________________
अहन्महाजनविधिः
॥ ८
॥
R
पश्चज्ञानमहाज्योति-र्मयोऽयं ध्वान्तघातने ।
द्योतनाय प्रतिमाया, दीपो भूयात्सदार्हतः ॥ १॥ स्वाहा ।। इति दीपमध्ये पुष्पन्यासः । ततः पुष्पाणि गृहीत्वा मन्त्र:
ॐ अर्ह भगवद्भ्योऽर्हद्भ्यो जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैः संप्रानमस्तु, ॐ पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तत्रिलोकस्थिता, नामाकृति-द्रव्य-भावयुताः स्वाहा ॥ इति जिनपूजनम् ।।
ततो वासान् गृहीत्वा मन्त्रो यथॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुखा ग्रहा इह जिनपादाग्रे समायान्तु पूजां प्रतीच्छन्तु स्वाहा ॥ इत्युक्त्वा जिनपादाधः स्थापितग्रहेषु स्नानपट्टे वा वासान् निक्षिपेत् ॥ ततः
आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु ४ा स्वाहा । दीपोऽस्तु स्वाहा । इति क्रमेण जल-गन्ध-पुष्पाक्षत-फल-धूप-दीपैहाणां पूजा ।।
ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा मन्त्रः--
ॐ सूर्य-सोमाङ्गारक-बुध-गुरु-शुक्र-शनैश्चर-राहु-केतुमुख ग्रहाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु, माङ्गाल्यदाः सन्तु, महोत्सबदाः सन्तु, स्वाहा ॥ इति ग्रहेषु पुष्पारोपणम् ।
MARCRORECARROREA
प्रथमदिने
प्रातः 'करणीयः
ECERIES
॥ ८
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org