SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अहन्महाजनविधिः HEREKAAGRAAAAwara | सुप्रतिष्ठिताः सन्तु स्वाहा ।। इति मौनेन कथयित्वा भगवच्चरणोपरि पुष्पस्थापनम् ।। पुनरपि पुष्पेण जलाड़ितेन कथनं यथा-स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्ठास्तु स्वाहा ॥ ततः पुष्पाभिषेकेण-अर्ध्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु स्वाहा ॥ . एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलादितपुष्पारोपणं विधीयते ॥ ततो जलं गृहीत्वा मन्त्रश्लोकःॐ अर्ह वं- जीवन तर्पणं हृद्यं, प्राणदं मलनाशनम् । जलं जिनार्चनेऽत्रैव, जायतां सुखहेतवे ॥१॥ स्वाहा ॥ इति जलेन प्रतिमाभिषेचनम् । स्नपनं च । ततश्चन्दनकुंकुमकपूरकस्तूरीप्रमुखगन्धं करे गृहीत्वा मन्त्रश्लोकः । यक्षकर्दमपूजाॐ अहं लं- इदं गन्धं महामोदं, बृंहणं प्रीणनं सदा । जिनार्चनेऽत्र सत्कर्म-संसिद्ध्यै जायतां मम ॥१॥ स्वाहा ।। इति विविधगन्धैः प्रतिमाविलेपनम् ।। ततः पुष्पपत्रिकादि हस्ते गृहीत्वा मन्त्रश्लोकः BREGIONSHIKARAN प्रथमदिने प्रातः करणीयः Jan Edu For Personal & Private Use Only elibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy