________________
अर्हन्महापूजनविधिः
SHAIKAHASR-RRORISROAD
सन्नु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाने पुष्पाञ्जलिं क्षिपेत् ।
ततोऽञ्जल्यग्रे पुष्पं धृत्वा अर्हन्मन्त्रं स्मृत्वा तेन पुष्पेण जिनप्रतिमां पूजयेत् । अर्हन्मन्त्री यथा -
“ॐ अहं नमो अरिहंताणं, ॐ अहं नमो सयंसंबुद्धाणं, ॐ अहं नमो पारगयाणं स्वाहा” || ____ अयं तु त्रिपदो मन्त्रः, श्रीमतामहतां परः । भोगमोक्षप्रदो नित्यं, सर्वपापनिकृन्तनः ॥ १ ॥
न स्मर्तव्योऽपविौश्च, नान्यचित्तैन सस्वरम् । न श्राव्यश्च नास्तिकानां, नैव मिथ्यादृशामपि ॥ २ ॥ ततोऽष्टोत्तरशतं तदर्ध वा मन्त्रजापः । (१०८ अथवा ५४ मन्त्रजापः कार्यः) । ततो नैवेद्यढौकनं पात्रद्वयेन (पसभोजनस्थाल:)। तत एकपात्रजलं चुलुके गृहीत्वा मन्त्र:ॐ अह- नानापडूरससंपूर्ण, नैवेद्यं सर्वमुत्तमम्
जिनाग्रे ढौकितं सर्व-सम्पदे मम जायताम् ॥ १॥ प्रत्येकं तत्र नैवेद्ये जलचुलुकक्षेपः । पुनर्जलचुलुकं गृहीत्वा मन्त्री यथा
ॐ सर्वे गणेशक्षेत्रपालाद्याः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवाः देवाः सर्वेऽष्टनवत्युत्तरशतं देवजातयः सदेव्योऽर्हद्भक्ता अनेन नैवेद्येन संतर्पिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु,
CAEGAAAAACAREE
प्रथमदिने
प्रातः
करणीयः
॥ १०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org