SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ महापूजनविधिः ॥ २८ ॥ अथ पञ्चविंशतिकुसुमाञ्जलयः ( प्रथमदिने मध्याहने पूर्वं पृष्ठ २ तः पृष्ठ ८ इति जिनपूजनम् । तत्पर्यतं पूजनविधिं विधाय तस्पश्चात् कुसुमाञ्जलिक्षेपं विदध्यात् ) ततः श्राद्धः स्नानपीठं प्रक्षाल्य स्वयं स्नातानुलिप्तः शुचिवस्त्रधारी कङ्कणस्वर्णमुद्रांकितहस्तो जिनोपवीतोत्तरासंगधरः उत्तरासंगवसनेन मुखमाच्छाद्य चलस्थिरप्रतिमाया अग्रतः स्थित एकाकी द्वित्रिचतुष्पंचयुतो वा सर्वैः समं करसंपुटे कुसुमाञ्जलिं निधायेति पठेत् Jain Educational लक्ष्मीरद्यानवद्यप्रतिभपरिनिगद्याद्य पुण्यप्रकर्षोत्कर्षैराकृष्यमाणा करतलमतुलारोहमारोहति स्म । शश्वद्विश्वातिविश्वोपशम विशदतोद्भासविस्मापनीयं स्नात्रं सुत्रामयात्राप्रणिधिजिनविभोर्यत्समारब्धमेतत् ॥ १ ॥ कल्याणोल्ल(सलास्यप्रसृमरपरमानन्दकन्दायमानं मन्दामन्दप्रवोधप्रतिनिधिकरुणाकारकं दायमानम् । स्नात्रं श्रीतीर्थ भर्तुर्घनसमयमिवात्मार्थकं दायमानं दद्याद् भक्तेषु पापप्रशमनमहिमोत्पादकं दायमानम् ॥ २ ॥ देवादेवाधिनाथप्रणमननवनानन्तसानन्तचारि, प्राणप्राणावयानप्रकटितविकटव्यक्तिभक्तिप्रधानम् । For Personal & Private Use Only प्रथमदिने प्रातः करणीयः ॥ २८ ॥ library.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy