________________
अहन्महाजनविधिः
HEREKAAGRAAAAwara
| सुप्रतिष्ठिताः सन्तु स्वाहा ।। इति मौनेन कथयित्वा भगवच्चरणोपरि पुष्पस्थापनम् ।।
पुनरपि पुष्पेण जलाड़ितेन कथनं यथा-स्वागतमस्तु सुस्थितिरस्तु सुप्रतिष्ठास्तु स्वाहा ॥ ततः पुष्पाभिषेकेण-अर्ध्यमस्तु पाद्यमस्तु आचमनीयमस्तु सर्वोपचारैः पूजास्तु स्वाहा ॥ . एभिर्वचनैः पुनर्जिनप्रतिमोपरि जलादितपुष्पारोपणं विधीयते ॥ ततो जलं गृहीत्वा मन्त्रश्लोकःॐ अर्ह वं- जीवन तर्पणं हृद्यं, प्राणदं मलनाशनम् ।
जलं जिनार्चनेऽत्रैव, जायतां सुखहेतवे ॥१॥ स्वाहा ॥ इति जलेन प्रतिमाभिषेचनम् । स्नपनं च । ततश्चन्दनकुंकुमकपूरकस्तूरीप्रमुखगन्धं करे गृहीत्वा मन्त्रश्लोकः । यक्षकर्दमपूजाॐ अहं लं- इदं गन्धं महामोदं, बृंहणं प्रीणनं सदा ।
जिनार्चनेऽत्र सत्कर्म-संसिद्ध्यै जायतां मम ॥१॥ स्वाहा ।। इति विविधगन्धैः प्रतिमाविलेपनम् ।। ततः पुष्पपत्रिकादि हस्ते गृहीत्वा मन्त्रश्लोकः
BREGIONSHIKARAN
प्रथमदिने प्रातः करणीयः
Jan Edu
For Personal & Private Use Only
elibrary.org