________________
अर्हन्महा
पूजनविधिः
॥ ३१ ॥
अनेन वृत्तपञ्चकेन कुसुमाञ्जलिप्रक्षेपः। ततः कुङ्कम गृहीत्वा--
दूरीकृतो भगवता रससंश्रयो यो, ध्यानेन निर्मलतरेण स एव रागः । मुक्त्यै सिसेविषुरमुं जगदेकनाथ-मंगे विभाति निवसन् घुसणच्छलेन ॥ १॥ इति कुङ्कुमार्चनम् । ततः। शकस्तवपाठः। ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(३)
प्रभोः पादद्वन्द्वे वितणरसुधाभुक शिखरिणी, वसंभूतश्रेयोहरिमुकुटमाला शिखरिणी । विभाति प्रश्लिष्टा समुदयकथा वै शिखरिणी, नतेजः पूंजाढ्या सुखरसनकान्त्या शिखरिणी। जगद्वन्द्या मृतिः प्रहरणविकारैश्च रहिता, विशालां तां मुक्तिं सपदि मुददाना विजयते । विशालांतां मुक्तिं सपदि सुददाना विजयते, दधाना संसारच्छिदुरपरमानन्दकलिता ॥२॥ भवाभासंसारं सदिहरणकम्प प्रतिनयत् , कलालं वः कान्तप्रगुणगणनासादकरणः । भवाभासंसारं सदिहरणकम्प प्रतिनयत् , कलालं वः कान्तप्रगुणगणनासादकरणः ॥३॥ जयं जीव भानुं बलिनमनिसं संगत इला-विलासः सत्कालक्षितिरलसमानो विसरणे । जयं जीवं भानुं बलिनमनिसं संगत इला-विलासः सत्कालक्षितिरलसमानो विसरणे ॥४॥ अमाद्यद्वेषोऽर्हन् नवनमनतिक्रान्तकरणै-रमाद्यद्वेषोऽर्हन् नवनमनतिक्रान्तकरणैः । सदा रागत्यागी विलसदनवद्यो विमथना, सदा रागत्यागी विलसदनवद्यो विमथनः ॥५॥ (शि०)
-AAAACACCOACC
प्रथमदिने मध्याहने करणीयः
For Personal & Private Use Only
library.org
Jain Educatile labional
का