SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ महाजनविधिः ॥ १ ॥ श्री अष्टोत्तरशततीर्थाधिराजाय नमः श्री स्वनामधन्याचार्य विजय - वर्धमानसूरि - विरचित-आचारदिनकरग्रन्थान्तर्गतश्री शान्तिकाधिकार नाम - चतुस्त्रिंशत्तम - उद्यानुसारेण श्री - अर्हन्महापूजन विधिः ॥ [ श्री पौष्टिक विधान महापूजन विधि सहित ] अथ शान्तिकाधिकारविधिः ॥ तत्रादौ गुरुगृह्यगुरु स्नातः कङ्कणमुद्राङ्कितकरः सदशाव्यङ्गश्वेतवस्त्रधरो भवेत् । शान्तिककारोऽपि तादृग्वेषभूषणधारी सभ्रातृपुत्रो भवेत् । गीतनृत्यवाद्यादिनामङ्गलगायनाचारं प्रगुणीकुर्यात् ततो बृहत्स्नात्रविधिनारभेत । जिनार्चनविधिरहत्कल्पकथनानुसारेण प्रोच्यते । स यथा श्राद्धः केवलदृढ सम्यक्त्वधारी प्राप्तगुरूपदेश: सर्वांगसुस्नातः वद्धवम्मिलः शुचिपरिधानः कृतोत्तरासंगः स्वर्णानुसारेण ( स्वलक्ष्म्यनुसारेण ) जिनोपत्रीतोत्तरीयोत्तरासंगभृत् कृतमुखकाशोऽनन्यचित्तो जिनालये चैत्ये वा एकान्ते जिनार्चनं कुर्यात् । ternational For Personal & Private Use Only प्रथमदिने प्रातः करणीयः ॥ १ ॥ linelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy