________________
अर्हन्महापूजन विधिः
॥१०७॥
___ ॐ मेष--वृष-मिथुन--कर्क-सिंह-कन्या--तुला-वृश्चिक-धनु-मकर-कुंभ-मीनरूपा राशयस्सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा.. ॐ सूर्य-चंद्रांगारक-बुध--गुरु--शुक्र--शनैश्चर--राहु-केतुरूपाः ग्रहाः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा. ___ ॐ इन्द्राग्नि-यम-नि:ति-वरुण-वायु-कुवेरेशान-नाग-ब्रह्मरूपा दिक्पालाः सुपूजिताः
सुप्रीताः शान्तिकरा भवन्तु स्वाहा. __ ॐ गणेश-स्कन्द-क्षेत्रपाला देश-नगर-ग्रामदेवताः सुपूजिताः सुप्रोताः शान्तिकरा भवन्तु स्वाहा.
ॐ अन्येऽपि क्षेत्रदेवा जलदेवाः भूमिदेवाः सुपूजिताः सुप्रीताः भवन्तु स्वाहा. शान्तिं कुर्वन्तु स्वाहा.
ॐ अन्याश्च पीठोपपीठक्षेत्रोपक्षेत्रवासिन्यो देव्यः सपरिकराः सवटुकाः सुपूजिताः
PPE5344445-43
तृतीयदिने प्रातः करणीयः ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org