________________
अर्हन्महापूजनविधिः
॥ २५ ॥
सुरपतिहृदयावतीर्णमंत्र, प्रचुरकलाविकलप्रकाश भास्वन् । जिनपतिचरणाभिषेककाले, कुरु बृहतीवर विघ्नप्रणाशम् ॥ १ ॥
Jain Education International
ॐ गुरो ! इह शेषं पूर्ववत् ॥ ८ ॥ केतुं प्रति - ( द्रुतविलम्बितवृत्तपाठः -- ) निजनिजोदययोगजगत्त्रयी, कुशलविस्तरकारणतां गतः । भवतु केतुरनश्वरसम्पदां सततहेतुरवारितविक्रमः ॥ १ ॥
ॐ तो ! इ० शेषं पूर्ववत् ॥ ९ ॥ क्षेत्रपालं प्रति -- ( आर्या ) कृष्णसित कपिलवर्ण - प्रकीर्णकोपासितांघ्रियुग्म सदा । श्रीक्षेत्रपाल पालय, भविकजनं विघ्नहरणेन ॥ १ ॥
ॐ क्षेत्रपाल ! इह शेषं पूर्ववत् ॥ १० ॥ इति ग्रह - क्षेत्रपालपूजा ॥ ( विद्यादेवता - शासनयक्ष-यक्षिणी - सुरलोकाधिपूजनं बृहत्स्नात्रविधौ कथयिष्यते प्रतिष्ठाशांतिक पौष्टिकोपयोगित्वात् ) । ततो जिनप्रतिमाया गन्धपुष्पाक्षतधूपदीपपूजा पूर्वमंत्रैरेव ( " इदं गन्धं० " गन्धपूजा, " नानावर्ण " पुष्पपूजा, " प्रीणनं ० " अक्षतपूजा, दीपपूजा, मन्त्र पृष्ठे ६ । ततः करे वस्त्रं गृहीत्वा - ( वसन्त
64 धूपपूजा,
पञ्चज्ञान०
" श्रीखण्डा० " तिलकावृत्त पाठ: -- )
"
For Personal & Private Use Only
प्रथमदिने
प्रातः
करणीयः
।। २५ ।।
www.jainelibrary.org