________________
अहन्महापूजनविधिः
॥ ३४॥
RRRRRRRRRRRE
इति कुसुमाञ्जलिक्षेपः । ततो वासं गृहीत्वा-- नैर्मल्यशालिन इमेऽप्यजडा अपिंडा संप्राप्तसद्गुणगणा विपदा निरासाः।
बदज्ञानवजिनपते कृतमुक्तिवासा वासा पतन्तु भविनां भवदीयदेहे ॥१॥ इति वासक्षेपः बिम्बे । ततः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धृपोत्क्षेपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा-(६) सुरपतिपरिक्लृप्तं स्वत्पुरो विश्वभर्तः, कलयति परमानन्दक्षणं प्रेक्षणीयम् ।
न पुनरधिकरागं शान्तचित्ते विधत्ते, कलयति परमानन्दक्षणं प्रेक्षणीयम् ॥१॥ सदयसदयवा नर्तितामय॑हर्षा, विजयविजयपूजाविस्तरे सन्निकर्षा ।
विहितविहितबोधा देशना ते विशाला, कलय कलय मुच्चैर्मय्यनत्याचित्ते ॥२॥ विरचितमहिमानं माहिमानन्दरूपं, प्रतिहत कलिमानं कालिमानं क्षिपन्तम् ।
जिनपतिमभिवन्दे माभिवन्देतिघातं, मुविशदगुणभारं गौणभारंगसारम् ॥३॥ सुभवभृदनुकम्पानिर्विशेष विशेष, क्षपितकलुपसंघातिप्रतानं प्रतानम् ।
पदयुगमभिवन्दे ते कुलीनं कुलीनं, उपगतसुरपर्पत्सद्विमानं विमानम् ॥४॥ किरणकिरणदीप्तिर्विस्तरागोतिरागो, विधुतविधुतनूजाक्षान्तिसाम्योऽतिसाम्यः ।
विनयविनययोग्यः संपरायो परायो, जयति जयतिरोधानकदेहः सुदेहः॥५।। (मालिनी०)
RECARBAACAREKAREKARAK
प्रथमदिने मध्यामे करणीयः ॥ ३४ ॥
Jain Educ
a
tional
For Personal & Private Use Only
cary.org