________________
अर्ह महापूजनविधिः
|| 9 ||
Jain Educa
national
ॐ अहं क्षं -
नानावर्ण महामोदं सर्वत्रिदशवल्लभम् ।
जिनानेऽत्र संसिद्ध्यै, पुष्पं भवतु मे सदा ॥ १ ॥ स्वाहा ॥ इति पुष्पपूजा । ततोऽक्षतान् गृहीत्वा मन्त्रश्लोकः
ॐ अर्हत
प्रीणनं निर्मलं बल्यं, माङ्गल्यं सर्वसिद्धिदम् । जीवनं कार्यसंसिद्ध्यै, भूयान्मे जिनपूजने ॥ १ ॥ स्वाहा ॥
इत्यक्षतान् जिनप्रतिमोपरि आरोपयेत् ॥ ततः पूगजातिफलानि वर्त्तमानर्तुफलं करे गृहीत्वा मन्त्रश्लोकःॐ अहं फु:जन्मफलं स्वर्गफलं, पुण्यमोक्षफलं फलम् । दयानार्चनेऽत्रैव, निपादाग्रसंस्थितम् || १ || स्वाहा ॥
इति जिनाग्रे फलपूजा || ततो धूपं गृहीत्वा श्लोक:ॐ अहं रं
श्रीखण्डागरुकस्तूरी - द्रुमनिर्याससंभवः ।
प्रीणनं सर्वदेवानां धूपोऽस्तु जिनपूजने ॥ १ ॥ स्वाहा ||
इति वधूपक्षेपः ॥ ततः पुष्पं गृहीत्वा मन्त्रश्लोकः
For Personal & Private Use Only
प्रथमदिने
प्रतिः करणीयः
॥ ७ ॥
library.org