________________
अर्हन्महा
जनविधिः
AirAmarARNINE
पुनरनयैव रीत्या मन्त्रा
ॐ इन्द्राग्नि यम-निति-वरुण-वायु-कुबेरेशान-नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाग्रे समागच्छन्तु पूजां प्रतीच्छनु स्वाहा ॥ इति पूजापट्टोपरि लोकपालानां वासक्षेपः ॥ ततः
आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा। अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । इतिक्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूपैलेोकपालानां पूजा ॥ ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा मन्त्रः
ॐ इन्द्राग्नि-यम-निति-वरुण-वायु-कुबेरेशान-नाग-ब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः | सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सबदाः सन्तु, स्वाहा ॥ इति लोकपालेषु पुष्पारोपणम् । ततः पुष्पाञ्जलिं गृहीत्वा मन्त्रो यथाॐ अस्मत्पूर्वजा गोत्रसंभवा देवगतिगता: सुपूजिताः सन्तु, सानुग्रहाः सन्नु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु,
| प्रथमदिने माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततः पुनः पुष्पाञ्जलि प्रातः गृहीत्वा मन्त्र:
४ करणीयः ॐ अहं अर्हद्भक्ताष्टनवत्युत्तरशतं ( १९८) देवजातयः सदेव्यः पूजां प्रतीच्छन्तु, सुपूजिताः सन्तु, सानुग्रहाः
॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org