________________
महम्महापूजन विधिः
ॐ अहँ नमो भगवतेऽर्हते समये पुनः पूजां प्रतीच्छ स्वाहा । इति पुष्पन्यासेन प्रतिमाविसर्जनम् । ततः पुष्पं गृहीत्वा
ॐ हूः इन्द्रादयो लोकपालाः सूर्यादयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा । इति पुष्पपूजादिभिग्रहदिक्पालविसर्जनम् । तत:
आज्ञाहोनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्व कृपया देवाः क्षमन्तु परमेश्वराः ॥१॥
आह्वानं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि त्वमेव शरणं मम ॥२॥ कीर्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं त्वदासतां मां नय सर्वदापि ॥३॥
आशातना या किल देवदेव, मया त्वद रचनेऽनुषक्ता ।
क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः ॥१॥ इति सर्वकरणीयान्ते जिनप्रतिमादेवादिविसर्जनविधिः । अहंदर्चनविधावपि एवं विसर्जनं ज्ञेयम् ।
॥ इति लघुस्नात्रविधिः ॥ आचारदिनकर पृ. ६१-६६ ॥ इति प्रथमदिने प्रातःकरणीयो विधिः ॥
-
-
प्रथमदिने प्रातः करणीयः
Jain Education
For Personal & Private Use Only