SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः ॥ २५ ॥ सुरपतिहृदयावतीर्णमंत्र, प्रचुरकलाविकलप्रकाश भास्वन् । जिनपतिचरणाभिषेककाले, कुरु बृहतीवर विघ्नप्रणाशम् ॥ १ ॥ Jain Education International ॐ गुरो ! इह शेषं पूर्ववत् ॥ ८ ॥ केतुं प्रति - ( द्रुतविलम्बितवृत्तपाठः -- ) निजनिजोदययोगजगत्त्रयी, कुशलविस्तरकारणतां गतः । भवतु केतुरनश्वरसम्पदां सततहेतुरवारितविक्रमः ॥ १ ॥ ॐ तो ! इ० शेषं पूर्ववत् ॥ ९ ॥ क्षेत्रपालं प्रति -- ( आर्या ) कृष्णसित कपिलवर्ण - प्रकीर्णकोपासितांघ्रियुग्म सदा । श्रीक्षेत्रपाल पालय, भविकजनं विघ्नहरणेन ॥ १ ॥ ॐ क्षेत्रपाल ! इह शेषं पूर्ववत् ॥ १० ॥ इति ग्रह - क्षेत्रपालपूजा ॥ ( विद्यादेवता - शासनयक्ष-यक्षिणी - सुरलोकाधिपूजनं बृहत्स्नात्रविधौ कथयिष्यते प्रतिष्ठाशांतिक पौष्टिकोपयोगित्वात् ) । ततो जिनप्रतिमाया गन्धपुष्पाक्षतधूपदीपपूजा पूर्वमंत्रैरेव ( " इदं गन्धं० " गन्धपूजा, " नानावर्ण " पुष्पपूजा, " प्रीणनं ० " अक्षतपूजा, दीपपूजा, मन्त्र पृष्ठे ६ । ततः करे वस्त्रं गृहीत्वा - ( वसन्त 64 धूपपूजा, पञ्चज्ञान० " श्रीखण्डा० " तिलकावृत्त पाठ: -- ) " For Personal & Private Use Only प्रथमदिने प्रातः करणीयः ।। २५ ।। www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy