SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रहन्महाजनविधिः ASAIR A लावण्यपुण्याङ्गभृतोऽहतो य दृष्टिभावं सहसैव धत्ते । स विश्वभन्तुलवणावतारो, गर्भावतारं सुधियां विहन्तु ॥१॥ इति जिनस्य लवणोत्तारणम् ॥ ततः पुनरपि लवणं० ॥ लावण्यैकनिधेर्विश्व-भत्तस्तदवृद्धिहेतुकृत । लवणोत्तारणं कुर्याद , भवसागरतारणम् ।। २॥ इति द्वि० लवणोत्तारणम् । इति वृत्तद्वयेन द्विवेलं लवणोत्तारणम् । ततो लवणमिश्रं जलं गृहीत्वा वृत्तम् सक्षारतां सदासक्तां, निहन्तुमिव सोद्यमः । लवणाब्धिलवणाम्बु मिषात्ते सेवते पदौ ॥१॥ | इति लवणमिश्रपानीयोतारणम् । ततः शुद्ध जलं गृहीत्वा वृत्तम् । भुवनजनपवित्रताप्रमोद-प्रणयनजीवन कारणं गरीयः । जलमविकलमस्तु तीर्थनाथ-क्रमसंस्पर्शि सुखावहं जनानाम् ॥ १ ॥ हा इति जिन चरणयोः शुद्धजलप्रक्षेपः । ततः सतवर्तिकावागत्रिकावतारगवृत्तम् सप्तभीतिविधाताई, सप्तव्यसननाशकृत् । यत्सप्तनरकद्वार-सप्ताररितुलां गतम् ॥ १ ॥ सप्ताङ्गराज्यफलदानकृतप्रमोद, तत्सप्ततत्वविदनन्तकृतप्रबोधम् । तच्छक्रहस्तधृतसंगतसप्तदीप-मारात्रिकं भवतु सप्तमसद्गुणाय ॥ २ ॥ AISASAR ASHABANARAS TRAIN-PRASADS प्रथमदिने प्रातः करणीयः ॥ १२ ॥ in Education emasona For Personal & Private Use Only brary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy