SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अहन्महापूजनविधिः ॥ ३४॥ RRRRRRRRRRRE इति कुसुमाञ्जलिक्षेपः । ततो वासं गृहीत्वा-- नैर्मल्यशालिन इमेऽप्यजडा अपिंडा संप्राप्तसद्गुणगणा विपदा निरासाः। बदज्ञानवजिनपते कृतमुक्तिवासा वासा पतन्तु भविनां भवदीयदेहे ॥१॥ इति वासक्षेपः बिम्बे । ततः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धृपोत्क्षेपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा-(६) सुरपतिपरिक्लृप्तं स्वत्पुरो विश्वभर्तः, कलयति परमानन्दक्षणं प्रेक्षणीयम् । न पुनरधिकरागं शान्तचित्ते विधत्ते, कलयति परमानन्दक्षणं प्रेक्षणीयम् ॥१॥ सदयसदयवा नर्तितामय॑हर्षा, विजयविजयपूजाविस्तरे सन्निकर्षा । विहितविहितबोधा देशना ते विशाला, कलय कलय मुच्चैर्मय्यनत्याचित्ते ॥२॥ विरचितमहिमानं माहिमानन्दरूपं, प्रतिहत कलिमानं कालिमानं क्षिपन्तम् । जिनपतिमभिवन्दे माभिवन्देतिघातं, मुविशदगुणभारं गौणभारंगसारम् ॥३॥ सुभवभृदनुकम्पानिर्विशेष विशेष, क्षपितकलुपसंघातिप्रतानं प्रतानम् । पदयुगमभिवन्दे ते कुलीनं कुलीनं, उपगतसुरपर्पत्सद्विमानं विमानम् ॥४॥ किरणकिरणदीप्तिर्विस्तरागोतिरागो, विधुतविधुतनूजाक्षान्तिसाम्योऽतिसाम्यः । विनयविनययोग्यः संपरायो परायो, जयति जयतिरोधानकदेहः सुदेहः॥५।। (मालिनी०) RECARBAACAREKAREKARAK प्रथमदिने मध्यामे करणीयः ॥ ३४ ॥ Jain Educ a tional For Personal & Private Use Only cary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy