SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ A महन्महापूजन विधिः BREASTHA त्यक्ताखिलार्थवनितासुतभूरिराज्यो, निःसंगतामुपगतो जगतामधीशः । भिक्षुर्भवन्नपि स वर्मणि देवदृष्य-मेकं दधाति वचनेन सुरासुराणाम् ॥१॥ इति वस्त्रपूजा। ततो नानाविध-खाद्य-पेय-चूष्य-लेह्य-संयुतं-नैवेद्यं स्थालद्वये विधाय, एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठः सर्वप्रधानसद्भूत, देहि देहं सुपुष्टिदम् । अन्नं जिनाग्रे रचितं, दुःखं हरतु नः सदा ॥१॥ इति जलचुलुकेन प्रतिमाया नैवेद्यदानम् । ततो द्वितीयपात्रेभो भो सर्वे लोकपालाः सम्यग्दृशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥१॥ इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानम् । स्नपनं विनापि पूजायां जिनप्रतिमानैवेद्यदानमनेनैव | मंत्रेण । ततः सप्तवर्तिकावदारात्रिकं मंगलदीपश्च पूर्ववत् । “सप्तभीति०"। “विश्वत्रय."। शक्रस्तवश्च । यस्याः प्रतिमायाः स्नानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते । ततो धूपं गृहीत्वा श्रीखंडकर्पूरकुरंगनाभि-प्रियंगुमांसीनतकाकतुंडैः ।। जगत्त्रयस्याधिपतेः सपर्या-विधी विदध्यात् कुशलानि धूपः ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जलीनामंतराले धृपोत्क्षेपः शक्रस्तवपाठश्च । ततः प्रतिमाविसर्जनम् । तन्मंत्रो यथा AAAAR -AIRS | प्रथमदिने प्रातः | करणीयः ॥ २६ ॥ Jain Educ Horary.org a For Personal & Private Use Only tion
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy