________________
अहन्महापूजनविधिः ॥ २४ ॥
ॐ मङ्गल ! इह० शेषं पूर्ववत् ॥ ३ ॥ राहुं प्रति- ( श्लोकपाठः- )
अस्तांहः सिंहसंयुक्त, स्थविक्रममन्दिर ।
सिंहिकासुत पूजाया-मत्र सन्निहितो भव ॥ १ ॥ ॐ राहो ! इह० शेषं पूर्ववत् ॥ ४ ॥ शनि प्रति
फलिनीदलनीललीलयान्तः स्थगितसमस्तवरिष्ठविषजात ।
रवितनय नय प्रबोधतान् जिनपूजाकरणैकसावधानान् ॥ १ ॥ ॐ शने ! इह० शेपं पूर्ववत् ॥ ५ ॥ चन्द्रं ! प्रति- (द्रुतविलम्बितवृत्तपाठ:-) .
अमृतवृष्टिविनाशितसर्वदो-पचितविघ्नविपः शशलांछनः ।
वितनुतां तनुतामिह देहिनां प्रमृततापकरस्य जिनार्चने ॥ १॥ ॐ चन्द्र ! इह० शेषं पूर्ववत् ॥ ६ ॥ बुधं प्रति-वृत्तम्
बुध विबुधगणार्चितांघ्रियुग्म प्रमथितदैत्यविनीतदुष्टशास्त्र ।
जिनचरणसमीपगोऽधुना स्वं रचय मति भवघातनप्रकृष्टाम् ॥ १ ॥ ॐ बुध ! इह. शेषं पूर्ववत् ॥ ७ ॥ गुरुं प्रति- वृत्तम्
ISISASTRATOPSISTAR
प्रथमदिने प्रातः करणीयः
॥ २४ ॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org