________________
श्री अर्हन्महापूजनविधिः।
॥ १३८॥
GUR
जलप्रम-अमितगति-मितवाहन-वेलम्ब-प्रभञ्जन-घोष-महाघोष-काल-महाकाल-सुरूप--प्रतिरूप पूर्णभद्र-मणिभद्र-भीममहाभीम-किंनर-किंपुरुष-सत्पुरुष-महापुरुष-अहिकाय--महाकाय-गीतरति-गीतयश-सभिहित-सन्मान-धातृ-विधातऋषि-ऋषिपाल-ईश्वर-महेश्वर-सुवक्ष-विशाल-हास्य-हास्यरति-श्वेत-महाश्वेत-पतङ्ग-पतगपति-चन्द्र-सूर्य-शक्रेशान-सनत्कुमार-माहेन्द्र ब्रह्म-लान्तक-(शुक्रारणा) शुक्र-सहस्रारारणाच्युतनामानश्चतुष्पष्ठिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा ।
ॐ इन्द्राग्नि-यम-निऋति-घरुण-बायु-कुबेरेशान-नाग-ब्रह्मरूपा दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा ।
ॐ सूर्य-चन्द्राङ्गारक-बुध-बृहस्पति-शुक्र-शनैश्चर-राहु-केतुरूपा ग्रहाः सक्षेत्रपालाः पुष्टिं कुर्वन्तु २ स्वाहा । ॐ रोहिणी १६ विद्यादेवीना नाम बोलवा १६ विद्यादेव्यः सा० सवा० सप० पुष्टिं कुर्वन्तु स्वाहा । ॐ श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्मी-वर्षधर देव्यः पुष्टिं कुर्वन्तु स्वाहा । ॐ गणेशदेवताः पुरदेवताः पुष्टि कुर्वन्तु स्वाहा ।
अस्मिंश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु राज्ञां पुष्टिर्भवतु राज्यसन्निवेशानां पुष्टिर्भवतु पुरस्य पुष्टिर्भवतु पुराध्यक्षाणां पु० ग्रामाध्यक्षाणां पु० सर्वाश्रमाणां पु० सर्वप्रकृतीनां पु० पौरलोकस्य पु० पार्षद्यलोकस्य पु० जनलोकस्य पु. अत्र च गृहे गृहाध्यक्षस्य पुत्र-भ्रातृ-स्वजन-सम्बन्धि-कलत्र-मित्र-सहितस्य-पु. एतत्समी हित
RECRee
मा॥१३८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org