SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः SHAIKAHASR-RRORISROAD सन्नु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाने पुष्पाञ्जलिं क्षिपेत् । ततोऽञ्जल्यग्रे पुष्पं धृत्वा अर्हन्मन्त्रं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् । अर्हन्मन्त्री यथा - “ॐ अहं नमो अरिहंताणं, ॐ अहं नमो सयंसंबुद्धाणं, ॐ अहं नमो पारगयाणं स्वाहा” || ____ अयं तु त्रिपदो मन्त्रः, श्रीमतामहतां परः । भोगमोक्षप्रदो नित्यं, सर्वपापनिकृन्तनः ॥ १ ॥ न स्मर्तव्योऽपविौश्च, नान्यचित्तैन सस्वरम् । न श्राव्यश्च नास्तिकानां, नैव मिथ्यादृशामपि ॥ २ ॥ ततोऽष्टोत्तरशतं तदर्ध वा मन्त्रजापः । (१०८ अथवा ५४ मन्त्रजापः कार्यः) । ततो नैवेद्यढौकनं पात्रद्वयेन (पसभोजनस्थाल:)। तत एकपात्रजलं चुलुके गृहीत्वा मन्त्र:ॐ अह- नानापडूरससंपूर्ण, नैवेद्यं सर्वमुत्तमम् जिनाग्रे ढौकितं सर्व-सम्पदे मम जायताम् ॥ १॥ प्रत्येकं तत्र नैवेद्ये जलचुलुकक्षेपः । पुनर्जलचुलुकं गृहीत्वा मन्त्री यथा ॐ सर्वे गणेशक्षेत्रपालाद्याः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवाः देवाः सर्वेऽष्टनवत्युत्तरशतं देवजातयः सदेव्योऽर्हद्भक्ता अनेन नैवेद्येन संतर्पिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, CAEGAAAAACAREE प्रथमदिने प्रातः करणीयः ॥ १०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy