________________
A
महन्महापूजन विधिः
BREASTHA
त्यक्ताखिलार्थवनितासुतभूरिराज्यो, निःसंगतामुपगतो जगतामधीशः ।
भिक्षुर्भवन्नपि स वर्मणि देवदृष्य-मेकं दधाति वचनेन सुरासुराणाम् ॥१॥ इति वस्त्रपूजा। ततो नानाविध-खाद्य-पेय-चूष्य-लेह्य-संयुतं-नैवेद्यं स्थालद्वये विधाय, एकं पात्रं जिनाग्रतः संस्थाप्य श्लोकपाठः
सर्वप्रधानसद्भूत, देहि देहं सुपुष्टिदम् । अन्नं जिनाग्रे रचितं, दुःखं हरतु नः सदा ॥१॥ इति जलचुलुकेन प्रतिमाया नैवेद्यदानम् । ततो द्वितीयपात्रेभो भो सर्वे लोकपालाः सम्यग्दृशः सुराः । नैवेद्यमेतद् गृह्णन्तु भवन्तो भयहारिणः ॥१॥
इति ग्रहदिक्पालादीनां जलचुलुकेन नैवेद्यदानम् । स्नपनं विनापि पूजायां जिनप्रतिमानैवेद्यदानमनेनैव | मंत्रेण । ततः सप्तवर्तिकावदारात्रिकं मंगलदीपश्च पूर्ववत् । “सप्तभीति०"। “विश्वत्रय."। शक्रस्तवश्च । यस्याः प्रतिमायाः स्नानस्थितायाः स्नपनं भवति तस्याः सर्वमपि तत्रैव क्रियते । ततो धूपं गृहीत्वा
श्रीखंडकर्पूरकुरंगनाभि-प्रियंगुमांसीनतकाकतुंडैः ।।
जगत्त्रयस्याधिपतेः सपर्या-विधी विदध्यात् कुशलानि धूपः ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जलीनामंतराले धृपोत्क्षेपः शक्रस्तवपाठश्च । ततः प्रतिमाविसर्जनम् । तन्मंत्रो यथा
AAAAR
-AIRS
| प्रथमदिने
प्रातः | करणीयः ॥ २६ ॥
Jain Educ
Horary.org
a
For Personal & Private Use Only
tion