SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ महापूजन विधिः ॥ २९ ॥ शुक्लं शुक्लं च किंचिञ्चिदधिगमसुखं सत्सुखं स्नात्रमेत नन्द्यान्नन्द्यात् प्रकृष्टं दिशतु शमवतां सन्निधानं निधानम् ॥ ३ ॥ विश्वान् संभाव्यलक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसा मासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे । भावा निर्मुच्य शोच्यान जनि जिनपतिर्यः समायोगयोगी, तस्येयं स्नात्रवेला कलयतु कुशलं कालधर्मा प्रणाशः ॥ ४ ॥ नालीकं यन्मुखस्योपमितिमलभत् क्वापि वार्तान्तराले, नालीकं येन किंचित् प्रवचन उदितं शिष्यपर्वत्समक्षम् । नालीकं चापशक्त्या व्यरचयत न वै यस्य सद्रोहमोहं, नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले ॥ ५ ॥ ( धरा० ) अनेन वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः । ततश्चन्दनं गृहीत्वा - फणिनिकर विवेष्टनेsपि येनोज्झितमतिशैत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं तदिदं चन्दनमर्हतोऽर्चने स्युः ॥ १ ॥ अनेन वृत्तेन चन्दनचर्चनम् । ततः शक्रस्तवपाठः । ततो धूपं गृहीत्वा -- For Personal & Private Use Only ARAK प्रथमदिने मध्याहूने करणीयः ॥ २९ ॥ library.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy