________________
महन्महाजनविधिः
॥ १४॥
PAAAAAAAAAA
अथ कश्चनापि श्राद्धो निभरार्हद्भक्तिः नित्यं पर्वणि कार्यान्तरे वा जिनस्नात्रं (लघुस्नात्रं ) चिकीर्षति तस्य चायं विधिः ॥ | पूर्वस्नात्रपीठे पूर्वोक्तप्रकारेण दिक्पालग्रहान्य देवतापूजनवजितेन जिनप्रतिमां संपूज्य तथाऽऽरात्रिकं विधाय मंगलदीपवर्जितं श्राद्धः पूर्वोपचारयुक्तो गुरुसमक्षं चतुर्विधे श्रीसंघ मीलिते चतुर्विधे गीतवाद्याद्युत्सवे पुष्पाञ्जलिं करे गृहीत्वा 'नमो अरिहंताणं, नमोऽहं सिद्धाचार्योपाध्यायसर्वसाधुभ्यः' उक्त्वा वृत्तद्वयं शार्दूलमालिनीरूपं पठेत् -
कल्याणं कुलवृद्धिकारिकुशलश्लाघारीमत्यद्भुतं, सर्वाधप्रतिघातनं गुणगणालंकारविभ्राजितम् । कान्तिश्रीपरिरंभणप्रतिनिधिप्रख्यं जगत्यहतां, ध्यानं दानवमानवैविरचितं सर्वार्थसंसिद्धये ॥१॥
भुवनभवनपापवान्तदीपायमानं परमतपरिघातप्रत्यनीकायमानम् ।
धृतिकुवलयनेत्रावश्यमंत्रायमाणं, जयति जिनपतीनां ध्यानमभ्युत्तमानाम् ॥२॥ इति पुष्पाञ्जलिक्षेपः ततो धूपं गृहीत्वां वृत्तम्- ( उपजातिः) ।
कर्पूरसिल्हाधिककाकतुंड-कस्तूरिकाचंदननंदनीयः ।
धूपो जिनाधीश्वरपूजनेऽत्र, सर्वाणि पापानि दहत्वजस्रम् ॥१॥ अनेन वृत्तेन सर्वपुष्पाञ्जल्यन्तरे धूपोत्क्षेपः शक्रस्तवपाठश्च । ततो जलकलशं गृहीत्वा श्लोक-वसन्ततिलके पठेत
केवली भगवानेकः स्याद्वादी मडनैर्विना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः ॥१॥
भुवनभर
CARRERARSHIPAROARSHACHTER
प्रथमदिने प्रातः करणीयः ॥ १४ ॥
Jain Educa IN
For Personal & Private Use Only