SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अर्ह महापूजनविधिः || 9 || Jain Educa national ॐ अहं क्षं - नानावर्ण महामोदं सर्वत्रिदशवल्लभम् । जिनानेऽत्र संसिद्ध्यै, पुष्पं भवतु मे सदा ॥ १ ॥ स्वाहा ॥ इति पुष्पपूजा । ततोऽक्षतान् गृहीत्वा मन्त्रश्लोकः ॐ अर्हत प्रीणनं निर्मलं बल्यं, माङ्गल्यं सर्वसिद्धिदम् । जीवनं कार्यसंसिद्ध्यै, भूयान्मे जिनपूजने ॥ १ ॥ स्वाहा ॥ इत्यक्षतान् जिनप्रतिमोपरि आरोपयेत् ॥ ततः पूगजातिफलानि वर्त्तमानर्तुफलं करे गृहीत्वा मन्त्रश्लोकःॐ अहं फु:जन्मफलं स्वर्गफलं, पुण्यमोक्षफलं फलम् । दयानार्चनेऽत्रैव, निपादाग्रसंस्थितम् || १ || स्वाहा ॥ इति जिनाग्रे फलपूजा || ततो धूपं गृहीत्वा श्लोक:ॐ अहं रं श्रीखण्डागरुकस्तूरी - द्रुमनिर्याससंभवः । प्रीणनं सर्वदेवानां धूपोऽस्तु जिनपूजने ॥ १ ॥ स्वाहा || इति वधूपक्षेपः ॥ ततः पुष्पं गृहीत्वा मन्त्रश्लोकः For Personal & Private Use Only प्रथमदिने प्रतिः करणीयः ॥ ७ ॥ library.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy