SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अहन्महापूजनविधिः ॥ २४ ॥ ॐ मङ्गल ! इह० शेषं पूर्ववत् ॥ ३ ॥ राहुं प्रति- ( श्लोकपाठः- ) अस्तांहः सिंहसंयुक्त, स्थविक्रममन्दिर । सिंहिकासुत पूजाया-मत्र सन्निहितो भव ॥ १ ॥ ॐ राहो ! इह० शेषं पूर्ववत् ॥ ४ ॥ शनि प्रति फलिनीदलनीललीलयान्तः स्थगितसमस्तवरिष्ठविषजात । रवितनय नय प्रबोधतान् जिनपूजाकरणैकसावधानान् ॥ १ ॥ ॐ शने ! इह० शेपं पूर्ववत् ॥ ५ ॥ चन्द्रं ! प्रति- (द्रुतविलम्बितवृत्तपाठ:-) . अमृतवृष्टिविनाशितसर्वदो-पचितविघ्नविपः शशलांछनः । वितनुतां तनुतामिह देहिनां प्रमृततापकरस्य जिनार्चने ॥ १॥ ॐ चन्द्र ! इह० शेषं पूर्ववत् ॥ ६ ॥ बुधं प्रति-वृत्तम् बुध विबुधगणार्चितांघ्रियुग्म प्रमथितदैत्यविनीतदुष्टशास्त्र । जिनचरणसमीपगोऽधुना स्वं रचय मति भवघातनप्रकृष्टाम् ॥ १ ॥ ॐ बुध ! इह. शेषं पूर्ववत् ॥ ७ ॥ गुरुं प्रति- वृत्तम् ISISASTRATOPSISTAR प्रथमदिने प्रातः करणीयः ॥ २४ ॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy