SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अहन्महाजनविधिः ॥ ८ ॥ R पश्चज्ञानमहाज्योति-र्मयोऽयं ध्वान्तघातने । द्योतनाय प्रतिमाया, दीपो भूयात्सदार्हतः ॥ १॥ स्वाहा ।। इति दीपमध्ये पुष्पन्यासः । ततः पुष्पाणि गृहीत्वा मन्त्र: ॐ अर्ह भगवद्भ्योऽर्हद्भ्यो जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैः संप्रानमस्तु, ॐ पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तत्रिलोकस्थिता, नामाकृति-द्रव्य-भावयुताः स्वाहा ॥ इति जिनपूजनम् ।। ततो वासान् गृहीत्वा मन्त्रो यथॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुखा ग्रहा इह जिनपादाग्रे समायान्तु पूजां प्रतीच्छन्तु स्वाहा ॥ इत्युक्त्वा जिनपादाधः स्थापितग्रहेषु स्नानपट्टे वा वासान् निक्षिपेत् ॥ ततः आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु ४ा स्वाहा । दीपोऽस्तु स्वाहा । इति क्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैहाणां पूजा ।। ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा मन्त्रः-- ॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुख ग्रहाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गाल्यदाः सन्तु, महोत्सबदाः सन्तु, स्वाहा ॥ इति ग्रहेषु पुष्पारोपणम् । MARCRORECARROREA प्रथमदिने प्रातः 'करणीयः ECERIES ॥ ८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy