SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजन विधिः ॥ ३३ ॥ SHARELA इति वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः। ततः कर्पूरं गृहीत्वा-- निरामयत्वेन मलोज्झितेन गन्धेन सर्वप्रियताकरेण । गुणैस्त्वदीयातिशयानुकारी नवाङ्गमागच्छतु देवचन्द्रः॥१॥ बिम्बे कर्पूरारोपणम् । ततः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(५) संसारवारिनिधितारण देवदेव ! संसारनिर्जितसमस्तसुरेन्द्रशैल । संसारबन्धुरत या जिनराजहंस संसारमुक्त कुरु मे प्रकटं प्रमाणम् ॥१॥ रोगादिमुक्तकरणप्रतिभाविलास कामप्रमोदकरणव्यतिरेकघातिन् ।। ___षष्ठाष्टमादिकरणप्रतपप्रवीण मां रक्ष पातकरणश्रमकीर्णचित्तम् ॥२॥ त्वां पूजयामि कृतसिद्धिरमाविलासं नम्रक्षितीश्वरसुरेश्वरसद्विलासम् । उत्पन्न केवलकलापरिभाविलासं ध्यानाभिधानमकरुड्वदनाविलासम् ॥३॥ गम्यातिरेकगुणपापतरावगम्या न व्याप्नुते विषयराजिरपारनव्या । सेवाभरेण भवतः प्रकटेरसेवा तृष्णा कुतो भवति तुष्टिमतां च तृष्णा ॥४॥ वन्दे त्वदीयवृषदेशनसन देव जीवातुलक्षितिमनन्तरमानिवासम् । आत्मीयमानकृतयोजनविस्तराढ्यं जीवातुलक्षितिमनन्तरमाविलासम् ॥५॥ (वसन्ततिलका०) VARACIAAAAAA TED प्रथमदिने मध्याहने करणीयः ॥ ३३ ॥ Educat onal For Personal & Private Use Only Mammemorary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy