________________
अहेन्महाजनविधिः
॥ १३ ॥
ततो मङ्गलप्रदीपावतारणवृत्तानि यथा
विश्वभर्जीवैः सदेवासुरमानवैः । चिन्मङ्गलं श्रीजिनेन्द्रात् प्रार्थनीयं दिने दिने ॥ १ ॥
Jain Education International
,
यन्मङ्गलं भगवतः परमार्हतः श्री - संयोजने प्रतिबभूव विवाहकाले । ससुरासुरवधूमुखगीयमानं, सप्तर्षिभिश्च सुमनोभिरुदीर्यमाणम् ॥ २ ॥ दास्यं गतेषु सकले सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यदासीत् ॥ ३ ॥ सन्मङ्गलं मिथुनपाणिगतीर्थवारि, पादाभिषेकविधिना न्युपचीयमानम् ॥ ४ ॥ यद्विश्वाधिपतेः समस्ततनुभृत्संसार निस्तारणे,
तीर्थे पुष्टमुपेयुषि प्रतिदिनं वृद्धिं गतं मङ्गलम् ।
तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामर्हतां,
भूयान्मङ्गलमक्षयं च जगते स्वस्त्यस्तु संधाय च ॥ ४ ॥
इति वृत्तचतुष्टयेन मङ्गलदीपोल्लासः । ततः शक्रस्तवपाठ: ( नमुत्थुणं० ) | ॥ इति जिनार्चनविधिः ॥ ( आचारदिनकर पृ. ५८-६१ )
For Personal & Private Use Only
प्रथमदिने प्रातः करणीयः
॥ १३ ॥
wwww.jainelibrary.org