________________
महाजनविधिः
॥ १ ॥
श्री अष्टोत्तरशततीर्थाधिराजाय नमः
श्री स्वनामधन्याचार्य विजय - वर्धमानसूरि - विरचित-आचारदिनकरग्रन्थान्तर्गतश्री शान्तिकाधिकार नाम - चतुस्त्रिंशत्तम - उद्यानुसारेण
श्री - अर्हन्महापूजन विधिः ॥
[ श्री पौष्टिक विधान महापूजन विधि सहित ]
अथ शान्तिकाधिकारविधिः ॥ तत्रादौ गुरुगृह्यगुरु स्नातः कङ्कणमुद्राङ्कितकरः सदशाव्यङ्गश्वेतवस्त्रधरो भवेत् । शान्तिककारोऽपि तादृग्वेषभूषणधारी सभ्रातृपुत्रो भवेत् । गीतनृत्यवाद्यादिनामङ्गलगायनाचारं प्रगुणीकुर्यात् ततो बृहत्स्नात्रविधिनारभेत ।
जिनार्चनविधिरहत्कल्पकथनानुसारेण प्रोच्यते । स यथा
श्राद्धः केवलदृढ सम्यक्त्वधारी प्राप्तगुरूपदेश: सर्वांगसुस्नातः वद्धवम्मिलः शुचिपरिधानः कृतोत्तरासंगः स्वर्णानुसारेण ( स्वलक्ष्म्यनुसारेण ) जिनोपत्रीतोत्तरीयोत्तरासंगभृत् कृतमुखकाशोऽनन्यचित्तो जिनालये चैत्ये वा एकान्ते जिनार्चनं कुर्यात् ।
ternational
For Personal & Private Use Only
प्रथमदिने
प्रातः करणीयः
॥ १ ॥ linelibrary.org