SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः महोत्सवदाः सन्तु, स्वाहा ॥ इति द्वितीयनैवेद्यस्योपरि चुलुकक्षेपः ॥ इति निनार्चनविधिः ॥ ततः पुष्पाञ्जलिं गृहीत्वा - यो जन्मकाले पुरुषोत्तमस्य, सुमेरुशृङ्ग कृतमज्जनैश्च । देवैः प्रदत्तः कुसुमाञ्जलिः स, ददातु सर्वाणि समीहितानि ॥१॥ पुष्पाञ्जलिक्षेपः ॥ ततः द्वि० कु० ॥ राज्याभिषेकसमये त्रिदशाधिपेन, छत्रध्वजाङ्कतलयोः पदयोर्जिनस्य । क्षिप्तोऽतिभक्तिभरतः कुसुमाञ्जलियः, स प्रीणयत्यनुदिनं सुधियां मनांसि ॥ २ ॥ द्वितीयकुसु० ॥ ततः तृतीयकुसु० ॥ देवेन्द्रैः कृतकेवले जिनपतौ सानन्दभक्त्यागतैः संदेहव्यपरोपणक्षमशुभव्याख्यानबुद्धाशयैः आमोदान्वितपारिजातकुसुमैयत्स्वामियादाग्रतो, मुक्तः स प्रतनोतु चिन्मयहृदां भद्राणि पुष्पाञ्जलिः ॥३॥ तृतीयकुसुमाञ्जलिक्षेपः ॥ इति वृनत्रयेण पुष्पाञ्जलित्रयक्षेपः ॥ ततो लवणं गृहीत्वा प्रथमदिनमध्याहने द्वितीयदिने तृतीयदिने च क्रियाविधिकरणात् पूर्व पृष्ठ १ तः पृष्ठ ८ इति जिनार्धनविधिः ॥ तत्पर्यतं विधि विधाय तत्पश्चाद् अग्रेतनक्रियाविधिः करणीयः । प्रथमदिने प्रातः करणीयः Jain Educa For Personal & Private Use Only AIRibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy