________________
अर्हन्महा. पूजनविधिः
ॐ ब्रह्मन् इह शेषं पूर्ववत् ॥ १० ॥ एवं क्रमेण दिक्पालपूजनम् ॥ अथ ग्रहपूजनम्- ततः पुनरपि पुष्पाञ्जलिं करे गृहीत्वा- आर्यावृत्तपाठ:
दिनकरहिमकरभूत-शशिसुतबृहतीशकाव्यरवितनयाः ।।
राहो केतो सक्षेत्रपाल जिनस्यार्चने भवत सनिहिताः ॥१॥ इति ग्रहपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततः पूर्वादिक्रमेण सूर्य-शुक्र-मङ्गल-राहु-शनि-चन्द्र-बुध-बृहस्पतीन् ग्रहान् स्थापयेत् । अधः केतुम् उपरि क्षेत्रपालं च स्थापयेत् । ततः सूर्य प्रति- (वसन्ततिलकावृत्तपाठ:-)
विश्वप्रकाश कृतभव्यशुमावकाश ध्वान्तप्रतानपरितापन सद्विकाश ।
आदित्य नित्यमिह तीर्थकराभिषेके कल्याणपल्लवनमाकलय प्रयत्नात् ॥१॥ ॐ सूर्य ! इह शेषं पूर्ववत् ॥१॥ शुक्रं प्रति- ( मालिनीवृत्तपाठ:-)
स्फटिकधवलशुद्धध्यानविध्वस्तपाप, प्रमुदितदितिपुत्रोपास्यपादारविन्द ।
त्रिभुवनजनशश्वजन्तुजीयातुविद्य, प्रथय भगवतोऽर्ची शुक्र हे वीतविघ्नाम् ॥१॥ ॐ शुक्र ! इह० शेषं पूर्ववत् ॥२॥ भौम प्रति- (आर्यापाठः-)
प्रबलबलमितितकुशल-लालनाललितकविघ्नहते । भौम जिनस्नपनेऽस्मिन् विघटय विधनागमं सर्वम् ॥ १॥
PSPEC35-44-4-444 445 49
प्रथमदिने
प्रातः
करणीयः
॥ २३ ।
Jain Educati
o
nal
For Personal & Private Use Only
Mainmbrary.org