SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा पूजनविधिः ॥ २१ ॥ रन्तरजसा विदधत् कार्यकारणसंगतिम् । जिनपूजन आशुशुक्षिणो कुरु विघ्नप्रतिघातमंजसा ॥ १ ॥ (व्यपच्छंद सिकवृत्तपाठः ) नात्रमहोत्सवे आगच्छ आगच्छ इदं जलं ० इत्यादि पूर्ववत् ॥ २ ॥ यमं प्रति— ॐ ( वसन्ततिलकापाठ: -) Jain Education International दीप्ताञ्जनप्रभ तनोतु च संनिकर्ष, वाहारिवाहन समुद्धर दंडपाणे । सर्वत्र तुल्यकरणीय करस्थधर्म, कीनाश नाशय विपद्विशरं क्षणेऽत्र ॥ १ ॥ ॐ यम ! इह० शेषं पूर्ववत् ॥ ३ ॥ निरृतिं प्रति — ( आर्यापाठः) राक्षसगणपरिवेष्टित चेष्टितमात्रप्रकाश हतशत्रो । स्नात्रोत्सवेऽत्र निर्ऋते नाशय सर्वाणि दुःखानि ॥ १ ॥ ॐ निर्ऋते ! इह० शेषं पूर्ववत् ॥ ४ ॥ वरुणं प्रति - ( स्रग्धरावृत्तपाठः - ) कल्लोलानीतलोलाधिककिरणगणस्फीतरत्नप्रपञ्च-प्रोद्भूतौर्वाग्निशोभं वरमकरमहापृष्ठ देशोक्तमानम् । चचच्चीरल्लीचं गिप्रभृतिझपगणैरंवितं वारुणं नो, वर्ष्मच्छिन्द्यादपायं त्रिजगदधिपतेः स्नात्र ॐ वरुण ! इह० शेषं पूर्ववत् ||५|| ततो वायुं प्रति - ( मालिनीवृत्तपाठः - ) For Personal & Private Use Only पवित्रे ॥ १ ॥ प्रथमदिने प्रातः करणीयः ॥ २१ ॥ www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy