SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा. पूजनविधिः ॐ ब्रह्मन् इह शेषं पूर्ववत् ॥ १० ॥ एवं क्रमेण दिक्पालपूजनम् ॥ अथ ग्रहपूजनम्- ततः पुनरपि पुष्पाञ्जलिं करे गृहीत्वा- आर्यावृत्तपाठ: दिनकरहिमकरभूत-शशिसुतबृहतीशकाव्यरवितनयाः ।। राहो केतो सक्षेत्रपाल जिनस्यार्चने भवत सनिहिताः ॥१॥ इति ग्रहपीठोपरि पुष्पाञ्जलिं क्षिपेत् । ततः पूर्वादिक्रमेण सूर्य-शुक्र-मङ्गल-राहु-शनि-चन्द्र-बुध-बृहस्पतीन् ग्रहान् स्थापयेत् । अधः केतुम् उपरि क्षेत्रपालं च स्थापयेत् । ततः सूर्य प्रति- (वसन्ततिलकावृत्तपाठ:-) विश्वप्रकाश कृतभव्यशुमावकाश ध्वान्तप्रतानपरितापन सद्विकाश । आदित्य नित्यमिह तीर्थकराभिषेके कल्याणपल्लवनमाकलय प्रयत्नात् ॥१॥ ॐ सूर्य ! इह शेषं पूर्ववत् ॥१॥ शुक्रं प्रति- ( मालिनीवृत्तपाठ:-) स्फटिकधवलशुद्धध्यानविध्वस्तपाप, प्रमुदितदितिपुत्रोपास्यपादारविन्द । त्रिभुवनजनशश्वजन्तुजीयातुविद्य, प्रथय भगवतोऽर्ची शुक्र हे वीतविघ्नाम् ॥१॥ ॐ शुक्र ! इह० शेषं पूर्ववत् ॥२॥ भौम प्रति- (आर्यापाठः-) प्रबलबलमितितकुशल-लालनाललितकविघ्नहते । भौम जिनस्नपनेऽस्मिन् विघटय विधनागमं सर्वम् ॥ १॥ PSPEC35-44-4-444 445 49 प्रथमदिने प्रातः करणीयः ॥ २३ । Jain Educati o nal For Personal & Private Use Only Mainmbrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy