SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अहेन्महाजनविधिः ॥ १३ ॥ ततो मङ्गलप्रदीपावतारणवृत्तानि यथा विश्वभर्जीवैः सदेवासुरमानवैः । चिन्मङ्गलं श्रीजिनेन्द्रात् प्रार्थनीयं दिने दिने ॥ १ ॥ Jain Education International , यन्मङ्गलं भगवतः परमार्हतः श्री - संयोजने प्रतिबभूव विवाहकाले । ससुरासुरवधूमुखगीयमानं, सप्तर्षिभिश्च सुमनोभिरुदीर्यमाणम् ॥ २ ॥ दास्यं गतेषु सकले सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यदासीत् ॥ ३ ॥ सन्मङ्गलं मिथुनपाणिगतीर्थवारि, पादाभिषेकविधिना न्युपचीयमानम् ॥ ४ ॥ यद्विश्वाधिपतेः समस्ततनुभृत्संसार निस्तारणे, तीर्थे पुष्टमुपेयुषि प्रतिदिनं वृद्धिं गतं मङ्गलम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामर्हतां, भूयान्मङ्गलमक्षयं च जगते स्वस्त्यस्तु संधाय च ॥ ४ ॥ इति वृत्तचतुष्टयेन मङ्गलदीपोल्लासः । ततः शक्रस्तवपाठ: ( नमुत्थुणं० ) | ॥ इति जिनार्चनविधिः ॥ ( आचारदिनकर पृ. ५८-६१ ) For Personal & Private Use Only प्रथमदिने प्रातः करणीयः ॥ १३ ॥ wwww.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy