SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अहमद्दा पूजनविधिः ॥ १५ ॥ Jain Educat national तस्येशितुः प्रतिनिधिः सहजंश्रियादयः पुष्पैर्विनापि हि विना वसनप्रतानैः । गन्धैर्विना मणिमयाभरणैर्विनापि लोकोत्तरं किमपि दृष्टिसुखं ददाति ॥ २ ॥ कलशाभिषेकः । ततः पुष्पालंकारादीनामवतारणं, ततः पुनः पुष्पाञ्जलिं गृहीत्वा वृत्तद्वयम् — भवाम्बुधितरी सर्वापदां कर्त्तरी, मोक्षाध्यैकविलंघनाय विमला विद्या परं खेचरी । युद्भावितकल्मषापनयने बद्धप्रतिज्ञा दृढं रम्यात्प्रतिमा तनोतु भविनां सर्वं मनोवांछितम् ॥ १ ॥ परमतरसमागमोत्थ- प्रसृमरहर्षविभासिसन्निकर्षा | इति प्रतिमायाः विश्वानंद जयति जगदिनस्य शस्यदीप्तिः प्रतिमा कामितदायिनी जनानाम् ॥ २ ॥ पुष्पाञ्जलिक्षेपः । पूर्वोक्तवृत्तेन ( कर्पूर०) धूपोत्क्षेपः शक्रस्तवश्च । पुनः पुष्पांजलिं गृहीत्वा वृत्तद्वयम् — न दुःखमतिगात्रकं न विपदां परिस्फूर्जितं न चापि यशसां क्षतिर्न विषमा नृणां दुःस्थता । न चापि गुणहीनता न परमप्रमोदक्षयो, जिनार्चनकृतां भवे भवति चैत्र निःसंशयम् ॥ १ ॥ एतत्तत्त्वं परममसमानन्दसंपन्निदानं, पातालोकः सुरनररहितं साधुभिः प्रार्थनीयम् । सर्वारम्भपचयकरणं श्रेयसां सन्निधानं, साध्यं सर्वैर्विमलमनसा पूजनं विश्वभर्तुः ॥ २ ॥ इति पुनः पुष्पाञ्जलिक्षेपः । ततो धूपं गृहीत्वा वृत्तद्वयं पठेत् For Personal & Private Use Only %%%%%% प्रथमदिने प्रातः करणीयः ।। १५ ।। www.brary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy