________________
पईन्महाजनविधिः
॥ २॥
॥ जिनानविधिः ॥ प्रथमं स्नात्रपीठे श्रीशान्तिनाथप्रतिमा स्थापयेत् । तत्प्रतिमाया अलाभेऽन्यजिनप्रतिमायामपि निश्चयेन श्री शान्तिनाथप्रतिमा कल्पयेत् तन्मन्त्री यथा..ॐ नमोऽहंदभ्यस्तीर्थकरेभ्यः श्रीशान्तिनाथेभ्यो जिनेभ्योऽनाद्यन्तेभ्यः समबलेभ्यः समकृत्येभ्यः समप्रभावेभ्यः समकेवलेभ्यः समतत्त्वोपदेशेभ्यः समपूजनेभ्यः समकल्पनेभ्यः श्रीशान्तिनाथभगवान् (सममस्त्वत्र तीर्थकरनाम ) पश्चदशकर्मभूमिभवस्तीर्थकरो योऽत्राराध्यते सोऽत्र प्रतिमायां सन्निहितोऽस्तु स्वाहा ॐ ह्रीँ ठः ठः ठः स्वाहाः ॥ अनेन मन्त्रेण जिनप्रतिमायां यस्य तीर्थंकरस्य कल्पना विधीयते स तीर्थकरः प्रतिमायां पूजितो भवति ॥ अत एव वासक्षेपेण अन्यप्रतिमायां शान्तिजिनकल्पना । तदनन्तरं पूर्वमहत्कल्पविधिना पूर्णा जिनार्चनपूजां विदध्यात् ।।
॥ वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ २॥ ॐ नमो आयरियाणं, अंगरक्षातिशायिनी। ॐ नमो उवज्झायाणं, आयुधं हस्तयोदृढम् ॥३॥
बECRECAUGUAE
प्रथमदिने प्रातः करणीयः
Jain Er
mal
For Personat & Private Use Only
Horary.org