SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ A महन्महाजनविधिः -ME-%AC ततः शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोपाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोकाः ॥ १॥ (आर्या) सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाय भवेत् ॥२॥ (अनुष्टुप् ) भूशुद्धिमन्त्र:- ॐ भूतधात्री पवित्रा.तु, अधिवासितास्तु, सुप्रोक्षितास्तु, स्वाहा । इति जलेन पूर्वलिप्तभूमौ प्रोक्षणम् ॥ ततः पीठमन्त्र:- ॐ स्थिराय शाश्वताय निश्चलाय पीठाय नमः स्वाहा ॥ इति प्रक्षालित -चन्दनलिप्त, स्वस्तिकांकित-पूजापट्टस्थालादिस्थापनम् ॥ चैत्ये तु स्थिरबिम्बे एताभ्यां मन्त्राभ्यां तद्भूमिजलपट्टायधिवासनम् ।। ततःॐ अत्र क्षेत्रे अत्र काले नामान्तो रूपान्तो द्रव्याईन्तो भावान्तो समागताः सुस्थिताः सुनिष्ठिताः सुप्रतिष्ठाः सन्तु स्वाहा ॥ इत्यहत्प्रतिमास्थापनम् । निश्चलविम्बे चरणाधिवासनम् । ततोऽञ्जल्यग्रे पुष्पं गृहीत्वा पुष्पाभिषेकमन्त्र:ॐ नमोऽहंदभ्यः सिद्धेभ्यस्तीर्णेभ्यस्तारकेभ्यो बोधकेभ्यः सर्वजन्तु हितेभ्य इह कल्पनाबिम्बे भगवन्तोऽर्हन्तः AAAAAAA प्रथमदिने प्रातः करणीयः Rain Edu For Personal & Private Use Only P lainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy