SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः ॥३०॥ CORRECER-CA47ECE ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घ्राणहर्षात , प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजाक्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवतिजराकष्टविस्पष्टदुष्ट-स्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥ १ ॥ अनेन स्रग्धरावृत्तेन सर्वकुसुमांजल्यन्तरालेषु बिम्बस्य धूपदानम् । पुनः कुसुमाञ्जलि गृहीत्वा--(२) कल्पायुः स्थिति कुंभकोटिविटपैः सर्वैस्तुरापाइगणैः, कल्याणप्रतिभासनाय विततप्रव्यक्तभक्त्यानतः । कल्याणप्रसरैः पयोनिधिजलैःशक्त्याभिषिक्ताश्च ये, कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ॥१॥ रागद्वेषजविग्रहप्रमथनः संक्लिष्टकर्मावली, विच्छेदादपविग्रहः प्रतिदिन देवासुरश्रेणीभिः । सम्यक् चर्चितविग्रहः सुतरसा निधूतमिथ्यात्वहक, तेजः क्षिप्तपविग्रहः स भगवान् भूयाद् भवोच्छित्तये ॥२॥ संक्षिप्ताश्रवविक्रियाक्रमणिकापर्युल्लसत्संवरं, पण्मध्यप्रतिवासिवैरिजलधिप्रष्टंभने संवरम् । उद्यकामनिकामदाहहुतभुगविध्यापने संवरं वन्दे श्रीजिननायकं मुनिगणप्राप्तप्रशं संवरम् ॥३॥ श्रीतीर्थेश्वरमुत्तमै निजगुणैः संसारपाथोनिधेः, कल्लोलप्लबमानवप्रवरता सन्धानविध्यापनम् । बन्देऽनिन्द्यसदागमार्थकथनप्रौढप्रपंचैः सदा, कल्लोलप्लबमानवप्रवरता सन्धानविध्यापनम् ॥ ४॥ स्नात्रं तीर्थपतेरिदं सुजनताखानिः कलालालसं, जीवातुर्जगतां कृपाप्रथनकृत् क्लुप्तं सुराधीश्वरैः । अंगीकुर्म इदं भवाच बहुलस्फुतः प्रभावैनिः , स्नात्र तीर्थपतेरिदं सुजनताखानिः कलासालसम् ॥५॥ (शार्दूलः) RECTREAUCROR- प्रथमदिने मध्याहने करणीयः CACK-c Jain Educa For Personal & Private Use Only library.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy