SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा पूजनविधिः ॥ ३१ ॥ अनेन वृत्तपञ्चकेन कुसुमाञ्जलिप्रक्षेपः। ततः कुङ्कम गृहीत्वा-- दूरीकृतो भगवता रससंश्रयो यो, ध्यानेन निर्मलतरेण स एव रागः । मुक्त्यै सिसेविषुरमुं जगदेकनाथ-मंगे विभाति निवसन् घुसणच्छलेन ॥ १॥ इति कुङ्कुमार्चनम् । ततः। शकस्तवपाठः। ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(३) प्रभोः पादद्वन्द्वे वितणरसुधाभुक शिखरिणी, वसंभूतश्रेयोहरिमुकुटमाला शिखरिणी । विभाति प्रश्लिष्टा समुदयकथा वै शिखरिणी, नतेजः पूंजाढ्या सुखरसनकान्त्या शिखरिणी। जगद्वन्द्या मृतिः प्रहरणविकारैश्च रहिता, विशालां तां मुक्तिं सपदि मुददाना विजयते । विशालांतां मुक्तिं सपदि सुददाना विजयते, दधाना संसारच्छिदुरपरमानन्दकलिता ॥२॥ भवाभासंसारं सदिहरणकम्प प्रतिनयत् , कलालं वः कान्तप्रगुणगणनासादकरणः । भवाभासंसारं सदिहरणकम्प प्रतिनयत् , कलालं वः कान्तप्रगुणगणनासादकरणः ॥३॥ जयं जीव भानुं बलिनमनिसं संगत इला-विलासः सत्कालक्षितिरलसमानो विसरणे । जयं जीवं भानुं बलिनमनिसं संगत इला-विलासः सत्कालक्षितिरलसमानो विसरणे ॥४॥ अमाद्यद्वेषोऽर्हन् नवनमनतिक्रान्तकरणै-रमाद्यद्वेषोऽर्हन् नवनमनतिक्रान्तकरणैः । सदा रागत्यागी विलसदनवद्यो विमथना, सदा रागत्यागी विलसदनवद्यो विमथनः ॥५॥ (शि०) -AAAACACCOACC प्रथमदिने मध्याहने करणीयः For Personal & Private Use Only library.org Jain Educatile labional का
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy