SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा जनविधिः AirAmarARNINE पुनरनयैव रीत्या मन्त्रा ॐ इन्द्राग्नि यम-निति-वरुण-वायु-कुबेरेशान-नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाग्रे समागच्छन्तु पूजां प्रतीच्छनु स्वाहा ॥ इति पूजापट्टोपरि लोकपालानां वासक्षेपः ॥ ततः आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा। अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । इतिक्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूपैलेोकपालानां पूजा ॥ ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा मन्त्रः ॐ इन्द्राग्नि-यम-निति-वरुण-वायु-कुबेरेशान-नाग-ब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः | सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सबदाः सन्तु, स्वाहा ॥ इति लोकपालेषु पुष्पारोपणम् । ततः पुष्पाञ्जलिं गृहीत्वा मन्त्रो यथाॐ अस्मत्पूर्वजा गोत्रसंभवा देवगतिगता: सुपूजिताः सन्तु, सानुग्रहाः सन्नु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, | प्रथमदिने माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ॥ इति जिनपादाग्रे पुष्पाञ्जलिं क्षिपेत् । ततः पुनः पुष्पाञ्जलि प्रातः गृहीत्वा मन्त्र: ४ करणीयः ॐ अहं अर्हद्भक्ताष्टनवत्युत्तरशतं ( १९८) देवजातयः सदेव्यः पूजां प्रतीच्छन्तु, सुपूजिताः सन्तु, सानुग्रहाः ॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy