________________
अहन्महाजनविधिः
॥ १०८॥
सुप्रीता भवन्तु (स्वाहा ) शान्ति कुर्वन्तु स्वाहा. ___ॐ सर्वेऽपि तपोधन-तपोवनी-श्रावक-श्राविकाभवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीता भवन्तु, शान्ति कुर्वन्तु स्वाहा.
ॐ अत्रैव देश-नगर-ग्राम-गृहेषु दोष-रोग-वैर-दौमनस्य-दारिद्य-मरक-वियोग-दुःखकलहोपशमने शान्तिर्भवतु. दुमनोभूत-प्रेत-पिशाच-यक्ष-राक्षस-वैताल-झोटिंक-शाकिनीडाकिनी-तस्कराततायिनां प्रणाशेन शान्तिर्भवतु. भूकम्प-परिवेष-विद्युत्पातोल्कापात-क्षेत्रदेश-निर्यात-सौत्पात-दोपशमनेन शान्तिभेक्तु. अकाल-फल-प्रसूति-वैकृत्य--पशुपक्षिवैकृत्याकालदुश्चेष्टा--प्रमुखोपप्लवोपशमनेन शान्तिर्भवतु. ग्रहगणपीडित-राशिनक्षत्रपीडोपशमने शान्तिर्भवतु. जांघिक-नैमित्तिकाकस्मिक-दुःशकुन-दुःस्वप्नोपशमनेन शान्तिभवतु. कृतक्रियमाण–पापक्षयेण शान्तिर्भवतु. दुर्जन-दुष्ट-दुर्भाषक–दुश्चिन्तकदुराराध्य-शत्रूणां दुरापगमनेन शान्तिर्भवतु.
तृतीयदिने प्रातः करणीयः
।। १०८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org