर्गप्रवृद्धिः । सर्वस्तात् मारकल्पद्रमजिनचरणेन्दीवरोयत्प्रसादात । सौख्यं म्वर्गापवर्गप्रभवमपि जयो रम्यमैश्वर्यमाशु ॥ 1 ॥ Page #180 -------------------------------------------------------------------------- ________________ // OM ह्री~ अहं नमः ॥ शासनसम्राट तपागच्छीयाचार्य श्री विजय नेमिसूरीश्वरजी पट्टधर शांतमूर्ति आचार्य म. श्री विजय विज्ञानसूरीश्वरजी पट्टधर धर्मराजा आचार्य म. श्री विजय कस्तूरसूरीश्वर जी पट्टधर आचार्य म. श्री विजय चन्द्रोदयसूरीश्वरजी पट्टधर आचार्य म. श्री विजय जयचन्द्रसूरीश्वरजी शिष्य मुनि श्री अनंतचंद्र विजय संपादित श्री अरिहंतमहापूजन श्री पौष्टिकविधान महापूजन विधिः समाप्तः 288223232323238828:23 ZA RIROIARIES Hi-Educatiomastrational For PersonalSPrivate USEDnly