SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अम्मापूजनविधिः ॥ ३२ ॥ Jain Education International इतिवृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः ततो यक्षकर्दमं गृहीत्वा : प्राणतर्पणसमर्पणापटुः क्लृप्तदेवघटनागवेषणः । यक्षकर्दम इनस्य लेपनात् कर्दमं हरतु पापसंभवम् ॥ १ ॥ विम्बस्य यक्षकर्दमविलेपनम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपः पुनः कुसुमाञ्जलिं गृहीत्वा - ( ४ ) आनन्दाय प्रभव भगवन्नंगसङ्गावसान आनन्ददाय प्रभव भगवन्नंगसङ्गावसान । 1 आनन्दाय प्रभव भगवन्नंगसङ्गावसान आनन्दाय प्रभवभगवन्नंगसङ्गावसान ॥ १ ॥ लाभ प्राप्तप्रसृमरमहाभाग निर्मुक्तलाभं देववातप्रणतचरणांभोज हे देवदेव । जातं ज्ञानं प्रक्तटभुवनत्रास सज्जंतुजातं हंसश्रेणीधवलगुणभा सर्वदा जातहंस ॥ २ ॥ जीवन्नंतर्विषमविषयच्छेद क्लृप्तासिवार जीवस्तुत्यप्रथितजननांभोनिधौ कर्णधार । प्रौढप्रणयनमहासूत्रणासूत्रधार जीवस्पर्धारहितशिशिरेन्दोपमेयान्दधार ॥ ३ ॥ पापाकांक्षामथनमथनप्रौढ विध्वंसितो क्षान्त्यावस्थानिलयनिलयश्रान्तिसंप्राप्ततत्त्व | साम्यक्राम्यम्नयननयनव्याप्तिजातावकाश स्वामिभन्दाशरणशरणप्राप्तकल्याणमाल ॥ ४ ॥ जीवाः सर्वे रचितकमल त्वां शरण्यं समेताः क्रोधाभिख्याज्वलन कमलकान्तविश्वारिचक्रम् । भव्य श्रेणिनयनक मल प्राविबौधैकभानो मोहासौख्यप्रजनकमलच्छेदमस्मासु देहि ॥ ५ ॥ ( मन्दाक्रान्ता० ) For Personal & Private Use Only प्रथमदिने मध्याहूने करणीयः || BR || elibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy