________________
प्रहन्महाजनविधिः
ASAIR
A
लावण्यपुण्याङ्गभृतोऽहतो य दृष्टिभावं सहसैव धत्ते ।
स विश्वभन्तुलवणावतारो, गर्भावतारं सुधियां विहन्तु ॥१॥ इति जिनस्य लवणोत्तारणम् ॥ ततः पुनरपि लवणं० ॥
लावण्यैकनिधेर्विश्व-भत्तस्तदवृद्धिहेतुकृत । लवणोत्तारणं कुर्याद , भवसागरतारणम् ।। २॥ इति द्वि० लवणोत्तारणम् । इति वृत्तद्वयेन द्विवेलं लवणोत्तारणम् । ततो लवणमिश्रं जलं गृहीत्वा वृत्तम्
सक्षारतां सदासक्तां, निहन्तुमिव सोद्यमः । लवणाब्धिलवणाम्बु मिषात्ते सेवते पदौ ॥१॥ | इति लवणमिश्रपानीयोतारणम् । ततः शुद्ध जलं गृहीत्वा वृत्तम् ।
भुवनजनपवित्रताप्रमोद-प्रणयनजीवन कारणं गरीयः ।
जलमविकलमस्तु तीर्थनाथ-क्रमसंस्पर्शि सुखावहं जनानाम् ॥ १ ॥ हा इति जिन चरणयोः शुद्धजलप्रक्षेपः । ततः सतवर्तिकावागत्रिकावतारगवृत्तम्
सप्तभीतिविधाताई, सप्तव्यसननाशकृत् । यत्सप्तनरकद्वार-सप्ताररितुलां गतम् ॥ १ ॥
सप्ताङ्गराज्यफलदानकृतप्रमोद, तत्सप्ततत्वविदनन्तकृतप्रबोधम् । तच्छक्रहस्तधृतसंगतसप्तदीप-मारात्रिकं भवतु सप्तमसद्गुणाय ॥ २ ॥
AISASAR ASHABANARAS
TRAIN-PRASADS
प्रथमदिने प्रातः करणीयः
॥ १२ ॥
in Education emasona
For Personal & Private Use Only
brary.org