________________
अर्हन्महापूजनविधिः
महोत्सवदाः सन्तु, स्वाहा ॥ इति द्वितीयनैवेद्यस्योपरि चुलुकक्षेपः ॥ इति निनार्चनविधिः ॥ ततः पुष्पाञ्जलिं गृहीत्वा -
यो जन्मकाले पुरुषोत्तमस्य, सुमेरुशृङ्ग कृतमज्जनैश्च ।
देवैः प्रदत्तः कुसुमाञ्जलिः स, ददातु सर्वाणि समीहितानि ॥१॥ पुष्पाञ्जलिक्षेपः ॥ ततः द्वि० कु० ॥
राज्याभिषेकसमये त्रिदशाधिपेन, छत्रध्वजाङ्कतलयोः पदयोर्जिनस्य ।
क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलियः, स प्रीणयत्यनुदिनं सुधियां मनांसि ॥ २ ॥ द्वितीयकुसु० ॥ ततः तृतीयकुसु० ॥
देवेन्द्रैः कृतकेवले जिनपतौ सानन्दभक्त्यागतैः संदेहव्यपरोपणक्षमशुभव्याख्यानबुद्धाशयैः
आमोदान्वितपारिजातकुसुमैयत्स्वामियादाग्रतो, मुक्तः स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पाञ्जलिः ॥३॥ तृतीयकुसुमाञ्जलिक्षेपः ॥ इति वृनत्रयेण पुष्पाञ्जलित्रयक्षेपः ॥ ततो लवणं गृहीत्वा
प्रथमदिनमध्याहने द्वितीयदिने तृतीयदिने च क्रियाविधिकरणात् पूर्व पृष्ठ १ तः पृष्ठ ८ इति जिनार्धनविधिः ॥ तत्पर्यतं विधि विधाय तत्पश्चाद् अग्रेतनक्रियाविधिः करणीयः ।
प्रथमदिने प्रातः करणीयः
Jain Educa
For Personal & Private Use Only
AIRibrary.org