SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ महापूजनविधिः || 20 || Jain Educ सव्यपाणिधृतकार्मुकरुफरान्यस्फुरद्विशिखखड्गधारिणी । विद्युदामतनुरश्ववाहनाच्छुप्तिका भगवती ददातु शम् ॥ १४ ॥ ॐ अं ए नमः श्रीअच्छुप्तायै विद्यादेव्यै भगवति श्रीअच्छुप्ते इह० शेषं पूर्ववत् ॥ १४ ॥ मानसीं प्रतिहंसासनसमासीना वर देन्द्रायुधान्विता । मानसीं मानसों पीडां हन्तु जाम्बूनदच्छविः ॥ १५ ॥ ॐ ह्रीं अहं नमः श्रीमानस्यै विद्यादेव्यै भगवति श्रीमानसि इह० शेषं पूर्ववत् ॥ १५ ॥ महामानसीं प्रति ernational करखङ्गरत्नवरदाढ्यपाणिभृच्छशिनिभा मकरगमना । संघस्य रक्षणकरी जयति महामानसी देवी ।। १६ ।। ॐ हं हं हं सं नमः श्रीमहा मानस्यै विद्यादेव्यै भगवति सामानसि इह० शेषं पूर्ववत् ॥ १६ ॥ प्रत्येक ॥ ** ॐ हूम नमः षोडशविद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सर्परिकराभ्यः विघ्नहरिभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह० शेषं पूर्ववत् ॥ इति षोडशविद्यादेवीनां परिपिंडितपूजा ॥ एवं पूजां विधाय पोडशहस्तवस्त्रेण पीठस्याच्छादनम् ॥ इति षष्ठपीठे पोडशविद्यादेवीपूजनम् || (आ० दि० पृ० १६२ ) For Personal & Private Use Only द्वितीयदिने प्रातः करणीयः 11 20 11 helibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy