SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः ॥ २२ ॥ ध्वजपटकृतकीर्तिस्फूर्तिदीप्यद्विमान-प्रसमरबहुवेगत्यक्तसर्वोपमान । इह जिनपतिपूजासन्निधौ मातरिश्चन् , नय नय समुदायं मध्यबाह्यातपानाम् ॥१॥ ॐ वायो ! इह० शेषं पूर्ववत् ॥६॥ ततः कुवेरं प्रति- (बसन्ततिलकापाठ:-) कैलासवास विलसत्कमलाविलास, संशुद्धहास कृतदोस्थ्यकथानिरास । श्रीमत्कुबेर भगवन् स्नपनेऽत्र सर्व-विनं विनाशय शुभाशुभ शीघ्रमेव ॥१॥ ॐ कुबेर । इह० शेषं पूर्ववत् ॥ ७॥ ईशानं प्रति- (वसन्ततिलका-) गंगातरंगपरिखेलनकीर्णवारि-प्रोद्यत्कपर्दपरिमण्डितपार्श्वदेशम् । नृत्यं जिनस्नपनहृष्टहृदः स्मरारे-र्विघ्नं हरतु सकलस्य जगत्त्रयस्य ॥ १॥ ॐ ईशान ! इह. शेषं पूर्ववत् ॥ १ ॥ ततो नागान् प्रति- (वैतालीयपाठः-) फणिमणिमहसा विभासमानाः कृतयमुनाजलसंधयोपमानाः । फणिन इह जिनाभिषेककाले बलिभवनादमृतं समानयन्तु ॥१॥ ॐ नागा ! इह० शेषं पूर्ववत् ॥९॥ ब्रह्माणं प्रति - ( द्रुतविलम्बितवृत्तम्-) विशद पुस्तकशस्तकरद्वयः प्रथितवेदनया प्रमदप्रदः । भगवतः स्नपनावसरे चिरं, हरतु विघ्नभयं दृहिणो विभुः ॥ १॥ BABASIRSARASHARAD प्रथमदिने प्रातः करणीयः ॥२२॥ Jain Educa For Personat & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy