SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ महम्महापूजन विधिः ॐ अहँ नमो भगवतेऽर्हते समये पुनः पूजां प्रतीच्छ स्वाहा । इति पुष्पन्यासेन प्रतिमाविसर्जनम् । ततः पुष्पं गृहीत्वा ॐ हूः इन्द्रादयो लोकपालाः सूर्यादयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा । इति पुष्पपूजादिभिग्रहदिक्पालविसर्जनम् । तत: आज्ञाहोनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देवाः क्षमन्तु परमेश्वराः ॥१॥ आह्वानं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वमेव शरणं मम ॥२॥ कीर्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं त्वदासतां मां नय सर्वदापि ॥३॥ आशातना या किल देवदेव, मया त्वद रचनेऽनुषक्ता । क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः ॥१॥ इति सर्वकरणीयान्ते जिनप्रतिमादेवादिविसर्जनविधिः । अहंदर्चनविधावपि एवं विसर्जनं ज्ञेयम् । ॥ इति लघुस्नात्रविधिः ॥ आचारदिनकर पृ. ६१-६६ ॥ इति प्रथमदिने प्रातःकरणीयो विधिः ॥ - - प्रथमदिने प्रातः करणीयः Jain Education For Personal & Private Use Only
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy