________________
महापूजनविधिः
|| 20 ||
Jain Educ
सव्यपाणिधृतकार्मुकरुफरान्यस्फुरद्विशिखखड्गधारिणी । विद्युदामतनुरश्ववाहनाच्छुप्तिका भगवती ददातु शम् ॥ १४ ॥
ॐ अं ए नमः श्रीअच्छुप्तायै विद्यादेव्यै भगवति श्रीअच्छुप्ते इह० शेषं पूर्ववत् ॥ १४ ॥ मानसीं प्रतिहंसासनसमासीना वर देन्द्रायुधान्विता । मानसीं मानसों पीडां हन्तु जाम्बूनदच्छविः ॥ १५ ॥ ॐ ह्रीं अहं नमः श्रीमानस्यै विद्यादेव्यै भगवति श्रीमानसि इह० शेषं पूर्ववत् ॥ १५ ॥ महामानसीं प्रति
ernational
करखङ्गरत्नवरदाढ्यपाणिभृच्छशिनिभा मकरगमना । संघस्य रक्षणकरी जयति महामानसी देवी ।। १६ ।। ॐ हं हं हं सं नमः श्रीमहा मानस्यै विद्यादेव्यै भगवति सामानसि इह० शेषं पूर्ववत् ॥ १६ ॥ प्रत्येक ॥
**
ॐ हूम नमः षोडशविद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सर्परिकराभ्यः विघ्नहरिभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह० शेषं पूर्ववत् ॥ इति षोडशविद्यादेवीनां परिपिंडितपूजा ॥ एवं पूजां विधाय पोडशहस्तवस्त्रेण पीठस्याच्छादनम् ॥ इति षष्ठपीठे पोडशविद्यादेवीपूजनम् || (आ० दि० पृ० १६२ )
For Personal & Private Use Only
द्वितीयदिने
प्रातः
करणीयः
11 20 11
helibrary.org