________________
अर्हन्महा पूजनविधिः
॥ २१ ॥
रन्तरजसा विदधत् कार्यकारणसंगतिम् । जिनपूजन आशुशुक्षिणो कुरु विघ्नप्रतिघातमंजसा ॥ १ ॥
(व्यपच्छंद सिकवृत्तपाठः )
नात्रमहोत्सवे आगच्छ आगच्छ इदं जलं ० इत्यादि पूर्ववत् ॥ २ ॥ यमं प्रति—
ॐ
( वसन्ततिलकापाठ: -)
Jain Education International
दीप्ताञ्जनप्रभ तनोतु च संनिकर्ष, वाहारिवाहन समुद्धर दंडपाणे । सर्वत्र तुल्यकरणीय करस्थधर्म, कीनाश नाशय विपद्विशरं क्षणेऽत्र ॥ १ ॥ ॐ यम ! इह० शेषं पूर्ववत् ॥ ३ ॥ निरृतिं प्रति — ( आर्यापाठः) राक्षसगणपरिवेष्टित चेष्टितमात्रप्रकाश हतशत्रो । स्नात्रोत्सवेऽत्र निर्ऋते नाशय सर्वाणि दुःखानि ॥ १ ॥ ॐ निर्ऋते ! इह० शेषं पूर्ववत् ॥ ४ ॥ वरुणं प्रति - ( स्रग्धरावृत्तपाठः - ) कल्लोलानीतलोलाधिककिरणगणस्फीतरत्नप्रपञ्च-प्रोद्भूतौर्वाग्निशोभं वरमकरमहापृष्ठ देशोक्तमानम् । चचच्चीरल्लीचं गिप्रभृतिझपगणैरंवितं वारुणं नो, वर्ष्मच्छिन्द्यादपायं त्रिजगदधिपतेः स्नात्र ॐ वरुण ! इह० शेषं पूर्ववत् ||५|| ततो वायुं प्रति - ( मालिनीवृत्तपाठः - )
For Personal & Private Use Only
पवित्रे ॥ १ ॥
प्रथमदिने
प्रातः
करणीयः
॥ २१ ॥
www.jainelibrary.org